Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दनु तास्ताश्चङ्गरकाः स्तुतीः। चञ्चचारुवचाप्रपञ्चनचमच्चक्राणचेतोऽञ्चितो, भद्देशोऽर्भकभारतीति यतिनं मध्येसभं सोऽभणत् । २५। एवं निर्भरशङ्करस्फुरदहङ्कारान्धकारोत्करध्वंसोल्लासिमहःसमूहदशदिक्कुक्षिभरैः कोविदैः। सोत्कण्ठं निजकण्ठकर्णहृद्यालङ्कारतां लम्भितः, श्रीमानप्रथयजने स मुनिपो नामार्थमाणिक्यताम् । २६ । अस्ति स्वस्तिकरस्तमस्तिरयिता श्रीनन्दिरत्नो रविस्तत्पादप्रणये परायणतया कोकायते यः कविः । श्लिष्टस्तत्कृतजल्पकल्पलतिकामैकादिमत्र्यम्बकासिझ्याख्यस्तबकस्तृतीय उद्यांचओ सुधीमण्डलः (न)॥२७॥
इति श्रीतपागच्छशकारयुगोत्तमगुरुश्रीसोमसुन्दरसूरिराजपट्टपाथोधित्रिपथगाप्रवाहोपमश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिश्रीरतशेखरसूरिशचिपतिशिघ्यरत्नमण्डनकृतायां जल्पकल्पलतायां मण्डनाङ्कः खण्डेन्दुमुकुटैक्यादिखण्डनस्तृतीय स्तबकः समाप्तः ॥ ३ ॥
तत्समाप्तौ समाप्तश्चायं ग्रन्थः ।

Page Navigation
1 ... 51 52 53 54 55 56