Book Title: Jeetkalp Sabhashya
Author(s): Kusumpragya Shramani
Publisher: Jain Vishva Bharati
View full book text
________________ 648 जीतकल्प सभाष्य . शृङ्गनादित-उत्तमं कार्यं बहुजनसाध्यं शृङ्गनादितकार्यमुच्यते। (जीचूवि पृ.५५) दंत- दंतो जो उवरतो तु पावेहिं। . * अहवा दंतो इंदियदमेण नोइंदिएणं च। दर्प प्रतिसेवना-दप्पो नाम धावणडेवणवग्गणाइओ कंदप्पो वा दप्पो। (जीचू पृ. 25) दुश्चिन्तित-संजमविराहणाजायं कुच्छियं चिन्तियं दुच्चिन्तियं। (जीचू पृ. 10) धारणाकुसल-• एरिसगा जे पुरिसा, अत्थधरा ते भवंति जोग्गा उ। धारणववहारण्णू, ववहरिउं धारणाकुसला॥ (गा.६६७) धारणाव्यवहार-• वेयावच्चगरस्स गच्छोवग्गहकारिणो फड्डगपइणो वा संविग्गस्स देसदरिसणसहायस्स वा बहुसो पडितप्पियस्स अवसेससुयाणुओगस्स उचियपायच्छित्तट्ठाणदाणधारणं धारणाववहारो भन्नइ। (जीचू पृ. 4) / * संविग्गेण गीयत्थेणायरिएणं दव्व-खेत्त-काल-भाव-पुरिस-पडिसेवणासु अवलोएऊण जम्मि जं अवराहे दिन्नं पच्छित्तं तं पासिऊण अन्नो वि तेसु चेव दव्वाइएसु तारिसावराहे तं चैव पच्छित्तं देइ; एस धारणाववहारो। (जीचू पृ. 4) धृति-धृतिश्चेतसोऽवष्टम्भः। (जीचूवि पृ. 53) नालिका-सिरसो उवरि चउरङ्गलदीहा नालिया। (जीचूवि पृ. 50) / निमित्त-अतीताद्यर्थसूचकं निमित्तं। (जीचूवि पृ. 46) निरनुतापी-निरणुतावी-जो अकिच्चं काऊण नाणुतप्पइ; जहा मए दु? कयं। (जीचू पृ. 3) निरपेक्ष-निरवेक्खो अणुवसन्तवेरो जो। (जीचू पृ. 27) निवेशन-निवेसनं एकनिष्क्रमणप्रवेशानि व्यादीनि गृहाणि। (जीचूवि पृ.५८) निह्नवन (ज्ञान का एक अतिचार)-• णिण्हवणं अवलवणं, अमुगसगासे अहं णंऽहिज्जामि। अण्णं जुगप्पहाणं, आयरियं सो उ उद्दिसंति॥ (गा. 1006) नैषिधिकी-निषेधेन निर्वत्ता नैषिधिकी, वसतौ प्रविशद्भिर्या विधीयते। (जीचूवि पृ. 41) परतर-• परतरस्तपस्यपि शक्तः परं न करोति, किन्तु वैयावृत्यमेव विधत्ते। (जीचूवि पृ. 53) * वेयावच्चकरो तू, गच्छस्स उवग्गहम्मि वट्टति तु। एसो तु होति परतरो....। (गा. 1965) परिणामक- जहा भणियं सद्दहन्ता आयरन्ता य परिणामगा भन्नंति। (जीचू पृ. 23) * जो दव्वखेत्तकतकालभावओ जं जहा जिणक्खातं। तं तह सद्दहमाणं, जाणसु परिणामगं साधुं॥ (गा. 1943) * उस्सग्गे उस्सग्गं, अववाए अववायं, जहा भणियं सहंता आयरंता य परिणामगा भण्णन्ति। (जीचूवि पृ. 52) * परिणमति जहत्थेणं, मती तु परिणामगस्स कज्जेसु। (गा. 1949) पाटक-पाटको ग्रामादेर्व्यवच्छिन्नः सन्निवेशः। (जीचूवि पृ. 58)

Page Navigation
1 ... 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900