Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 31
________________ हितोपदवं शारीरितात्या सिद्ध । कृपाका मतिः कायमपेक्षते न तु नित्येति चेत् , तदास्माकं वागुशवत् मरी-IN यसि गिरांगुम्फे कुस्तपालं पलितोऽसि, यातः सर्गे योपयोगिनी गिरीशस्य गीः सा कृतकैव प्रपद्यते धूर्जटीयैः। जावटीति छ, तथैव । इत्यागच्छादिच्छा विनापि शरीरितायाः स्वीकारः। अथ मतमवमत्य नित्यया मत्या निर्मात्यसौः विश्वमित्यभिधस्से, तदपि मोघलामातेष्टिघीति, तस्या एकतया खीकरणस्त(णात्त)या कृत्वा कृतानां कार्याणामप्येकताया प्रसक्तेः, घटस्य धियाः क्रियमाणो हि घट एवोत्पद्यते न तु पटः। किञ्च नित्यायां बुद्धौ सम्बन्धस्थाभावेन कथमुपनमतु मतुः प्रत्ययः । यदि अस्ति सम्बन्धस्तदा स किं संयोगः समवायो वा? इति भेदयोः प्रमदायाः पयोधस्योरिक यामलं सुधियामलं मनः क्षोभयितुं सम्पनीपद्यते।असमस्तपद्जल्पः तवाद्यो वैफल्य काशकुसुमसङ्काश:प्रकाशते। स्त्रीपुंसयोरिव द्रव्ययोरेव संयोगो(गा)ऽभ्युपगतेः। धीस्तुगु-IN णबाबस्तेन समवैति नतु संयुज्यते। द्वितीयस्तर्हि बर्हिणायतां मनोवन इति चेन्न.। समवायोऽपि यतो(न)ऽयुतसिद्धानामभ्युपगम्यते ।अयुतसिद्धिश्च देशकालखरूपेषु कस्यैक्येन । न तावत् देशैक्यतः शक्यते सा घटयितुं केनापि । नहि य एव तन्तूनां कालः स एव चीवरस्यापि । तथात्वे कार्यकारणभावः केन सुधिया सुसाधः । Mकारणेन. हि कार्यमन्यतः सिद्धं सत्तुल्यकालं स्यात्। सिद्धोपस्थायि च कथं कारणं प्रागेव कार्यसिद्धेः । खरूपै-10 |कत्वे तु द्वयोरप्यैक्यात्किं कुत्र समवैतु । तन्नायुतसिद्धरसिद्धयाऽसँश्चित्समवायो विद्यते । भावे वा विभुतै तत्र यदेत्यतधारभ्य । २ पतत्यक्षरं ।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56