Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जल्प
क० ल०
स्त०१
त्तिरिति व्यतारिध्वमेवास्माभिरुत्तरं, तव किं निवृतस्यापि तथात्वमापद्यते ! नैवं, स हि कार्येच्छाऽदृष्टादिसांसारिकसहकारिकारणकलापव्यपाकरणन कृतार्थतया च किमपि कार्य न कुर्यात्, परमवार्यवीर्यान्तरायक्षयोपार्जिता वीर्यपर्यायवाच्या तस्य शक्तिः प्रत्युतानन्ता वरीवर्ति, सर्वशक्तिवियुक्तस्यैव चावस्तुता, तत्कथं तस्य तस्याः प्रसङ्गः। न चैवं घटाकोटिमाटीकते कूटस्थः । स हि यदि प्रागिव पश्चादपि शक्तिसम्पनस्तर्हि किन्न पुनस्तानि कुर्वीत । न च कृतार्थत्वादिना तदकृतिः श्रेयसितरा, प्राकार्यकरणस्वभावस्य पश्चात्तदकरणस्वभावतावतारेऽस्य द्विरूपतापत्तेः । तथाच क्रमेलकमौलिकीलकनाशमनेशत् कूटस्थता, एकस्वरूपेण सकलकालव्यापकतायास्तल्लक्षणत्वात् । अथ समस्तार्थसमापनसमये समग्रापि शक्तिः सभापञ्चेत्तदाऽस्मदाख्यातावताराद्वस्तुतापत्तिरेवेति। अथ क्रमेण कार्य करोतीत्यङ्गीकारस्तदा-"जिह्वारङ्गतरङ्गिता दशनरुग्मुक्तावलीमालिनी, वाक्पीयूषनदी मदीयवदनावासे वसन्ती सती । एकान्ते क्रमपक्षदक्षपुरुषं नारीव याऽरीरमत्, सूते सम्प्रति सा प्रभेदसुतयोः सश्रीकमेतद्युगम् ॥१७॥" कूटस्थः क्रमेण कार्य कुर्वाणो येनैव खभावेनै करोति तेनैवापरं स्वभावान्तरेणवा! । यद्याद्यस्तदा सदा सकलकार्याणामतिरूपतापनीपत्तिः स्यादेकरूपतापनीपत्तिः, अभिन्नखभावेन तेषामुद्भावनात् । अथ धूमः पावकस्येव कर्तृखभावैकताकार्यकरूपस्य नान्वयव्यतिरेकावनुविधत्ते, स्तम्भकुम्भादिकार्याणां भेदाभेदयो समयायिकारणभेदाभेदसम्भूतयोरवोपलम्भात्, तेनैकखभावजन्यत्वेऽपि समवायिकारणभेदात्तेषां नानात्वं भावीति वीतवैभाष्यः प्रकार इति चेत् ! मैवं मनसि
करोतिपति सापनदी मी

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56