Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 239
________________ 214 ] शास्त्रवार्तासमुच्चयस्य ... [ नवमः पारमेश्वरम्-परमेश्वरसम्बन्धि / शासनम्-साम्राज्यम् / जयतिविजयते / परमेश्वरसम्बन्धिशासनस्य विजये हेतुतया पादत्रयार्थस्याभिधानात् काव्यलिङ्गमलङ्कारः, "वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा, पुरारे न कापि क्वचिदपि भवन्तं प्रणतवान् / नमन्मुक्त: सम्प्रत्यहमतनुरग्रेऽप्यनतिमानितीश ? क्षन्तव्यं तदिदमपराधद्वयमपि" इत्यादावपराधद्वये जन्म द्वयाधिकरणकनमनभावद्वयस्य हेतुतयाऽभिधानात् काव्यलिङ्गमिव / अन्त्यानुप्रासश्च शब्दालङ्कारोऽवसेय: // 3 // ___ननु वेदान्तिमतेऽद्वैते मोक्षार्थानुष्ठानवैयर्थ्यं दोषतया समुपस्थापितम्, मोक्ष एव चोपायाभावान्नास्तीति वेदान्तिमतमदुष्ट मति केषाश्चिद्वार्तान्तरमाह शास्त्रवार्तासमुच्चयकार:( शास्त्रवार्ता.) अन्ये पुनर्वदन्त्येवं, मोक्ष एव न विद्यते / उपायाभावतः किं वा, न सदा सर्वदेहिनाम् // अन्वयः- अन्ये, पुन:, एवम् , वदन्ति, मोक्षः, एव, न, विद्यते, उपायाभावतः वा, सर्वदेहिनाम् , किम् , न // (अव०) अन्ये-परे नास्तिकप्राया इत्यर्थः / पुनः-तु। एवम्वक्ष्यमाणप्रकारेण / वदन्ति-निगदन्ति / तमेव प्रकारमाह “मोक्ष एव न विद्यते” इति / मोक्षः-मुक्ति: / एव - अवधारणार्थकम् / न-नहि। विद्यते-अस्ति / एवञ्च न तदर्थानुष्ठानवैययं वेदान्तिनामिति भावः / मोक्षाभावे कारणमाह उपायाभावत इत्यादि / उपायाभावतः-मोक्षप्राप्तिहेत्वभावात् / नित्यावाप्तत्वेऽपि तदभिव्यक्तिकारणाभावात् /

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322