Book Title: Jeetkalp Sabhashya
Author(s): Kusumpragya Shramani
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 839
________________ परिभाषाएं : परि-४ 645 * जो दव्वखेत्तकतकालभावओ जं जहा जिणक्खातं। तं तह असद्दहतं, अप्परिणामं वियाणाहि॥ (गा. 1947) अपात्र-• अपत्तो अजोगो। तितिणिचवलचित्त गाणंगणियाइ-णेगदोस-संजुत्तो। (जीचू पृ. 12) * गणाद् गणान्तरं संक्रमणशीलो वाऽपात्रम्। (जीचूवि पृ. 44) अप्रशस्त प्रतिसेवना-बलवर्णाद्यर्थं प्रासुकभोज्यपि जं पडिसेवइ, सा अप्रशस्तपडिसेवणा॥ (जीचूवि पृ. 34) अप्राप्त-कमेण अहिज्जंतो न ताव पावइ तं सुत्तं अत्थं वा परियाओ वा न पूरइ सो अपत्तो। (जीचू पृ. 12) अवयानी-ओयाणी पुण अणुसोयगामिणी। (जीचू पृ. 11) अश्लोकभय-असिलोगो त्ति इ अयसो, जइ एव करिस्स होहिती अयसो। असिलोगभयं एतं....। (गा. 927) आकार-आकारः स्थूलधीसंवेद्यः प्रस्थानादिभावसूचको दिगवलोकनादिः। (जीचूवि पृ. 38) आकुट्टिका-आउट्टिया नाम जं उवेच्च पाणाइवायं करेइ। (जीचू पृ. 25) आचेलक्य-अविद्यमानं चेलं वस्त्रं यस्यासावचेलकस्तद्भाव आचेलक्यम्। (जीचूवि पृ. 53) आजीवन (भिक्षा का एक दोष)-जाति-कुल-गण-कर्म-शिल्पानां कथनादिना आजीवनम्। (जीचूवि पृ. 46) आज्ञाव्यवहार-केनापि शिष्येण निजातिचारालोचकेन आलोचनाचार्यः सन्निहितोऽप्राप्तः, दूरे त्वसौ तिष्ठति। ततः केनचित्कारणेन स्वयं तावत्तत्र गन्तुं न शक्नोति। अगीतार्थस्तु कश्चित्तत्र गन्ता विद्यते। तस्य हस्ते आगमभाषया गूढानि अपराधपदानि लिखित्वा यदा शिष्यं प्रस्थापयतिः ; गुरुरपि तथैव गूढपदैः प्रायश्चित्तं लिखित्वा प्रेषयति तदासौ आज्ञालक्षणस्तृतीयो व्यवहारः। (जीचूवि पृ. 33) आत्मकर्म-जो परकम्मं अत्तीकरेति तं अत्तकम्मं तु। (गा. 1119) - * आहाकम्मपरिणतो, फासुगमवि संकिलिट्ठपरिणामो। ... आइयमाणो बज्झति, तं जाणसु अत्तकम्मं तु॥ (गा.११२०) आत्मतर-आततरो-चउत्थादी, जं दिज्जति तं तु नित्थरति। (गा. 1964) आत्मतरक-दृढोऽपि वैयावृत्त्ये तप एव करोति, न वैयावृत्यम् इत्यात्मतरकः।। (जीचूवि पृ. 53) आधाकर्म-• ओरालसरीराणं, उद्दवणऽतिवायणं तु जस्सट्ठा। ___ मणमाहित्ता कुव्वति, आहाकम्मं तगं बेंति // (गा. 1100) * हिययम्मि समाहेउं, एगमणेगे व गाहगे जो तु। वहणं करेति दाता, कायाण तमाहकम्मं तु॥ (गा. 1103) आलोचनाह-जं पावं आलोइयमेत्तेणं चेव सुज्झइ, एवं आलोयणारिहं। (जीचू पृ.६) आवश्यकी (सामाचारी)-अवश्यकर्तव्यैर्योगैर्निष्पन्ना आवश्यकी वसतेर्निर्गच्छद्भिर्या क्रियते। (जीचूवि पृ. 41)

Loading...

Page Navigation
1 ... 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900