Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जल्प
॥ १६ ॥
अथ दूषितसाधनस्तपोधनरत्नं स चिरत्नधीनिधिः । कृतसाध्यनिरासवासनः पुनराख्यज्जनराजिरञ्जनः ॥ १ ॥ ननु भोस्तर्क रहस्याम्भोरुहोल्लासहेलयः ! हीयतां हेतुरेष दृषन्निर्विशेषः, सन्ति साधनरत्नानि भूयांस्यपि तर्करत्नाकरे, परं यस्तेन परिचरिस्क्रियते पक्षपुरुषः, स एव निर्णिज्यताम् । अशुद्धे हि धर्मिण्याधीयमानं साधीयोऽपि साधनमयोमुद्रिकायां माणिक्यमिव न किञ्चिच्चकास्ति । ततो यदुदीरांबभूवे - भूधरधरादयो बुद्धिमद्धेतुका इत्यत्र त्वन्मनस्येको धीमद्धेतुरास्तेऽनेके वा ? बहूनां विश्वविधातृत्वे परस्परविमतेरनिवार्यतयैकैकस्य वस्तुनोऽन्या (ना) न्यरूपेण निर्माणे सर्वमसमञ्जसं स्यादित्येकमेव तं वावश्यामहे । तर्हि मधुच्छत्रशऋमूर्द्धप्रासादप्रभृतयोऽनेकसरघाकीटिकाशिल्पिकल्पितत्वेऽप्येकरूपतया सम्यग्वभान्तीति नैष मुनिरिव मनीषिमनोवृत्तिवनितां निंस्ते विकल्पः । अथानेके ? दायते तदायमेकत्वाभ्युपगमो भवताम् । अपरं च - ते सर्वेऽप्येकमेव यदि जगद्विधते तदा समुदितीभूय कार्यकारितया कथमीशा आक्शायन्ते । अथ पृथक्पृथक्तदा, जगदानैक्यादयो दोषाः प्रसूयन्ते । तन्मैकं शङ्करं शिष्येभ्यः शासिषीष्ठाः ॥ अदादिक्रियाजल्पः ॥ यच्च त्वं गीः कलम्बैकलव्यायमानो धीमद्धेतुं विश्वव्यापकतया मन्यसे, तदप्यनुपलब्धिश्रद्धेयं मानसे मनु । छत्रम् | यतस्तस्य तथात्वे विश्वगतानियतदेशस्थ वस्तूनां यथावन्निर्माणानुपपत्तिरेव कारणतामेत्यनूनाम् । धनुः । तत्र च पृच्छामो, जनवत्तनुव्यापारतः संकल्पमात्राद्वा जनयेदर्थास्त्रिजगतः। मुशलम् । आद्ये एकस्यैव गिर्यादेः कृतौ
१ त्रिमुन्यसमाप्तसमाप्त शब्दानुशासनप्रणयनप्रसिद्धशब्दानुशासनाचार्य पदवी कश्री हेमाचार्य मते हादिरप्यदायन्तर्गण इति न प्रकरणविरोधः । २ कृला यड्लुबन्तं कर्मणि प्रयोगोऽयं, तथा चनादादित्वविरोधो, यतो यङ्लुबदादौ पठ्यते । ३ छत्रादिचित्रविन्यासास्तु प्रन्थान्ते द्रष्टव्याः ।
क० ल०
स्त० ३
॥ १६ ॥

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56