Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 43
________________ लानलानिलाकाशलोकात्मदिग्मनांसि' (इति) नव द्रव्याणि, तत्रन भूजलतेजोवायवः पृथग द्रव्यम्, अणूनामेव खेन भेदमभजुषां प्रयोगविश्रसाभ्यां पृथिव्यादित्वेन परिणमनात्, नचाचस्थाभेदाव्यभेदः समीचीनः, कुम्भायवस्थापन्नमृदादिद्रव्यस्थापि भेदापल्यानन्तद्रव्यप्रसक्तेः। नापि दिक, तस्या व्योमावयवत्वेन तत्पृथक्त्वानुपपत्तेः। अन्यच तमश्छायादयोऽप्यतदोऽन्तर्भवद्रव्यीभवन्ति तेषामपि रूपादिमत्त्वेन पृथिव्यादिव द्रव्यस्वासः॥ जलपद्मजल्पः॥ । तथाहि-“धत्तेऽमोघसुदर्शनप्रसरतामन्यद्धितं तन्यते, सत्यादिव्रजवाञ्छितानि बिभृतेऽवश्यं महोपास्थता । यच्चातीवतरां जने जनयति श्रीनन्दनस्योदयं, तत्कस्तार्किकपुङ्गवो न गणयेत्कृष्णैकरूपं तमः॥८॥" तच्च मेधाविमूर्खावधि सम्यगवगम्यमानश्यामरूपात्मकतया जलज्वलनवायुवियत्कालकाष्ठात्ममनोऽष्टके| गन्धवैधुर्येण वसुधायां चानन्तर्भवत् क्रियाः पश्चापि प्रपञ्चयञ्च द्रव्यान्तरमवतिष्ठते । ननु भो दम्भोज्झितह-16 दम्भोजिनीवल्लभ! वद सल्लदतिप्रतिभतया समयमियन्तं युक्तिमयमाख्याय त्वये(या)थेदं कथयता खस्य निर्ग-1 न्यतायाः प्रवयांबभूवे द्वितीयोऽर्थः-तमो न रूपवत्, अस्पर्शवत्त्वात् , यवदस्पर्शवत्तत्तन्न रूपवत्, यथाऽऽकाशं, अस्पर्शवञ्च तमस्तस्मान्न रूपवदित्यप्रतिघप्रमाणपविपातव्यपाकृतरूपरूपप्रबलमूलत्वात्तमोद्रव्यद्रुमस्य साधनसा(धी)यसीमाश्रयासिद्धिमाश्रचलीतिश्रमणनिश्रेण श्रावणीयं, भाखरभाखदादिसम्बन्धिवस्त्वभावखभावस्य तमसोऽस्मामिः स्वीकारात्, अथ-"वालोलमिकेलकेतुचपलब्धालः पयोमानुषीभूतानर्गलपांशुलः सलिलचू

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56