Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ स्तबकः ] कल्पलतावतारिका [ 247 भाव एव परम्परया तर्कम्तदा प्रकृतेऽपि धर्माद्यध्यक्षज्ञानयोः स एवाश्रीयताम्, विना सर्व धर्मादेरपरिज्ञानात्, अस्मदादीनां बुद्धादीनाश्च च्छद्मस्थत्वाद् दृष्टेष्टविरुद्धभाषित्वाच्चाहत्येव धर्मादिसाक्षात्कर्तृत्वविश्राम:, तेन न साध्यासिद्धिरिष्टासिद्धिर्वा, साध्यकोटौ विशिष्यानिवेशात् परिशेषस्य विशेषपर्यवसायित्वाच्चेतिद्रष्टव्यम्, सर्वज्ञवादिभिरपि कैश्चित् सर्वज्ञः कतिपयेष्टार्थविज्ञातैवाभ्युपगम्यते, न तु विश्वद्रष्टा, तथाचोक्तम् सर्वं पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु / कीटसंख्या परिज्ञानं, तस्य नः कपयुज्यते // 1 // कार्य एवार्थे प्रामाण्यव्यवस्थापनेन सर्वज्ञप्रतिपादने तस्याऽप्रमाणत्वात्, यश्च हिरण्यगर्भ प्रकृत्यं य: सर्ववित् स लोकवित्" इत्यादिरागमः, तम्यापि कर्मार्थवादप्रधानत्वेन सकलज्ञविधायकत्वानुपपत्तेः / नापि सकलज्ञस्यानुवादकोऽसौ पूर्वमन्यैः प्रमाणैरबोधितस्य तस्यानुवदितुमशक्यत्वात् / अप्रत्यक्षत्वत: कारणादुपमानेनापि नैव गम्यते सर्वज्ञः, तस्य सादृश्यविषयकत्वात्, उपमितौ सादृश्यज्ञानस्य करणत्वादिति, सादृश्याश्रयदर्शननान्तरीयकत्वाच्च, पदवाध्यत्वविषयकत्वे चात्र तस्यानुपयोगाच। अर्थापत्त्याख्यप्रमाणेनापि सर्वज्ञो नैव ग्रहीतुं शक्यते धर्मदेशनादीनां सर्वेषामर्थानां सर्वज्ञ विनाप्युपपत्तेः, बुद्धादीनां स्वप्नोपलब्धार्थोपदेशतुल्यस्य व्यामोहपूर्व कस्य मन्वादीनाञ्च साङ्गाध्ययनममासादितव्युत्पत्तिविशेषाकलितनिखिलवेदार्थानां सम्यग्ज्ञानपूर्वकस्योपदेशस्योपपत्तेः / तथाचोक्त भट्टी: सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः / दृष्टो न चैकदेशोऽस्ति, लिङ्गं वा योऽनुमापयेत् // 1 //

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322