Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जल्प
॥ १२ ॥
क्याभ्यां कुलालेपि मेलिततद्धीः स्यात् । नन्वनित्या धीर्या यस्य सा तस्यैवेति कुतोऽनियता । तादात्म्यसम्बन्धाद्या यत्रोत्पेदे सा तस्यैवेति ब्रूमः । न चात्मैकान्तनित्यो येन तदात्मतया धीर्नोद्भवेत् । ततो बुद्धिमद्धेतोः कृतकैव धीरभ्युपगन्तव्या । तया चाङ्गसिद्धौ तत्कुलालाभतासिद्धेर्विरुद्धोऽयम् । समसंख्याक्षरवाक्यजल्पः । (अष्टादशाक्षरीयः) ॥
एतेन ननु भोस्तपोऽत्यादि यज्जगदे तच्छङ्कामुत्पादयेदित्यन्तमुच्चिच्छिदे । अथ दृष्टान्तदाष्टन्तिकेति यदभाणि, तदपि न प्रामाणिकप्रीतिविश्राणि । यतो यादृशात्कारणाद्यादृशं कार्य दृष्टं, तादृशादेव तादृशं अनुमीयमानं तार्किकेष्टं । यथा यावद्धर्माद्वह्नेर्यावद्धर्मात्मकस्य धूमस्योत्पत्तिः सुदृढप्रमाणात्प्रतिपन्ना, तादृशादेव धूमाच्छैलादौ तादृशमेव कृशानुमनुमि (म) ते प्रमाणविन्ना । घटादिकं च दृश्यविशेषाधारा दृष्टमुत्पेदानं, ततो वसुधाद्युत्पाद्स्यापि तादृशादेव कर्त्तव्यमनुमानम् । नत्वदृश्यविशेषस्फीतेः, ततः खप्नेऽप्यप्रतीतेः। न चैतावतोदाहायोदाहरणैः समग्रसाधर्म्यान्वेषणं येन जायेत नः सकलहेत्वनुपपत्तिदूषणम् । तदेवम् - " त्वदरिमधुपनीपप्रायसाध्यप्रतीप - प्रथनपदुभयेद्धः स्पष्टदृष्टो विरुद्धः । तवकतयविलोक्योत्सर्पिकल्लोलजल्प - जलजलनिधिसेतुः | स्यात्कथं सैष हेतुः ॥ ४ ॥ नियतानुप्रासजल्पः ॥
तथा भोः कुवादिगजपारीन्द्राः । पार्थादिव रवितनुभ्रुवा समवतीर्णेन सङ्गरे हेतुनामुना प्रसरद्दधुतिपृषत्कौ| घेनापि व्यभिचारादवाप्यते गरीयानवश्यमनवश्यमनर्थः । अकृष्टप्रभवैर्वनवनस्पतिभिर्विपक्षभूतैरप्युपात्त
क०ल०
स्त० २
॥ १२ ॥

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56