Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 14
________________ जल्प ॥३॥ विरुद्धाव्यभिचारितावारितावकाशः, प्रतिज्ञाताधेवैपरीत्यप्रत्यायनप्रत्य लप्रत्यनु मानाभावात् ५। तस्मात् -- “मृत्सौरभ्यमिवाम्बुसेचनमनोनेम्पोरिव प्रखमः, पत्रिस्तोम इवाञ्जनं घनमिव श्लिष्टं लडिद्विभ्रमाः । दीपाक|म्पमतेब मारुतलयं धूम्येव धूमध्वजं, हेतुः सैष तमम्वमीमपत नः शुद्धः सुधीसाक्षिकम् ॥ ९ ॥" अत्र प्रतिविधीयते - मोः षण्मतोपनिषण्णनिदूषणभिषणाभूषणाः ! यौष्माकीणेऽमुष्मिन्नवयवसुन्दरेऽनुमानोदारकेदारे केऽप्यस्माभिरुदीरिता दुरन्ताऽसिद्धसादिदोषतुरङ्गाः खैरं चरन्तः केन शक्या निवारयितुम् । तथाहिहेतुस्ताबदयमनिर्द्धार्यमाणस्वरूपतया सिद्धताबन्धकी सम्बन्धलब्धापकीर्त्तिः । कार्यत्वं हि किंलक्षणं विचक्षण ! विवक्षितवानसि क्षित्यादौ ? किं सावयवत्वं संस्थामवत्त्वं विकारित्वं कृतमेतदितिप्रति भोत्पादकत्वं वेति चतुर्भेदी वेदीव दीव्यति व्यतिकरे बादिविजयश्रियः परिणयस्य । तत्र न प्रथमः पृथुमतीनां मनोरथरथे सारधितां प्रथयति प्रकार:- "यस्मास्वदाशयकुशेशयशे (श) त्स्यते तत्, कार्यत्वलक्षणबलक्षशकुन्त्यपत्यम् । भूभूधरमभृतिषु प्रथितप्रतीप-भावेषु चाभ्रककुभादिषु वम्भ्रमीति ॥१०॥” ननु कथं नभःप्रभृत्य (तिष्व)भिप्रेतकार्यत्वप्रचारो येन युष्माकं हेत्वनैकान्तिकत्वेहा फलेग्रहिस्तस्य निरवयवत्वादिति चेदिम्भमिदं भवानवादीत्, परमम्बुजवन्धुबिम्बमम्बरादौ किं समझे सम्बद्धमुत तत्प्रदेशे ? नाग्रिमस्तरणिमण्डलतावत्परिणामतापत्तिप्रत्यक्षबाधादिवहृदोषोदयात् । द्वितीये तु प्रदेशाभ्युपगमेन वियदादेः कथं न सावयवत्वम् ? प्रदेशावयवयोरेकार्थवाचकतया प्रयुक्तेः । तथा च मतब्याह तिहेतुष्यभिचारादयोऽपि लब्धप्रचाराः स्युः । अथ परमाणुमयो विभागोऽवयवः क० ल० स्त० १ ॥ ३ ॥

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56