Book Title: Jeetkalp Sabhashya
Author(s): Kusumpragya Shramani
Publisher: Jain Vishva Bharati
View full book text
________________ 650 जीतकल्प सभाष्य . . * मणपज्जवणाणं पुण, जणमणपरिचिंतितत्थपागडणं। माणुसखेत्तणिबद्धं, गुणपच्चइयं चरित्तवतो॥ (गा.८८) मालापहृत-मालं सीककप्रासादोपरितलादिकमभिप्रेतम्। तस्मादाहृतं करग्राह्यं यदन्नादि दात्री ददाति तन्मालापहृतम्। (जीचूवि पृ. 46) मिथ्याकार(सामाचारी) संयमयोगवितथाचरणे विदितजिनवचनसाराः साधवस्तत्क्रियाया वैतथ्यप्रदर्शनाय ___ मिथ्याकारं कुर्वते मिथ्याक्रिया। ___ (जीचूवि पृ. 41) मुर्मुर-छारुम्मीसा पिंगल, अगणिकणा मुम्मुरो होति। (गा. 1530) मूलार्ह-जम्मि पडिसेवितम्मी, सव्वं छेत्तूण पुव्वपरियागं पुणरवि महव्वयाइं, आरोविजंति मूलरिहे॥ . (गा.७२६) राजा-अभिसित्तो व परेहिं, सयं व भरहो जहा राया। (गा. 1999) राहुहत-• राहुणा मुखेनाक्रान्तं पुच्छेन वा तद्राहुहतम्। (जीचूवि पृ.५६) * यस्मिन् नक्षत्रे ग्रहणमासीत्तद्यावद् विणा न युक्तं तावत्तद्राहुहतम्। (जीचूवि पृ.५६) लायातरण-• लाया नाम वीहिया, भुज्जिया भट्टे ताण तंदुलेसु पेया कज्जइ, तं लायातरणं भन्नइ। (जीचूवि पृ. 34) लिप्तदोष-संसक्तेन दध्यादिना करमात्रकखरण्टकेनाशनादिग्रहणे लिप्तदोषाः। (जीचूवि पृ. 48) लैंगिक ज्ञान-जं इंदिएहिँ नज्जति, तं नाणं लिंगियं होति। __(गा. 16) लोभपिण्ड-लोभेण जो उ एसति, सो होती लोभपिंडो तु। (गा. 1678) वर्धमान अवधि–अज्झवसाणेहिं पसत्थएहि सुहवद्धमाणचारित्ते। उवरुवरि सुज्झंते, समंततो वड्डते ओही॥ (गा.५०) वनीपक-वनीपकत्वं पिंडट्ठा समणा तिहि-माहण-किविण-सुणगाइ-भत्ताणं अप्पाणं तब्भत्तं दंसइ जो सो . (जीचूवि पृ. 46) विचिकित्सा-वितिगिच्छा अप्पणो उ, सोग्गति होज्जा ण वावि त्ति। (गा. 1039) विनय-विणओ अब्भुट्ठाणासणदाणञ्जलिपग्गहवन्दणाईओ। (जीचू पृ. 9) विनय (ज्ञान का एक अतिचार)-• जच्चादिमदुम्मत्तो, थद्धो विणयं ण कुव्वति गुरूणं। ____हीलयति व जो तु गुरुं, विणयइयारो भवे एस॥ (गा. 1002) विनय उपसम्पदा-विनयकरणार्थमुपसम्पद्यते यत्र गच्छान्तरे सा (विनयोपसम्पत्)। (जीचूवि पृ. 41) विनिर्जरा-पुव्वज्जितस्स खवणं, विणिज्जरा सा उ णातव्वा। ___(गा. 708) विलम्बित-सूर्यास्तगमनकाले यन्नक्षत्रमुदयमुपयाति तद्विलम्बितम्। (जीचूवि पृ. 56) विवेकाह (प्रायश्चित्त का भेद)-• जं किंचि दव्व गहितं, अहियमकप्पं व अहव ऊणं तु। विहिणा तु विगिंचंते, पच्छित्त विवेगअरिहेदं॥ (गा.७२२) विहार-विहारो सज्झायनिमित्तं जं अन्नत्थगमणं। (जीचू पृ. 11) वणीमगो त्ति।

Page Navigation
1 ... 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900