Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 19
________________ लाध्यासतः कोमरालम् । अर्थिभ्यः किं कर्पः कथयति पवनः किं करोस्याह विष्णुः, कीदृग्वर्षासुजोऽब्दस्सव भवति वदेः कीदृशो हेतुरेषः॥१६॥" त्वमेव हि कीडशो ? नहि वयं पीयूषयूषपेपीयिषापूरकं मुखमिपाजोतिषामीश्वरं दोषभाषणविषमविषवर्षणाहषयाम इति चेत्तर्हि नित्यतया पक्षाविपरीतेप्यचयवत्वसामान्येऽवयवान्तःसमवायाषस्थानरूपायाः क्रियाया सद्भाचादनैकान्तिकः? प्रश्नोत्सरं। ततो द्वितीयोऽपि त्वदाशयोज्ज्वलकैरघरविकल्पो विकल्पः २॥अथ विकखरपिकखरमधुरवाचोयुक्तिवल्लीवनोल्लासिदशनांशुकुसुमसारेऽनल्पमज्वल्पवसन्सावतारे जातीसजातीयस्तृतीयः । अन्यथा सतो भावस्य अन्यथाभवनं हि विकारित्वं तच प्रचुरतरं चन्द्रमुकुटादिकूटस्थवस्तुष्वपि व्यापिप्रियते यत्ते! यतः कूटस्थः पदार्थः किमर्थक्रियाकरणखभावस्तदकरणखभावो वेति विकल्पद्वैतं जल्पदवैतण्डिकप्रकाण्डसुण्डकण्डूविखण्डनकठिनमुत्तिष्ठते।ततश्च यद्याद्यः प्रकार: प्रियकारः, तर्हि सोऽर्थक्रियाकरणस्वभावःसन् क्रमेण कार्याणि कुरुते योगपद्येन वा? । तत्र प्रथमपक्षस्य दुर्घटकूटस्थवस्तुविकारितापादनविकटकार्यकरणार्थस्वकृतप्रकटबीटकस्य पश्चाद्विचार्यतया धुर्यास्थीयते द्वितीयस्ततो योगपयेन यथेष कार्यकार्यशीक्रियते तदा प्रथम एव क्षणे कालान्तरकरणीयसकलखकार्यकरणावितीयादिक्षणपरम्परायां नकिंचित्कर्तव्यमस्तीत्यनर्थक्रियाकारितयाऽवस्तुतामास्तिनुते । अथ यथा निवृतात्मा निवर्तितसतसत्कर्त्तव्यतया पुनस्तस्कर्तव्यतबा पुनस्तस्करणायाप्रवर्तिष्णुरपि नाऽवस्तु स्यात्तथा युगपदेकक्षणसमापिताशेषकार्यः शेषकालमतत्करोऽपि कूटस्थ इत्याख्यायते सदा किबुत्तरमिति चेत् ? अवस्तुताप

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56