________________ 648 जीतकल्प सभाष्य . शृङ्गनादित-उत्तमं कार्यं बहुजनसाध्यं शृङ्गनादितकार्यमुच्यते। (जीचूवि पृ.५५) दंत- दंतो जो उवरतो तु पावेहिं। . * अहवा दंतो इंदियदमेण नोइंदिएणं च। दर्प प्रतिसेवना-दप्पो नाम धावणडेवणवग्गणाइओ कंदप्पो वा दप्पो। (जीचू पृ. 25) दुश्चिन्तित-संजमविराहणाजायं कुच्छियं चिन्तियं दुच्चिन्तियं। (जीचू पृ. 10) धारणाकुसल-• एरिसगा जे पुरिसा, अत्थधरा ते भवंति जोग्गा उ। धारणववहारण्णू, ववहरिउं धारणाकुसला॥ (गा.६६७) धारणाव्यवहार-• वेयावच्चगरस्स गच्छोवग्गहकारिणो फड्डगपइणो वा संविग्गस्स देसदरिसणसहायस्स वा बहुसो पडितप्पियस्स अवसेससुयाणुओगस्स उचियपायच्छित्तट्ठाणदाणधारणं धारणाववहारो भन्नइ। (जीचू पृ. 4) / * संविग्गेण गीयत्थेणायरिएणं दव्व-खेत्त-काल-भाव-पुरिस-पडिसेवणासु अवलोएऊण जम्मि जं अवराहे दिन्नं पच्छित्तं तं पासिऊण अन्नो वि तेसु चेव दव्वाइएसु तारिसावराहे तं चैव पच्छित्तं देइ; एस धारणाववहारो। (जीचू पृ. 4) धृति-धृतिश्चेतसोऽवष्टम्भः। (जीचूवि पृ. 53) नालिका-सिरसो उवरि चउरङ्गलदीहा नालिया। (जीचूवि पृ. 50) / निमित्त-अतीताद्यर्थसूचकं निमित्तं। (जीचूवि पृ. 46) निरनुतापी-निरणुतावी-जो अकिच्चं काऊण नाणुतप्पइ; जहा मए दु? कयं। (जीचू पृ. 3) निरपेक्ष-निरवेक्खो अणुवसन्तवेरो जो। (जीचू पृ. 27) निवेशन-निवेसनं एकनिष्क्रमणप्रवेशानि व्यादीनि गृहाणि। (जीचूवि पृ.५८) निह्नवन (ज्ञान का एक अतिचार)-• णिण्हवणं अवलवणं, अमुगसगासे अहं णंऽहिज्जामि। अण्णं जुगप्पहाणं, आयरियं सो उ उद्दिसंति॥ (गा. 1006) नैषिधिकी-निषेधेन निर्वत्ता नैषिधिकी, वसतौ प्रविशद्भिर्या विधीयते। (जीचूवि पृ. 41) परतर-• परतरस्तपस्यपि शक्तः परं न करोति, किन्तु वैयावृत्यमेव विधत्ते। (जीचूवि पृ. 53) * वेयावच्चकरो तू, गच्छस्स उवग्गहम्मि वट्टति तु। एसो तु होति परतरो....। (गा. 1965) परिणामक- जहा भणियं सद्दहन्ता आयरन्ता य परिणामगा भन्नंति। (जीचू पृ. 23) * जो दव्वखेत्तकतकालभावओ जं जहा जिणक्खातं। तं तह सद्दहमाणं, जाणसु परिणामगं साधुं॥ (गा. 1943) * उस्सग्गे उस्सग्गं, अववाए अववायं, जहा भणियं सहंता आयरंता य परिणामगा भण्णन्ति। (जीचूवि पृ. 52) * परिणमति जहत्थेणं, मती तु परिणामगस्स कज्जेसु। (गा. 1949) पाटक-पाटको ग्रामादेर्व्यवच्छिन्नः सन्निवेशः। (जीचूवि पृ. 58)