Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जल्प
कारशिलासीनात्मन इव तव तन्वभावे कर्तृत्वानुफ्पत्तिस्विद्धतुदोषाणामन्तिमस्य प्रस्तावे विस्तारयिष्यते। क०ल. अनादिमे च किमा(किं मा)नमश्चन्मुखं मयूखेनेत्थंकृतमिव तव स्यात्, यदि हि विद्यादिप्रभावादनिभाल्यताभागसौ भवेत्तर्हि कापि कस्यापि दृग्मार्गमागच्छेत्, न खलु विद्यादिशालिनः शाश्वतिकम
स्त०२ दृश्यत्वं ददृशे पिशाचादिवत् । तृतीयः सबलकालभियाकोशेत्थंकृतिन्यायप्रत्यायनीयः, सर्वजनादृष्ट (नदृष्टि)वैगुण्यस्य प्रत्यायनायान्यप्रकाराभावात् । चरमोऽपि न चिद्रूपाणामेतद्रूपतामरसमीदृशं कुरुते, अदृश्यत्वं । हि दवीयस्तादेरियद्विधाच्छिष्टैरुपदिष्टं, यदाहु:-"अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् । सौक्षम्याद् व्यवधानादभिभवात् समानाभिहाराच ॥५॥" तस्य च व्यापकत्वादिनाऽदृश्यत्वे नैतेष्वेकमपि कारणं सम्भवेत्-"एतावन्नयनस्य विश्वजनताऽनालोक्यतासङ्गति,नागच्छन्त्य(त्य)पितावकादविरताधीता|नघच्छन्दसः। एतस्मात्पतति स्म निःस्मयहृदस्तेन प्रपन्ना वयं, स्मस्तां पत्तनकण्टकाशनशकृद्गोलाऽशनन्यायतः॥ |६ ॥” करपल्लवीजल्पः ॥
किन्तु वपुरभावेऽपि या धूर्जटेजगतः प्रक्रिया, तया बोभूयते बुधमनोवृत्तिः सविस्मया । यतः सा किं प्रयोजनवत्तया कर्मप्रेरणया यदि वा तादृक्षखभाचतया? इति भिदात्रयं दात्रयायते कुमतवल्लिवनलवनाय प्रयुक्तं मया। तेषु प्रथमे(नासुप्रथमायां)कथं न हानिः कृतकृत्यतायाः? प्रयोजनमुद्दिश्य तस्य जगजनने तत्परतायाः। अ-1 न्यथा तु न तस्य प्रवृत्तिः प्रेक्षापूर्वकताकमनीया।-"प्रेक्षावतां यतो वृत्तिाप्ताऽऽस्ते कायेवत्तया ।प्रवर्तेत बिनार्थ
॥१३॥

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56