Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ 246 ] शास्त्रवार्तासमुच्चयस्य [ दशमः स्यातिदूरत्वादिनाऽग्रहणात् तदभावाऽसिद्धः, अन्यथा धर्मादेरप्यभावप्रसङ्गात्। अनिष्टं चैतत् मीमांसकस्याप्यास्तिकताभिमानिन: / चार्वाकस्तु वराकोऽतीन्द्रियमात्रोच्छेदमिच्छन्ननुपलब्धिमात्रादर्थाभावं साध. यन् स्वगृहान्निर्गतः स्वगृहे पुत्रादीनामप्यभावमवगच्छेत् , अधिकरणासन्निकर्षाद् न तदवगम इति चेत् तीतीन्द्रियाश्रयस्याप्यसन्निकर्षे तदभावासिद्धेर्हत चार्वाकमतम् , अधिकरणज्ञानमात्रादतीन्द्रियाभाव. सिद्धौ च प्रकृतेऽप्यधिकरणस्मृतिसत्त्वात्तदापत्तिः। तदुपलम्भकस्वभावेनानुपलब्धेस्तदभावसाधकत्वं त्वसम्भवदुक्तिकम् , स्वभावविरोधा. दिति न किञ्चिदेतत्, तदेवं प्रत्यक्षं न बाधकमित्युक्तम् / अनुमानमपि सर्वज्ञसाधकमेव, तथाहि-"सर्वे धर्मादयोऽध्यक्षाः ज्ञेयत्वात्, घटवत्" इत्यनुमानेन धर्मादीनामतीन्द्रियाणामपि प्रत्यक्षत्वसाधनात् तत्प्रत्यक्षवान् सर्वज्ञ एव स्वीकार्यः / साध्यहेतुविकल्पकतदोषस्तु प्रसिद्धपर्वतादिपक्षकवह्नयाद्यनुमानेऽपि समान एव, तथाहियदि पर्वतीयो वह्निः साध्यते तदा साध्यविकलो दृष्टान्तः, अथ महानसीयस्तदा बाध एव, एवं धूमोऽपि यदि पर्वतीयो हेतुस्तदाऽनन्वयः, यदि च महानसीयस्तदाऽसिद्धता, सामान्यलक्षणयोपग्रहोऽप्यतिविलक्षणव्यक्त्योरसम्भवीति विज्ञेयम् / यदि च वह्नयनुमाने पक्षदृष्टान्तहेतुसाध्यव्यक्त्योरत्यन्तवैलक्षण्याननुभवात् सामान्योपग्रहेणैव दोषोद्धारः, व्याप्तिबलात् सामान्यसिद्धावपि पक्षधर्मताबलान्नियत विशेषसिद्धेरित्युपगम्यते तदा प्रकृतेऽपि तुल्यम्, नचात्राप्रयोजकत्वम् विपक्षबाधकतर्काभावादिति वाच्यम् "ज्ञानं साश्रयं गुणत्वात् रूपादिवत्" इत्यादाविव बाधकामावे निरुपाधिसहचाररूपस्यैव तर्कस्य सत्त्वात् / अन्यथेदृशानुमानसहस्रोच्छेदात् , यदि चात्रगुणाश्रययोः कार्यकारण

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322