Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ 250 ] शास्त्रवार्तासमुच्चयस्य [दशमः - - नुमानात् / यदि पुन: प्रामाण्यं ज्ञानसामान्यहेतुमात्राधीनं भवेत् तदाऽप्रमाऽपि प्रमा स्यात् / न खलु तत्र (अप्रमायाम् ) ज्ञानसामान्यहेतुर्न विद्यते तदनुत्पत्तिप्रसङ्गात् / अथ तत्र ज्ञानहेतुसम्भवेऽप्यतिरिक्तदोषानुप्रवेशादप्रमाण्यमिति चेत् तर्हि दोषाभावमधिकमासाद्यप्रामाण्यमुपजायते नियमेन तदपेक्षणात् / भावहेतुमधिकं नापेक्षते प्रामाण्य मिति चेत् न, विशेषादर्शनाद्यभावस्य प्रत्यक्षेऽनुमाने च विपर्यासादिदोषाभावातिरिक्तस्य नियमगुणस्यापेक्षणात , अन्यथा "शब्दो नित्यः प्रमेयत्वात्" इत्यादौ प्रमानुमि तिप्रसङ्गात् , अन्यत्र तथाऽस्त्वपि शब्दे तु विप्रलिप्सादिदोषाभावे वक्तगुणापेक्षा प्रामाएयस्य नास्तीति चेत् अंवद्यमेतत , वक्तृगुणाभावे तत्राप्रामाण्यस्य वक्तृदोषापेक्षा नास्तीति विपर्ययस्यापि सुवचत्वात् / अप्रामाण्यं प्रति दोषाणामन्वयव्यतिरेको न स्त इति चेत , प्रामाण्यं प्रति गुणानामपि किन्न तौ ? (अन्वयव्यतिरेको)। अननुगतानां गुणानां प्रमासामान्ये न हेतुत्वमिति चेत् अननुगतानां दोषाणामप्रमासामान्येऽपि न हेतुत्वमिति समानम् , ' यावद्विशेषेऽतिरिक्तिहेत्वपेक्षत्वं यद्विशेषे” इत्यादिन्यायोऽपि चोभयत्र तुल्यः न च शङ्खश्वैत्या दप्रमाविशेषे पित्ताभावाद्यनिरिक्तिगुणादर्शनान्न तुल्य इति वाच्यम् / अदशनेऽपि तत्र सम्यगुपयोगादिरूपगुणकल्पनात् , अन्यथा देहात्माभेदभ्रमेऽपि सम्यग्दर्शनरूपगुणाभावातिरिक्तदोषादर्शनात् , मिथ्याज्ञानवासनारूपं दोषकल्पनं न स्यादिति द्रष्टव्यम् , वस्तुतो द्रश्यत एवेन्द्रिये पित्तादिदोषवद् नैर्मल्यादिको गुणोऽपि / न च नैर्मल्यमिन्द्रियम्वरूपमेव, दोषेध्वेवं सुवचत्वात् / इत्थं च “अस्तु पौरुषेयविषयेयं व्यवस्था अपौरुपेये तु दोषनिवृत्त्यैव प्रामाण्यम्" इत्यपहस्तितम् , गुणनिवृत्त्याऽप्रा. माण्यस्यापि सम्भवात्। तस्याप्रामाण्यं प्रति सामर्थ्य नोपलब्धमिति

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322