Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ स्तवकः ] कल्पलतावतारिका [ 226 भावनम्-भावनाजनकम् / भवद्भिः कामिनी विरहसंभवदुर्ध्याननिवारणार्थ कामिनीसेवनस्यावश्यकत्वेऽपि मांसभक्षणस्य दुर्भावनाजनकतया नास्माभिस्तत्सेवनमिति / चेत्-यदि / ततः-तरमात् / इहअस्मिन् , कामिनीसंसेवने / अपि-खलु / समानम्-तुल्यम् / कामि. नीसेवनस्यापि व्यामोहादिजनकतयाऽस्माभिस्त्याज्यत्व मिति भावः / कामिनीसेवनस्य व्यामोहजनकत्वमुपपादयत- सङ्गमङ्गेत्यादिना(कल्पलता) सङ्गमङ्ग ! समवाप्य तरुण्याः, कस्य नाम न मनः कलुषं स्यात् / , निर्मलान्यपि जलानि न किं स्युः, पङ्कसङ्करवशाद् मलिनानि // 11 // अन्वयः- अङ्ग ! तरुण्याः, सङ्गम् , समवाप्य, कस्य, नाम, मनः, कलुषम्, न, स्यात्, निर्मलानि, अपि, जलानि, पङ्कसङ्करवशात् , मलिनानि, न, स्युः, किम् / (कल्पलतावतारिका), अङ्ग!- आमन्त्रणार्थकमव्ययम् / तरुण्या:-लावण्यशालिन्या अङ्गनाया: / सङ्गम्-सम्पर्कम् / समवाप्य-समधगत्य / नामकोमलामन्त्रणे / कस्य-यस्य कस्य / मनः-हृदयम् / कलुषम्कालुष्यकरम्बितम् , व्यामोहापन्नमिति यावत् / न-नहि / स्यात्भवेत् / अपि तु सर्वस्यापीति भावः / दृष्टान्तेन समर्थयति निर्मलान्यपीत्यादि-निर्मलानि-स्वच्छानि / अपि-खलु / जलानिसलिलानि / पङ्कसङ्करवशात्– कर्दमसम्मिश्रणाधीनत्वात् / मलिनानि-मलीमसानि, कलुषाणीति यावत् / न-नहि / स्युः-भवेयुः / किम्-प्रश्नार्थकमव्ययम् / अपि तु भवन्त्येवेति भावः / तामसवृत्ति

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322