Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 52
________________ जल्प ॥ २२ ॥ निजनिजोपादानजं, न जात्वनीदृग्भावं जग्मिवज्जगद्विद्यते । तच्च कर्मैधः स्तोमध तीव्रतपोऽनलकृतमलापो| हजलहलत्कुर्वदात्मैकचामीकरप्रसृमरपुञ्जमञ्जुलविमलकेवलज्ञानवन्तोऽनेके भवस्थाः श्रीसीमन्धरप्रभृतयः, निर्वृताः पुनरनन्ताः करतामरसमुक्तमुक्ताफलव्यक्तमालोकते । तथा धर्माधर्माकाशकालपुद्गलजीवाः षड् द्रव्याणि । तत्र मत्स्यानामम्भ इव गमनप्रवृत्तानां जीवाणूनां गत्युपष्टम्भकहेतुर्द्धर्म्मः १, पशूनां पृथ्वीव स्थाप (यु)कानां तेषां स्थित्युपष्टम्भकृदधर्म्मः २, मोदकानां मणिक इवाऽवगाहकानां धर्म्मादीनामवकाशदं सर्वगमाकाशं ३, वर्त्तनालक्षणो नरक्षेत्रवर्त्ती समयादिबहुभेदः कालः ४, वर्णगन्धरसस्पर्शमानात्मानो विचित्रपरिणामाः स्कन्धदेशप्रदेशाणुभेदाः प्रयोगविश्रसाभ्यां पूरणगलनधर्माण: पुद्गलाः ५, शुभाशुभकर्मकृत्तत्फलभोक्ता वपुः परिमाणः परिणाम्युपयोगरूपः षट्कायो जीवः ६, “रूपं पञ्च विपुद्गला न दधते पञ्चास्तिकाया विना, कालं पुद्गलजीवयुग्मवियुताश्चत्वार एवाक्रियाः । आद्यौ लोकनभोविभू तदपरे भोम (ग) भ्रमव्यापृताः, सन्त्येषु द्वितयेऽन्तिमा इति षडप्यस्तोकवाच्यास्पदम् । २३ ।” अमीषां च सव्यासव्याख्यायामूहप्रत्यूहादिना ग्रन्थान्तरमिव स्यादतो गीतवादित्रयोर्दत्तं सारमिति न्यायेन तत्त्वमाकर्ण्यताम् " शुद्धद्रव्यस्थितिबुधपरीक्षासु लब्धप्रकर्षमुद्रां विभ्रत्रिभुवनजनस्यापि नामानुरूपाम् । सर्वाभीष्टापणपटुकलं टङ्कशालीयमन्तश्चेतोभूमि न्यसितुमुचितं शासनं जैनमेव । २४ । तं जागर्ज्जदनल्पजल्पजलधेरुत्तीर्य तत्तीरसत्ताम्बूलीतुलिताः श्रयंस्त क० ल० स्त० ३ ॥ २२ ॥

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56