Book Title: Jalpkalplata Author(s): Ratanamandanji Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 7
________________ पिष्टश्चासौ तिलपेष पुष्टप्रतिभेन मुनिमाणिक्येन श्रीमता माणिक्येन सावयवत्वसंस्थानवत्त्वविकारित्वकृतमितिप्रतिभोत्पाद-IN कत्वविकल्पशिलासूनुना तमसिद्धं विदधता, आविर्भावितमेतद्विततेन श्रीमता ग्रन्थकृतायेन गुणवाद्येन स्तबकेन, तत्रान्तरान्तरार्थक्रियाघटनापद्धतिप्रकटनकूटस्थनित्यतानिराचरीकरणाकाशीयकाष्ठाक्रमवावदितिनभोद्रव्यावस्थानिबन्धनव्यापकतासहगत्वरसप्रदेशत्वादि संपादितं लक्षणसमीक्षणविचक्षणेक्षणीय स्वरूपवृन्दम् । विचाखण्डितं चाचेतनोपादानाभूतभाविप्रागसतः स्वकारणसत्तासमवायेत्यादिकं कार्यरूपं प्रकल्पितं तच्चिदुत्पादवियदुत्पादापवर्गावस्थावस्थानादिना यथायथं मतिमन्मनश्चकोरचन्द्रायमाणप्रबन्धेन । द्वितीये तु तस्मिन्विस्मितिविधायि यद् गृहीतमुक्ताक्षरासमस्तपदाष्टादशाक्षरनियतानुप्रासगुप्तश्लोकश्लेषश्लिष्टकरपल्लवीवाक्यान्तवर्णैक्यकृग्धातुकचेक्रीयितक्रियानामधातुगम्यास्तिकाद्यं न्यगादि निगदितमहिम्ना महानुभावेन ततमाततकाव्यकोविदतानुयोगानुयुक्तये, आन्वीक्षिक्यां त्वाद्यस्तबककृत्तहेतुविशेषविशेषकर्त्तनाय दूषणमुदघोषि घुष्टामरयशसा, तत्र विरुद्धत्वमवरुद्धत्वात्सशरीरत्वेन कर्ततायाः स्वाभाविकोत्पादुकतासकलितमूर्तीनां तरुगुल्मतृणादीनामकलितधीमद्धेतुकानामबाधमुद्बोधबोधनादकान्ताऽकामविरक्तानामनेकान्तिकता, विकल्पितं च विरुद्धबुद्धिकृदबुद्धिककुबोधविततध्वान्ततमोऽरातिना मुनिपतिपादपद्मपरागपानपीनमधुपायिनाऽगोचरे गणेशजनयितुर्विद्या-1 दिप्रभावाननु चतुर्द्धा, चराचरोद्भवचरीकृतिचर्यायामार्यतमप्रेक्ष्य प्रयोजनवत्ताकरितिस्वभावतादृश्याभिधमभिहितं |भिदां त्रितयं त्रिपुरासुरपुरत्रितयमिव । तथाच नचेद्वाधा कार्यप्रत्यक्षेऽप्यप्रत्यक्षत्वे कर्तुः क एवापरः कालात्ययापदिष्टः कालत्रयेऽपीत्यभिप्रायात् । अशरीरत्वेन नैवासौ विश्वविधाता विश्वीयेऽर्थनिचये ततः सत्प्रतिपक्षता ।। चतुर्द्धा, चराचरोद्भवचरा तथाच नचेद्वाधा कार्यमा विश्वीयेऽर्थनिचये ।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56