Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 273
________________ 248] शाखवातासमुच्चयस्य . [ दशमः नचागमविधिः कश्चिद्, नित्यः सर्वज्ञबोधकः / न च मन्त्रार्थवादानां, तात्पर्य्यमवकल्प्यते // 2 // .. तच्चान्यार्थप्रधानैस्तैस्तदस्तित्वे विधीयते / नचानुवदितुं शक्यः , पूर्वमन्यैरबोधितः // 3 // अनादिरागमस्याओं, न च सर्वज्ञ आदिमान् / कृत्रिमेण त्वसत्येन, स कथं प्रत गद्यते // 4 // अथ तद्वचनेनैव, सर्वज्ञोऽज्ञैः प्रतोयते / प्रकल्प्येत कथं सिद्धिान्योन्याश्रययोस्तयोः // 5 // सर्वज्ञोक्तठया वाक्यं, सत्यं तेन तदस्तिता / कथं तदुभयं सिद्धयेत्, सिद्धमूलान्तगहते // 6 // असर्वज्ञपणीतात्त, वचनाद् मूलवर्जितात् / सर्वज्ञमवगच्छन्त:, स्ववाक्यात् किन्न जानते // 7 // ... स्वज्ञसदृश कञ्चिद्, यदि पश्येम सम्प्रति / उपमानेन सर्वज्ञ, जानीयाम ततो वयम् // 8 // उपदेशो हि बुद्धादेधर्माधर्मा दगोचरः / अन्यथा नोपपद्येत, सावैश्यं यदि नो भवेत् // 6 // तथासर्व पश्यतु वा मा वा, इष्टमर्थ तु पश्यतु / प्रमाणं दूरदर्शी चेदेतान् , गृध्रन प्रपूजय // 1 // / तदभिमानिरासपूर्वकस्वाभिमतसिद्धयर्थ सर्व एवेति पक्षवि. शेषणम् / न चैवं घटादेः पक्षप्रविष्टत्वे सपक्षत्वानुपपत्ति:, तदप्रवि. ष्टत्वे च “सर्व एव" इत्यसिद्धमिति वाच्यम् पक्षप्रविष्टत्वेऽपि निश्चित. साध्यधर्मत्वेन सपक्षत्वागिरोधात्, तत्र गौरवेण पक्षातिरिक्तत्वानिवेशात् / न च तथाप्यंशत: सिद्धसाधनम् पक्षसामान्ये साध्यासिद्धथा

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322