Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
काभावता तमश्छाये । २० । तस्मादालोकावरणादिसहकारिणा सापेक्षं विश्रसापरिणामसम्पन्नपरस्परनैरन्तर्यावस्थानलक्षणबन्धबादरीभूतसर्वशक्तिमयपरमाणुसमूहस्वरूपं स्पर्शरसरूपगन्धपरिणामसंयोगविभागादिगुणं गमनादिक्रियाकारि तेजोविनश्वरं दशमं तमोऽपि द्रव्यं सिद्धिमध्यारोहत् । तथा सति च खैरं सर्ववि(दो वदन्तु विदुरंमन्याः परे वादिनः, खं देवं पुरवैरिणं भवति यत्काणापि राज्ञी निजा । श्रद्धेयः सुधिया तथाविधतया न त्वन्धकारादिकं, द्रव्याप्तव्यभिचारकेवलनवद्रव्याभिधानेन सः। २१ ॥ तमोद्रव्यता-11 व्यवस्थापनस्थलम् ॥
तदेवं दर्शितदिशा विसंवादार्थवादित्वादितिहेत्वादिभ्यः स्फुरदसिद्धिनीरन्ध्रनीरदपटलटलनोज्वलाभिस्तमोभावसाधनप्रत्यलाभिस्तादृग्गोभिस्तावकहृत्कमलमुल्लास्य शर्वसर्वज्ञतादिकुग्रहभृङ्गकुलनिश्चितिः। कासयतात् सत्यस्ता(संन्यस्ता) भारतीधर्मतनुभूवैभाष्याणाभामाभूमीभावुकोऽर्भकभावेपि योगभृतां भवतां| भाषिताभोगशुभोदर्काभ्युपगमाकिंतु“केनेदं सचराचरं विरचयांचक्रे जगत्तत्पुनः,सल्)लोकोत्तरसंविदे(सु)मु-IN कुरे संक्रान्तमालोक्यते । किंयद्वाणि कियन्ति कानि जगति द्रव्याणि चेति त्रयं, वक्तुं त्वद्रसनासुखासनसनासीना श्रुतखामिनी । २२।” यद्येवं तदा प्रियजीवितपदाजिवद्विशदसौजन्ये जागरूकाः श्रीजानकीजानिजनकवढशोधितधरासौधबद्धाकौशल्याभोगवन्तःखकर्णयोः पीयूष यूयं(यूषं) पाययध्वं, यथा न तावदिदं पुरारिपुरुषोत्तमपुराणपुरोगेण केन निष्पादितं, परं तदुपरिवर्तिसर्वकर्त्तव्यकर्मठकर्मप्रेरणादिसहकारिसाहायकसहित

Page Navigation
1 ... 49 50 51 52 53 54 55 56