SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ मन्येथाः मृल्लक्षणैकसमवायिकारणघटितानामपि घटघटीशरावोञ्चनादीनामाबालगोपालं भेदप्रतीते। ततो जगति येषां च नानारूपत्वं तेषामेककर्तृकत्वेऽपि भिन्नस्वभावजत्वमित्थमेवान्वयव्यतिरेकावपेतव्यभिचारतया विवेकिप्रवेकप्रियावतो भिन्नखभावोद्भावितानां यौक्तिक्येवैकरूपतापत्तिः। अथाद्येतरः सम्पद्यत रतये, तदापि किं पूर्वखभावमविहाय विहाय वा ? इति विहायस्तलविहरदहस्करहरिणाङ्काविव प्रकाराविमौ | भावान्धकारध्वंसरसिकाबुजिहाते । तत्राद्यो न हृद्यो, नहि स्वभावं प्राचीनममुश्चन्नुदीचीनमश्चतीति चतुरचेतोरुचिरं, तदपगम एव तदुत्पादानुभवात् । नापि द्वितीयो, नवीनखभावोद्भवे कूटस्थनित्यत्वोपरमो मा भूत् । अप्रच्युतानुत्पन्नस्थिरैकखभावं हि कूटस्थनित्यम् । एवं च घटादेरपि कूटस्थनित्यता दुर्निवारा। पूर्वखभावत्यागेनोत्तरखभावस्वीकारस्य तत्रापि सद्भावाद् इति नार्थक्रियाकरणखभावकल्पना जल्पनायोचिता । अनर्थक्रियाकारित्वपक्षे त्ववस्तुत्वं, यदेवार्थक्रियाकारि तदेव परमार्थसदित्यादिवादिभिः कुवादिभिरेव प्रत्यपादि। ननु ये धर्मास्तिकायादयस्त्वया निष्क्रियाः स्वीक्रियन्ते तेषांका गतिः? इति चेन्न, पर्यायरूपोद्भवनविनाशनवर्सनादिसामान्यक्रियाकरणस्य विशेषक्रियाविषयहेतुकर्तृतायाश्च तेष्वभ्युपगमादकूटस्थतया तदुपपन्नत्वाच्च। ततः शङ्करादीनामपि भिदुरखभावतयाऽन्यथाभवने युक्तिभिःसाधिते सिद्धं विकारित्वम् । तथा च-"या जज्ञे जनकं विनैव गणपो बो(पै?)भुज्यते याष्टभिः, पण्यस्त्रीरिव कृत्रिमप्रणयिनीयानार्यसुभ्ररिव । केकीवाञ्चितपश्चवर्णमपि यन्नामाब्दहलातुलाकन्या तालुषु ताडितेव यदिता तत्याज सा खालयं ॥१८॥” प्रहेलिका॥ शङ्करस्य Cred
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy