Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ स्तवकः ] कल्पलतावतारिका [ 251 चेत् , दोषनिवृत्तेः प्रामाण्य प्रति क सामर्थ्यमुपलब्धम् ? लोकवशादुपलब्धमिति चेत् , तदितरत्रापि तुल्यम्। लोकवचसामप्रामाण्ये दोषा एव कारणम् , गुणनिवृत्तेस्त्वसामर्थ्य मिति चेत , प्रामाण्य प्रति गुणेष्वपि तुल्यमेतत् / गुणानां दोषोत्सारणाप्रयुक्तः सन्निधिरिति चेत् , दोषाणामपि गुणोत्सारणप्रयुक्तोऽसावित्यन्तु / अथैवं वेदा. नामपौरुषेयतया गुणदोषयोरुभयोरप्यभावे तद्धेतुकयोः प्रामाण्याप्रा. माण्ययोरभावान्निःस्वभावत्वं स्यादिति चेत् , पामर ! हन्त ! एवं मिथ्यामतिसन्निपातग्रस्तमात्मानमुपालभस्व, यदमीषामकतृकत्वं प्रलपसि, करिष्यामोऽत्र निपुणं चिकित्साम् / अतश्च “यथाक्रमं द्वेषाभावस्व रागाभावस्य चाविनाभावेऽपि यथा प्रवृत्तिनिवृत्तिप्रयत्नयो रागद्वेषयोरेव हेतुत्वं तथा दोषाभावस्य रागाभावस्य चाविनाभावेऽपि प्रामाण्याप्रामाण्ययोर्गुणदोषयोरेव हेतुत्वम्" इति वदन्ति / एवञ्च सर्वज्ञप्रमायां सम्यग्दर्शनादिगुणापेक्षणादुत्पत्तौ परतस्त्वम्, ज्ञप्तौ तु सर्वज्ञज्ञानप्रामाण्यस्य स्वाश्रयेणैव ग्रहणात् स्वतस्त्वमेव / ___ अत्र प्रामाण्यज्ञप्तौ स्वतस्त्वंपरतन्त्वयोर्वा दिनां विप्रतिपत्तिः। तत्र प्रामाण्यं स्वाश्रयेणैव गृह्यते” इति प्राभाकगः / अनुव्यवसायेनेति मुरारिमिश्राः / स्वजन्यज्ञाततालिङ्गकानुमित्येति भाट्टाः। इत्थश्च स्वत. म्त्ववादिनामप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वमभिमतम् / परतस्त्ववादिनां तु नैवम् , अधिकमत्रत्यं विचारजातं कल्पलतायां द्रष्टव्यम् / तत्सिद्धमेतत्(कल्पलता) प्रामाण्यं स्वत एव केवलदृशां, ज्ञप्तौ गुणापेक्षणादुत्पत्तौ परतः, स्वतश्च परतश्छामस्थ्यभाजां पुनः /

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322