Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
मन्येथाः मृल्लक्षणैकसमवायिकारणघटितानामपि घटघटीशरावोञ्चनादीनामाबालगोपालं भेदप्रतीते। ततो जगति येषां च नानारूपत्वं तेषामेककर्तृकत्वेऽपि भिन्नस्वभावजत्वमित्थमेवान्वयव्यतिरेकावपेतव्यभिचारतया विवेकिप्रवेकप्रियावतो भिन्नखभावोद्भावितानां यौक्तिक्येवैकरूपतापत्तिः। अथाद्येतरः सम्पद्यत रतये, तदापि किं पूर्वखभावमविहाय विहाय वा ? इति विहायस्तलविहरदहस्करहरिणाङ्काविव प्रकाराविमौ | भावान्धकारध्वंसरसिकाबुजिहाते । तत्राद्यो न हृद्यो, नहि स्वभावं प्राचीनममुश्चन्नुदीचीनमश्चतीति चतुरचेतोरुचिरं, तदपगम एव तदुत्पादानुभवात् । नापि द्वितीयो, नवीनखभावोद्भवे कूटस्थनित्यत्वोपरमो मा भूत् । अप्रच्युतानुत्पन्नस्थिरैकखभावं हि कूटस्थनित्यम् । एवं च घटादेरपि कूटस्थनित्यता दुर्निवारा। पूर्वखभावत्यागेनोत्तरखभावस्वीकारस्य तत्रापि सद्भावाद् इति नार्थक्रियाकरणखभावकल्पना जल्पनायोचिता । अनर्थक्रियाकारित्वपक्षे त्ववस्तुत्वं, यदेवार्थक्रियाकारि तदेव परमार्थसदित्यादिवादिभिः कुवादिभिरेव प्रत्यपादि। ननु ये धर्मास्तिकायादयस्त्वया निष्क्रियाः स्वीक्रियन्ते तेषांका गतिः? इति चेन्न, पर्यायरूपोद्भवनविनाशनवर्सनादिसामान्यक्रियाकरणस्य विशेषक्रियाविषयहेतुकर्तृतायाश्च तेष्वभ्युपगमादकूटस्थतया तदुपपन्नत्वाच्च। ततः शङ्करादीनामपि भिदुरखभावतयाऽन्यथाभवने युक्तिभिःसाधिते सिद्धं विकारित्वम् । तथा च-"या जज्ञे जनकं विनैव गणपो बो(पै?)भुज्यते याष्टभिः, पण्यस्त्रीरिव कृत्रिमप्रणयिनीयानार्यसुभ्ररिव । केकीवाञ्चितपश्चवर्णमपि यन्नामाब्दहलातुलाकन्या तालुषु ताडितेव यदिता तत्याज सा खालयं ॥१८॥” प्रहेलिका॥ शङ्करस्य
Cred

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56