Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 18
________________ जल्प क०ल. स्त०१ दुरासीदुरात्मा मतव्याघातव्याघ्रः, उत्पन्नं सद्व्यंक्षणमगुणं तिष्ठतीतिभणमेन गुणानां पृथगुत्पादाभ्युपगमात् । अथ चेश्वरपृथगुत्पाद्यत्वेपि गुणानामेकक्षणमपहाय शेषकालं गुणिषु समवायेनावस्थानात्तद्गतपरमाणुप्रचयजपरिमाणं ते तत्कथमयं भागासिद्धिभाग्घेतुरिति भाषसे । तदोपचरितात्तादृग्परिमाणाद्यथा भागासिद्धिं सिद्धामपि निषेधसि तथौपचारिकसंस्थानादाकाशादावसिद्धामप्यनेकान्तं(न्ततां) समीचीनतया खीकुर्याः। नोचेनैकान्तिकतास्थापनमिव भागासिद्धतोत्थापनमप्यसमीचीनमेव स्यादुभयत्र सादृश्यादिति मन्दीकृतवादीशोक्तिः प्रतिबन्दी नामादीमवः स्यादुक्तंच-"गृहीते वादिना वाक्ये, तद्वाक्यग्रहणं हि यत् । प्रतिबन्दीति सा प्रोक्ता, विषादक्रमकोविदैः ॥ १५॥" न च गौणमुख्यन्यायेन मुख्यतया शिखरिप्रमुखाणामेव तजन्यतासाधनाय पक्षाद्युपन्यासप्रयासमकुर्मो, गुणानांतु गौणानांतदनुसारितया धान्यप्रयोजनोपक्रान्तकर्षणतृणोत्पत्तिरीत्या खयमेव तत्सिद्धिःस्थाद, अतस्तेन पक्षान्तरालपतयालय इत्यालपनीयं,कूटस्थनित्येषु वृषाङ्काद्यात्समुत्पद्यमानानांघुद्ध्यादीनां प्राधान्येन तजन्यतासिद्धये नियमतः पक्षीकार्यतया हेतोरुदितदोषाप्रमोषात्, गुणानां तदुपपादनाय अनुमानान्तरं निर्मास्यत इति चेत् ? तर्हि तत्रोत्तमाङ्गमुखलोमक्षालनपृथक्खलिन्यायः। स्खलयितुं खलायिष्यते । अथ समिति सामस्त्येन समवायतोऽवयवेषु अवयविषु च स्थान स्थितिरित्यर्थः । dसंस्थानं क्रियैवास्थीयते । तथाच विगतविगानाऽवकाशो भगवद्गर्भजन्यो जाघहि जगदाभोग इति अङ्गी-Id पीथास्तथापि-"दिग्यासो दर्शनकः शिवपुरमगवीकाममामयख, स्वान्तं किं वस्तु सत्यास्तुलयति कम

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56