Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ 228] शास्त्रवार्तासमुच्चयस्य [ नवमः एतत् , समम् / (कल्पलतावतारिका) एवम्-अनेन शीतादिभीतसम्बन्धवस्त्रादिसेवनादिप्रकारेण / कामिनीविरहसम्भवदुष्टध्यानसन्ततिम्-लल नाविप्रयोगजनितदुष्टध्यानपरम्पराम् / अपासितुम्-अपनेतुम् , दूरीकर्तुमिति यावत् / कमनीयाम्-मनोरमाम् / कामिनीम्-अङ्गनाम् / अपि-खलु / किम्-कथम् / न-नहि / स्वीकुरुध्वम्-अङ्गीकुरुध्वम् / इति एवं प्रकारेण, कथ्यते इति शेषः / एतत्-कामिनीसंसेवनापादनम् / समम्-तुल्यम् , श्वे. ताम्बरदिगम्बरयोरिति शेषः / तामेव तुल्यतामाह-अन्यथेत्यादि(कल्पलता) अन्यथा पलभुजो न कुतः स्युर्दिक्पटा उचितपिण्डभुजश्वेत् / प्रत्युत प्रकटतामसवृत्त वनं, तत इहापि समानम् // 10 // अन्वयः-अन्यथा, उचितपिण्डभुजाः, दिक्पटाः, पलभुजः, कुतः, न, स्युः, प्रत्युत, प्रकटतामसवृत्तेः, भावनम् , चेत् , ततः, इह, अपि, समानम् / (कल्पलतावतारिका) अन्यथा-कामिनीसंसेवनस्योभयत्र तुल्यत्वाभावे / उचितपिण्डभुजः-समुचितप्रासाशनशीलाः / दिक्पटा:-दिगम्बराः / पलभुजःमांसभक्षकाः / कुतः-कस्मात्कारणात् / न-न ह / स्युः-भवेयुः / इत्येवं श्वेताम्बरैर्दीयमानायामापत्तौ दिगम्बरैरित्थं समादधीरन् , समाधिप्रकारमाह-प्रत्युतेत्यादिना-प्रत्युत-विपरीतं यथास्यात्तथा / मांसभक्षणमिति शेषः / प्रकटतामसवृत्तेः-समुत्कटतमोगुणाजनितवृत्तेः /

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322