Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ स्तवकः ] कल्पलतावतारिका [211 * नवमः स्तवकः - तत्रादौ मङ्गलार्थ श्लोकत्रयं निर्दिशन्त्युपाध्याया:(कल्पलता) प्रणतान् प्रति निर्वृतिश्रिया, स्वहृदो राग इव स्फुटीकृतः / त्रिशलातनयस्य सम्पदे, पदयोः पाटलिमा नखत्विषाम् // 1 // अन्वयः-प्रणतान् , प्रति, निर्वृतिश्रिया, स्फुटीकृतः, स्वहहः, रागः, इव, त्रिशलासनयस्य, पदयोः, नखत्विषाम् , पाटलिमा, सम्पदे, (भूयात् ) / (कल्पलतावतारिका) प्रणतान्-प्रकर्षेण कृतनमस्कारान् , भक्तजनान्। त्रिशलातनयचरणयोरित्यर्थाद्विज्ञेयम् / प्रति-लक्ष्यीकृत्य / निवृतिश्रिया-मुक्तिलक्ष्म्या / स्फुटीकृतः-प्रकटीकृतः / स्वहृदः-स्वहृदयस्य / राग:अनुरागः / इव-उत्प्रेक्षायाम् / त्रिशलातनयस्य-चरमतीर्थकृतो भगवतो महावीरस्य / पदयोः-चरणयोः, पादपद्मयोरिति यावत् / नखत्विषाम्-नखकान्तीनाम् / पाटलिमा-लोहितिमा,रक्तिमेति यावत् / सम्पदे-सद्भाग्यसम्पत्तये / भूयादितिशेषः / त्रिशलातनयचरणप्रणतान् जनान् प्रति मुक्तिलक्ष्म्याः पूर्णानुरागो भवतीति भावः / अत्र भगवञ्चरणकमलनखकान्तिपाटलिमनि मुक्तिलक्ष्मीहृदयानुरागतादात्म्यसम्भावनादुत्प्रेक्षालङ्कारः / अन्यधर्मसम्बन्धनिमित्तमन्यस्यान्यतादात्म्यसम्भावनस्यैव तत्त्वात् / इव शब्दस्यात्र सम्भावनावाचकत्वात् / नचे. वशब्दस्य यथादिशब्दवदुपमावाचकत्वात्कथमुत्प्रेक्षेति वाच्यम् “मन्ये शके ध्रवं प्रायो नूनमित्येवमादिभिः / उत्प्रेक्षा व्यज्यते शब्दैरिव.

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322