Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600085/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ POUNDSAUNE RANIANARIANAANANANNAPNARNAANAANANANAANAANAN zreSThi-devacandra lAlabhAI-jainapustakoddhAra-granthAGkaH 11. zrImadratnazekharasUrIndraziSyANu-zrIratnamaNDanakRtA zrIjalpakalpalatA. vikhyAtikArakaH-nagInabhAI ghelAbhAI-javherI,-asyaikaH kAryavAhaka idaM pustakaM mumbayyAM zAha nagInabhAI ghelAbhAI-javherIbAjAra ityanena nirNayasAgaramudraNamandire kolabhATavIthyA 23 tame mahe bA. rA. ghANekarArA mudrayitvA prakAzitaH / prati 500 vIrAbda 2438. vikramAbda 1968. vistAbda 1912. vetanam 3 ANakAH DANUNUNUNUNUNAMUMUNUNUNUNG Page #2 -------------------------------------------------------------------------- ________________ Sheth Devachand Lalbhai Jain Pustakoddhar Fund Series. No. 11. PREFACE. CE This work known as Jalpa-Kalpa-Lata is written by Shriman Ratna mandan of Tapagachha' who was the disciple of Shree Nandiratna, the disciple of Shriman Ratna Shekharsuri. It embodies the discussions held between Shree Manikya Muni, the disciple of Shree Vadidev suri the learned contemporary of Shree Kalikala Sarvagna Shree Hemchandracharya, and one Shankara Naiyayika, a native of Benares. They are questions and answers in the form of verse. The subject matter of this volume will be of great help to the students of Grammar, Poetry and Logic, - Vyakarana, Kavya and Nyaya. The highly technical character of the terminology (FHENT) employed in these dialogues has made it impossible for the publishers to give any explanations of their own. Page #3 -------------------------------------------------------------------------- ________________ This is the "Eleventh volume" of the series published by this Fund. We are indebted to Shree Chaturvijaya, the disciple of Pravartaka Shree Kantivijaya the disciple of Shred Vijayananda Suri alias Atmaramji, and Panyas Shree Anandsagar for going through the proof sheets. We are also thankful to Panyas Shree Siddhivijaya and Anandsagar and Pravartaka Shree Kantivijaya for having furnished the original manuscripts. August 1912. NAGINBHAI GHELABHAI JAVERI 325, JAVERI BIZIR, A Trustee for himself and Co. trustees. BOMBAY. 6 Page #4 -------------------------------------------------------------------------- ________________ jalpa // 1 // zrIjalpakalpalatA - prastAvanA. zrIgaNadharendrAya natitatiH praposphorItu 000000000 vidita pUrvametadviduSAM sameSAmapetadveSapuSAM hRdguhAhitadharma dhairya ke sari kizorapoSANAM yadvaikramIye trayodaze zatake nikhila - khilaskhalanAskhalitabalaprAgbhArapuNyasaMbhAra bhrAjiSNubhUSanahatamAravikArasaMcAravidhivadvidhUtarAjyAdisamastasAranikarAnAdikAlIna karma ta tinihatiprabhuprabhAvalabdharamArAmAdisaGgavyAsaktapAragatapuruSottamapazupatiprabhRtilaukikagaNArya devasaMdohAvitarkya paramayogivedya kevalAvalokanalampaTa kevalavicchrImajjinendrazAsanAnusArizAsanazrIpatyAsthAne divAkarAyitaM zrImadbhirAzAmbaraparAbhUtisamarpaNapravaNairyathArthAbhidhAnaiH zrIdevasUribhiH / spaSTaM caitatspaSTitagurvAvalIgurvAvalIbodhajAtasvAntaparikarmaNAM "zrIdevasUriraparazca jagatprasiddho, vAdIzvaro'staguNacandramado'pi bAlye // 13 // yenArditazcaturazIti suvAdivelA- labdhollasajjayaramAmadakelizAlI / vAdAhave kumudacandradigambarendraH, zrIsiddhabhUmipatisaMsadi pattane'smin // 14 // " ityAdivilokakAnAmakhilavinmatajoSakANAm / samajAyanta ca zrIsiddhAdhipahRdaravindAvAsapadmAparivRDhA vAdAdyagaNyalabdhinidhAnabhUtA loke samastasAretaranirIkSaNacaNe vandyatama caraNakamalAH zrImanto'nekavAda vijayalabdhakIrttimukharitadicakravAlavAdigajaghaTAvizaraNanadISNazA ka0 la0 prastA0 // 1 // Page #5 -------------------------------------------------------------------------- ________________ dalazauryazaraNaziSyazreNivisphAritayazonicayAH aneke ziSyA bhujiSyAH / prAdurbhUtazcAbhAgyavApravAhapoSitasataddhikastUriparimalAnAM "brAhmaNazramaNaM" itinyAyasatyApanasAdarANAM divasanAthAlokaprasara ivolUkAnAM dvijAtInAM matsaro'nUno vivekekSaNakSodakaH / toramuSmAdeva zrImatAM paramapuNyapAtheyapuSTAtmazrImadvarNanIyapAdAnAmAgamanotsave'kANDa evArabdhaM vivAdalAsyaM vArANasIvAsavAsitAnivattenIyAsamamohanIyamalamuSitAntaHkaraNanilayajyotirAlayAvivekAlayena zaGkaragrAmaNyA, paryanuyuktAH paramaguravaH zaizavayauvanavArdhakyarUpAvasthAtritayavihitAnekadurdamavAdi vRndajAgarjadgajaghaTAkumbhakaSaNakaNThIravAyamANA vAdyupAdhyalaGkRtAH svAbhAvikasaubhAgyabhaGgIparivRtakaraNAH pratibhAprAgbhArazapirAbhUtapIyUSapAyipraNayArcitacaraNadevAcAryAH zrImadArAdhyapAdAH zrImaddevAcAryAH kAntAsammitatayA zabdArthaprAdhAnyaM projjhya kevalarasaprAdhAnyAvagADhAnekasvarUpe kAvyaviSaye'rthaprAdhAnyamanusRtya sAdhanIyArthasiddhisAdhanasAdhanasAvadhAnAyAmAnvIkSikyAM cauSThagoSThImiSeNa / tAdRze cAvasare'vasaravedavedhasAmantiSadAmupasthAnaM nAsamaJjasaM pratyutobhayapakSanippakSapAtaprazaMsAprabandhAspadam, antarbhASaNAdipratibandhakApattistvApAdyamAnAsthAnadharmAkhyAnakuzalavA vRttAntaprakhyeSvantevAsyadhikArabahirbhUteSu, zrImatAM ca caulukyacandrazrIsiddharAjamaulimukuTadyoticaraNacaraNarahAmaneke abhUvan zrImanto ratnaprabhamANikyamunimahendrasiMhAdyAH gurupravaraparicaryAparyAptyAptaparamArSAdipracuratararAddhAntasiddhAntA vAdavijayAhavAhUtajayazriyaH siddhAntatattvanadISNatAkanakanikaSapaTTA viditA jagatItale jagajantujAtajIvitatrANakSamakSamAdiguNagaNAGgIbhUtAH, samApatitazca mallapratimallanyAyena vAdasamaro jagajjanayitRviSayastatra munimANikyena mANikyadRDhatAti Page #6 -------------------------------------------------------------------------- ________________ jalpa // 2 // | zAyinA mANikyena mahAtmanA, eSa eva mahAtmA'pareSvapyetAdRzeSu zeSeSu prayojaneSu dinakara iva dine svaprabhAvaM prAdurabhAvayadeva / prabhAvakacarite'pi zrImaddevasUrIyaprabandhe tatprabhAvaH paramo bobudhyata eva yatastatra kumuda - candravAdaprakaraNe " athAha devasUrINAM, mANikyAkhyo vineyarAT / kaH kaNThIravakaNThakesarasaTAbhAraM spRzatyaGkSiNA, kaH kuntena zitena netrakuhare kaNDUyanaM kAGkSati / kaH sannahyati pannagezvaraziroratnAvataMsazriye, yaH zvetAmbaradarzanasya kurute vandyasya nindAmimAm // 94 / - atha covAca mANikyaM, vijJaptiM likha mAmikAm / zrImatpattanasaGghAya, | vinayAtizayaspRzam // 111 // " eSa eva ca mahAtmA maho hAtumazakta ihApIti kuzalodantAnuyogamAsUtrya bhaTTabhaNititatimanatikramyAtatavAnAsthAnaM vAdasya jagatkarttRtvasadbhAvetaradrUpaM, na cAtra nodyamanodyadhiSaNAdhigatadharmAdhArAgamadhArairyaduta na tAvacchaGkaro'numanyate jagatkartRtAM yato'dvaitavAdarasiko hi saH, spaSTaM caitattadIyazArIrakamImAMsAyAM pade pade, yatastaditihAnuzIlanazAlibhiH pratibhAbhAribhirbhagavadgItAbhASyavAkyatrajamamarukamahIpatimahiSIsamAjigamiSAviSayaka padmapAdAntevAsi vyaktavacanavIthivinodanAnunnahariprabhavAnukaraNAkhyAnaM cAvaSTambhayadbhiH kathamekAnto brahmaikAntikaH kAntasteSA| mityekAntayitumekAntaHkaraNIbhavitumAbhAvyeta / naivAthavAsti tasya svavacananiyantritasyAnyo'dhvA, yataH prAk prakaTitavAn yaduta sarvAstikavargavarNitaprAptikamanIya kailAsavAsAsAdhAraNakAraNakAzI vikAzAvakAzAdAgamamatreti, tena labdhApUrvalAbhakSayakRtkriyAkAritAviSkArAdanantaraM kimanyaddeyaM syAdanuttaramuttaramanuttamamanISiNAmiti tadevottaritavAn / bhavatu vA'sa|mmataM vedAnusArisamasta sRSTispRganusaraNAyAzritaM, paraM tatropanyasto'neka sabhya stetarAzrito hetuH kAryatvAkhyaH kAryasAdhakatayA | ka0la0 prastA0 // 2 // Page #7 -------------------------------------------------------------------------- ________________ piSTazcAsau tilapeSa puSTapratibhena munimANikyena zrImatA mANikyena sAvayavatvasaMsthAnavattvavikAritvakRtamitipratibhotpAda-IN katvavikalpazilAsUnunA tamasiddhaM vidadhatA, AvirbhAvitametadvitatena zrImatA granthakRtAyena guNavAdyena stabakena, tatrAntarAntarArthakriyAghaTanApaddhatiprakaTanakUTasthanityatAnirAcarIkaraNAkAzIyakASThAkramavAvaditinabhodravyAvasthAnibandhanavyApakatAsahagatvarasapradezatvAdi saMpAditaM lakSaNasamIkSaNavicakSaNekSaNIya svarUpavRndam / vicAkhaNDitaM cAcetanopAdAnAbhUtabhAviprAgasataH svakAraNasattAsamavAyetyAdikaM kAryarUpaM prakalpitaM taccidutpAdaviyadutpAdApavargAvasthAvasthAnAdinA yathAyathaM matimanmanazcakoracandrAyamANaprabandhena / dvitIye tu tasminvismitividhAyi yad gRhItamuktAkSarAsamastapadASTAdazAkSaraniyatAnuprAsaguptazlokazleSazliSTakarapallavIvAkyAntavarNaikyakRgdhAtukacekrIyitakriyAnAmadhAtugamyAstikAdyaM nyagAdi nigaditamahimnA mahAnubhAvena tatamAtatakAvyakovidatAnuyogAnuyuktaye, AnvIkSikyAM tvAdyastabakakRttahetuvizeSavizeSakarttanAya dUSaNamudaghoSi ghuSTAmarayazasA, tatra viruddhatvamavaruddhatvAtsazarIratvena kartatAyAH svAbhAvikotpAdukatAsakalitamUrtInAM tarugulmatRNAdInAmakalitadhImaddhetukAnAmabAdhamudbodhabodhanAdakAntA'kAmaviraktAnAmanekAntikatA, vikalpitaM ca viruddhabuddhikRdabuddhikakubodhavitatadhvAntatamo'rAtinA munipatipAdapadmaparAgapAnapInamadhupAyinA'gocare gaNezajanayiturvidyA-1 diprabhAvAnanu caturddhA, carAcarodbhavacarIkRticaryAyAmAryatamaprekSya prayojanavattAkaritisvabhAvatAdRzyAbhidhamabhihitaM |bhidAM tritayaM tripurAsurapuratritayamiva / tathAca nacedvAdhA kAryapratyakSe'pyapratyakSatve kartuH ka evAparaH kAlAtyayApadiSTaH kAlatraye'pItyabhiprAyAt / azarIratvena naivAsau vizvavidhAtA vizvIye'rthanicaye tataH satpratipakSatA / / caturddhA, carAcarodbhavacarA tathAca nacedvAdhA kAryamA vizvIye'rthanicaye / Page #8 -------------------------------------------------------------------------- ________________ P jalpa ka. la. prastA0 nadarzitA upAdhibhedA api / stabake cAstokayuktistabake tRtIyasminnudIrAmbabhUve mahAprabhAveNa yatsraSTuH sRSTeraikyami- taradvA, vyApakatve tasya vapuSA'zucipadArthapatiparItatA, jJAnarUpeNa tu tathAtve na vidhAyitA vizvasya, asArvazyAvinAbhUtA yathArthoditinodanapaTiSThatA pazupateriva dravyAdinavAnavArthatAvAdinaH, tamazchAyayorapyaparAbhavanIyacchAyayorabAdhabodhaviSayatvAt / paryante praspaSTaM spaSTitaM ca dharmAdharmAkAzakAlapudgalAdInAM yathAyathaM rUpaM saMkSepeNAtitamenAvagamya cAgamezitRzayavAsapavitrapavitrAGge yathArthamavagamaM so'bIbhaNadarbhakabhAratyabhidhayA yativaryam / sarva caitacchrImadratnamaNDanasiddhAntatattvaratnamaNDitAtmAna AvirbhAvitavantaH zrImanto rtnmnnddnaaH| zrImantazca zrImadranazekharasUrivaryeSu bhAsamAneSu zrImajinazAsananabhobhAgabhAnumAliSu zrImannandiratnapAdamakarandamugdhamanomadhupAH / sUrivarANAM bhUmaNDalabhAminImaNDanakAlazca SoDazazatIyo vaikrama iti zrIhIrasaubhAgyasomasaubhAgyavijayaprazastiprabhRtigranthatatyavalokanato nizcecIyate nirNayacaNairmanISibhiriti zrIprabhUNAmapi sa evAnehA, nacopalabdhimRtimAyAtA itare zrImatIyA granthAH, bhaviSyanti paramaSTamapatre'vocAma cetyupalabdheranumiteH, paraM syuzcedavagatA nipuNairjApanIyo'hamiti prArthaye sudhyanaghakRpAvRSTimabhilASukaHx x x x x x // vIrAt 2438 tama varSe bhAdrapada-pUrNimAyAM likhitam // Page #9 -------------------------------------------------------------------------- ________________ // ahN|| zreSThi-devacandra lAlabhAI-jainapustakoddhAragranthAGke zrImadratnanandIkRtA jlpklpltaa| jinavara ! varada ! tvaM sevake deva ! kelI-mamRtalaharikalpAM kArayeha svadRSTim / racaya mayi ca vAcAM devi! cetaH kRpAlu, tribhuvanabhavabhAvAbhAsane bhAnubhAnaH // 1 // jalpakalpalatAmetAmastokastabakatrayAm / kurve sarvepsitAM mugdhabhRGgavAcAlatAvahAm // 2 // iha hi purA purArisarittaraGgAyamANabhaNitibhaGgIbhatsitotsarpadIAluvAdIndrAhakArakAluSyAH ziSyA Page #10 -------------------------------------------------------------------------- ________________ jalpa // 1 // valivyAjabahurUpakalpanapurassara satata sevAsakta surasUrayaH zrIdevasUrathaH khadAravindavinyAsapacitavizvabhara viharamANAH prAphu pramANApetaketaka zvetakevalavyavahAriniketaketanapaTakapadapANicAlanA kAryamAmASTakASThAkamalAkamalAkamaNahillapATakapuram / tatra ca pravezotsave zobhAsambhArabhAsure bhavati sati kalindikAkAdambinIbindunikurumbasambasamparkollasadabhinivezAGkuraH zaGkaranAmA prAmANikagrAmaNIrvANArasIvAsI ratnAkarastuhinakaramiva guruvaraM vIkSya vistArayAmAsa tAstA vaco vIcIH, tathAhi - nanu bhoH sahRdaya ! hRdayAlavAlodgatAyAH kuzalatAtridazalatAyAH sakalakAmitapadArthapradAnaikapaTukale munaya Amananti dve phale / yaduktam- " vaktRtvaM ca kavitvaM ca, vidvattAyAH phalaM viduH / na kavitvaM na vaktRtvaM, so'dhIto'pi naraH kharaH // 1 // " tadyadi bhavatAM matyAH sarakhatyA iva hRdaravinde vasantyAH sAhityAmRtanityAkhAdataH sauhityAvAptistadA kApyoSThagoSThI navyazravyakAvyA kriyatAM, vyAkriyatAM vA saprapaJcaM kAvyAdigataM kiMcidekaM kavitvam / yadi ca nibiDajaDimakadalIkAnanakarttanakarkazAstre tarkazAstre kuzakoTinizitatAM zezrIyate zrImatAM matiH / tadA sarvadurvAdikagapUrvaparvatakha (kha) rvaNadhAmAyamAnaM vidhIyatAM kiMcidanumAnam / atha pRthubuddhitayA dvitayamapyado vevidyate vastadA bho vAgdevatAsutAH ! sutarAM bhavyamabhavat / yaktaH-- "vAgmitvaM kavittAnvitaM yadi tadA gaGgAmbunA dakSiNAvarttaH kamburapUra maJjaritavAnurvIruhaH svargiNAm / jAtaH zItakaraH kalaGkarahitaH saubhAgyavatyAH zirasyAbaddhaM mukuTaM sphuratsurabhitAlabdhAJcanaM kAJcanam || 2 ||" sambhavati caivaM, na khalu zAradApadmayoriva sAhityAnvIkSikIvi ka0 la0 sta0 1 // 1 // Page #11 -------------------------------------------------------------------------- ________________ dhayorvidyate virodhH| yataH-"yeSAM komalakAvyakauzalakalAlIlAvatI bhAratI, teSAM karkazatarkavakravacanodvAre'pi kiM hiiyte?| yaiH kAntAkucamaNDale kararUhAH sAnandamAropilAstaiH kiMmatakarIndrakumbhazikhare nAropaNIyA nakhA? // 3 // " zrUyate hi paGguletigurubirudajayantacandrakAzIndrasadasi kaviprAmANikatayA viSTaradvayaM tAmbUlayugalaM cAsasAda sAdaraM zrIharSanAmA vidurpurndrH| sa eva ca viracayAmAsaivaM sauvastavam-"sAhitye | sukumAravastuni dRDhanyAyagrahagranthile, tarke vA mayi saMvidhAtari samaM lIlAyate bhAratI / zayyA vAstu mRdUttaracchadavatI darbhAkarairAstRtA, bhUmirvA hRdayaGgamo yadi patistulyA ratiyoSitAm // 4 // " tasmAtpratipadayamakAnuprAsA(dA)disandarbhahRdayaGgamagadyapadyasandohasundaraM kimapyucyatAM sicyatAM sudhAsAraiHsudhIjanaghaTAkarNaghaNTA|pathaH / athedamabhimAnino bhaTTabhaddArakasya bhaNitamAkarNya karNAntaka iva zrIgurukaruNayA'mAtrazAstropaniSadAM pAraGgataH saGgataH sura iba zrIdevasUrisAdarapAdAravindaparicaryayA munimANikyaM mANikyanAmA vyataradanuttaraM tatkAlamuttaraM datsaraGgaM vidvattarANAm / yathA-"sAmyaM pippalapArijAtakarabhakSmAbhRhaSayomaNI-khadyotadyutimAlisAgarasaraHkhArakUTAdivat / SaTtarkopaniSaniSaNNamatinA tallezalabdhoSmaNAmetena prabhuNA bhaNAmi bhavatAM jAghahi mahAH katham ? // 5 // " paramurarIkRtabahulabAlabhAvayorAvayoreva revApravAhAntare vAraNayorivAntarvANivisare vAktaraGgaiH krIDituM samaH samAyogaH, tadvadantu hirAvRtyA kutaH zrImatAmihAgamanamAsIdasImAnandakRt / nirupamA'pavargaramAGganApAGgamArgapremanirgacchadanargaladRgdhArAsubhagaraGgattaraGgazRGgAyamANodakAbhoga Page #12 -------------------------------------------------------------------------- ________________ jalpa // 2 // bhAgIrathIsaGgamagalatpAtakapaGkapUrapaurapadapAtukanAklokazriyastanmastakAsInamuktipuryAzca kAsInagaryAH / iti cettadA - " tvattIre tarukoTarAntaragato gaGge ! vihaGgo varaM, tvannIre narakAntakAriNi varaM matsyo'thavA kacchapaH / naivAnyatra madAndhasindhuraghaTAsaGghaghaNTAraNatkAratrastasamasta bhUpalalanAlabdhastutirbhUpatiH // 6 // " ityAdivAkyavrajavyaJjitAtyantaratibhirapi yuSmAdRzaiH kimiti paryahAri dUreNa dUraNasamIraNanibhAgIyamAnA bhAgIrathI / hanta bhostapodhanakizora ! - "pIyUSadravakuNDanirgatabRhajjambAlapiNDojavalaM, bhuJjAno dadhi mAhiSaM kimagamastvaM jADyamudrAmaram ? / kiMvA tAvakahRnniketanamidaM vastrapraklRptAnana-dvArA bandhanazaGkitA'pazakunA vidyA vivezaiva na ? // 7 // " yenaitAvadapyavizrAntazrutazreNikaThinapAThakuNThitarasanaH sevitasaMvidAkaro'pi na vidAGkarotu bhavAn yaduta-sarvavastunaH svIkAraparihArayoH kArayitA sa eva svecchAkArI paramezvaro, yena jaghaTe jagajjaGgamasthAvaram / nanu asmadasmayamanomanorathapUraNadivijaghaTe yena jaghaTe jagaditivAkye vAdigajaghaTe bhAribhiryuSmAbhiH karNagocarIkArite ciracarikariSyamANAyAH prAmANikAcAra keleH prastAvaneyamAsIditi ditijaMguruNApyavarNanIyAM mudaM vayamanubobhUyAmahe / tataH kathayata yaM kaJcidviSTapasRSTiparasUryakASrSTa paramezvaraM sa kiM vRddhaparamparopadiSTaH pramANapathapathikatAM prApito veti ? pakSayugalojjvalo jalpakelImarAlo vimalamavagAhate mAnasaM sumanasAm / tatra prAcIno manovinodAya no jAyate, vRddhAnAM rAgAdyapaguNAgAratayA samyagupadezadAnAsambhavena tadupadiSTArthasya 1 kAmaghaTe 2 suraguruNA ka0 u0 sta0 1 // 2 // Page #13 -------------------------------------------------------------------------- ________________ sarvathA pratyetumanarhatvAt, dRzyanta eva hi parapratAraNapravaNAntaHkaraNAH pumAMso'neke'pyanyathA vicintya anyathApi prarUpayanto, yathA taraGgiNItIre guDazakaTaM viparyastaM dhAvata dhAvata bho DimbhakAH! ityaadivaadinH| nAdyetaro'pi ropitaprItivallIkastarkavillokahRdayAlavAlAntarAle, yatastatkimasti pramANaM ? yena jagannirmANakRdupalambho'vAbobhot / na tAvatpratyakSaM, tasyendriyArthasaMnikarSotpAdukatayAtIndriyavizvavidhAtRgrahaNAsamarthatvAt / nanu jAgarti jagatIjanuHsRjo'numApakamanumAnam-"yaccaNDadyutimaNDalaM tulayati smerIkRtAsmadRzAmbhoja bho! jagadIzadarzitamatavyomAntavidyotakam / vidyAgandhanidhAnamAnamadhupastomAnapetadviSaceta:kairavabhairavasphuradanucchiSTArthayuktichavi // 8 // " taccedam-bhUdharadharAyo, buddhimahetukAH, kAryatvAt, yadya-| tattahuddhimaddhetukaM, yathA ghaTaH / kAryAzca bhUdharadharAdayastasmAhuddhimaddhetukAH / yazca teSAmudayamAne buddhimAn hetuH sa bhagavAn paramezvara iti / na tAvaddhatumuddhatAsiddhatAdandazUkI duSTApi daMSTumISTe / mAdyavAdyanilA'nodyAsmadanumAnodyAnamadhyasthapakSavAnIrAvanIruhavihitavizrAmatvAt 1 / nApyasau niSpanakalamakedAravaddhatte durddharaviruddhatA, sblspkssvRttiprgunngophnnollldyuktikllolgolkduraaklniiytvaat2| naca vyabhicArapizAcena cchalayituM kacicchakyA, sacchAye'numAnavane'sminnasmAkamAkAsitasAdhyasAdhanAyottarasAdhakatayA vipakSAsambandhazikhAbandhabandhuritatvAt 3 nApi kAlAtyayApadiSTatAduSTatAtADakayA tADayAmAsAnaH, bAdhakAbhAvabANAttaducchedanacchedakatAnukRtajAnakIjAnikatvAt 4 / nApi duruddhara-1 Page #14 -------------------------------------------------------------------------- ________________ jalpa // 3 // viruddhAvyabhicAritAvAritAvakAzaH, pratijJAtAdhevaiparItyapratyAyanapratya lapratyanu mAnAbhAvAt 5 / tasmAt -- "mRtsaurabhyamivAmbusecanamanonemporiva prakhamaH, patristoma ivAJjanaM ghanamiva zliSTaM laDidvibhramAH / dIpAka|mpamateba mArutalayaM dhUmyeva dhUmadhvajaM, hetuH saiSa tamamvamImapata naH zuddhaH sudhIsAkSikam // 9 // " atra pratividhIyate - moH SaNmatopaniSaNNanidUSaNabhiSaNAbhUSaNAH ! yauSmAkINe'muSminnavayavasundare'numAnodArakedAre ke'pyasmAbhirudIritA durantA'siddhasAdidoSaturaGgAH khairaM carantaH kena zakyA nivArayitum / tathAhihetustAbadayamanirddhAryamANasvarUpatayA siddhatAbandhakI sambandhalabdhApakIrttiH / kAryatvaM hi kiMlakSaNaM vicakSaNa ! vivakSitavAnasi kSityAdau ? kiM sAvayavatvaM saMsthAmavattvaM vikAritvaM kRtametaditiprati bhotpAdakatvaM veti caturbhedI vedIva dIvyati vyatikare bAdivijayazriyaH pariNayasya / tatra na prathamaH pRthumatInAM manoratharathe sAradhitAM prathayati prakAra:- "yasmAsvadAzayakuzezayaze (za) tsyate tat, kAryatvalakSaNabalakSazakuntyapatyam / bhUbhUdharamabhRtiSu prathitapratIpa-bhAveSu cAbhrakakubhAdiSu vambhramIti // 10 // " nanu kathaM nabhaHprabhRtya (tiSva)bhipretakAryatvapracAro yena yuSmAkaM hetvanaikAntikatvehA phalegrahistasya niravayavatvAditi cedimbhamidaM bhavAnavAdIt, paramambujavandhubimbamambarAdau kiM samajhe sambaddhamuta tatpradeze ? nAgrimastaraNimaNDalatAvatpariNAmatApattipratyakSabAdhAdivahRdoSodayAt / dvitIye tu pradezAbhyupagamena viyadAdeH kathaM na sAvayavatvam ? pradezAvayavayorekArthavAcakatayA prayukteH / tathA ca matabyAha tihetuSyabhicArAdayo'pi labdhapracArAH syuH / atha paramANumayo vibhAgo'vayavaH ka0 la0 sta0 1 // 3 // Page #15 -------------------------------------------------------------------------- ________________ taditarastu pradezastato vyomAcaparamANujatayA sapradezaM sthAnatu sAvayavamiti kutastyaH sAdhanavyabhicAra ityAcakSIthAstathApi-"doSollAsaSazaprasRtvaratamaskANDe didedIpayA-mAsAno'vayavapradezaviSayobhedastvayA dIpakaH / asmAbhiH paramANutaH prakaTatAmAmeSyamANaM puro, durvAravyabhicAradIrgharasanaM niddhyAya vidhyAsyati N // 11 // yataH pUrvaM tAvadambarAderapi vibhAgAH samagrAH paramANumayA eSa santi na khalu kajjalacUrNapUrNasamudvakavanirantarapudgalapUrite loke sa kazcinnabhaso vibhAgo'sti yo nirbharaM na bibhraambbhuuve'nnubhiH| tatkathaM na heturaSa vybhicrissnnuH| atha gambhIragIstaraGgabhaGgIsAgaraH saGgRNISe yaduta-paramANumayA ityasya paramANuniSpannA ityarthaH prathayatyasmAkamantaHkaraNAmburuhAntare bAlarolambalIlAyitam ,na ca nityatayA viyadAdervibhAgAstathAbhUtA bhavanti, kintvasamavetAnekajAtIyaparamANupUrNAstena stena iva naiSa doSaH sAdhanadhvaMsahetuH / tadA tu paryantASayavatayAbhyupagate'pyekasminnaNau paramANuniSpannatAyA abhAvAvyApakatvaM bhavAdRzavAdizatenApi nApAkatu praSobhUyata ityabhUdavayavalakSaNasthAsya vyabhicAraH / dravyasamavAyikAraNamavayava iti cettallakSaNaM vakSyate tadapi samavAyasya puro nirAsiSyamANatayA dravyasamavAyitAnupapatterasambhavabhavatparibhavam / tato vyabhicaritabhinnalakSaNatayA pradezAdhayavayorabhedena viyadAdeH sapradezatvamaGgIkRtyApi sAvayavatvasAdhanavyabhicAramanapAcekrIyAzcakrANazcaturacakre caturthavratavilopakAmAnupazamopAkhyAnamAkhyApayasIti-"jAto yasya vibhAgabhinmayagaDaH pIDAvaho'sambhavAGguSThAvyAptidRDhAGgalIyugalataH prasphoTaniSpIDitaH / matpIyUSamayokti Page #16 -------------------------------------------------------------------------- ________________ |sarvathA pratyetumanahatvAt, dRzyanta eva hi parapratAraNapravaNAntaHkaraNAH pumAMso'neke'pyanyathA vicintya anyathApi prarUpayanto, yathA taraGgiNItIre guDazakaTaM viparyastaM dhAvata dhAvata bho DimbhakA:! ityaadivaadinH| nAdyetaro'pi ropitaprItivallIkastarkavillokahRdayAlavAlAntarAle, yatastatkimasti pramANaM? yena jagannimANakRdupalambho'vAbobhot / na tAvatpratyakSaM, tasyendriyArthasaMnikarSotpAdukatayAtIndriyavizvavidhAtRgrahaNAsamarthatvAt / nanu jAgarti jagatIjanuHsRjo'numApakamanumAnam-"yaccaNDadyutimaNDalaM tulayati smerIkRtAsmadRzAmbhoja bho! jagadIzadArzatamatavyomAntavidyotakam / vidyAgandhanidhAnamAnamadhupastomAnapetadviSacceta:kairava bhairavasphuradanucchiSTArthayuktichavi // 8 // " taccedam-bhUdharadharAyo, buddhima tukAH, kAryatvAt, yadyatattahuddhimaddhetukaM, yathA ghaTaH / kAryAzca bhUdharadharAdayastasmAhuddhimaddhetukAH / yazca teSAmudayamAne buddhimAn hetuH sa bhagavAn paramezvara iti / na tAvaddhatumuddhatAsiddhatAdandazUkI duSTApi daMSTumISTe / mAdyadvAdyanilA'nodyAsmadanumAnodyAnamadhyasthapakSavAnIrAvanIruhavihitavizrAmatvAt / nApyasau niSpanakalamakedAravaddhatte durDaraviruddhatAM, sblspkssvRttiprgunngophnnollldyuktikllolgolkduraaklniiytvaat2| naca vyabhicArapizAcena cchalayituM kacicchakyaH, sacchAye'numAnavane'sminnasmAkamAkAsitasAdhyasAdhanAyottarasAdhakatayA vipakSAsambandhazikhAbandhabandhuritatvAt 3 / nApi kAlAtyayApadiSTatAduSTatAtADakayA tADayAmAsAnaH, bAdhakAbhAvabANAttaducchedanacchedakatAnukRtajAnakIjAnikatvAt 4 / nApi duruddhara Page #17 -------------------------------------------------------------------------- ________________ pramANaM yadi tadA dhvaniranityaH prameyatvAdityasyevAnaikAntikatvaM samyagasyApi syAt / athApramANaM tatkathaM saptapadArthagranthakAro mRSaivAcIkathadAkAzastu ghaTAkAzAdibhedabhinno'nanta eva iti, apramANopacAraghaTitAnAM ghaTAkAzAdInAmapramANatve nabhasastadbhedabhinnatAnupapatteH / yadi hyapramANaM turaGgazRGgAdayaH santi tajjagadaGgaNe kimaGgIkurvanti kasyApi bhAvasya bhedatAm / atha - "mAntaH suratAM purA kRtavatA kenApi kiM nArpayA - mAse darpaNadarpaNapraguNitaM paNyAGganAyA dhanam ? / itthaM yAdRzamAvibhartti gaganaM saMsthAnitAM tatkRtAM hetustAdRgupaitu jAtu caturAnaikAntikatvaM tu naH // 13 // " iticedvaramakRthAH, sarvathA'saMsahiSNuryadaGgIcakarthopacaritAM vyabhicAritAm / athacorarIcarIkAriSISTa tvayA mukhyavRttyApi sA, yato yatparvatAdivarttiSNu saMsthAnaM tatkiM guNo gaNyeta kriyA veti - "kakSIkRtadvipakSIkaH, soma sAmyadharaH sa me / kiM nu haMso na mAso na, vyAso vAcAM sudhAmucAm | // 14 // tatazca yadi guNastadA paJcaviMzatigaNeyeSu guNeSu kaH sa iti vAcyaM? paramANupracayopajanitaM parimANamiti cettarhi sAdhunA sAdhanenAmunArddhamaNDitApakSalakSmIpakSmalAkSIjalpakelI dIkSitAnAM tantanItyuttaraGga (viraGgam) dhUrjaTijagajjanakatAsAdhanArthaprayuktAnumAnodanvadAsInapakSapuNDarIkAkSa kukSinikSiptabhuvana bhAvAbhogAntarbhUtaprabhUtapratibhAparimalarUpAdipadArtheSu paramANupracayaniSpannaparimANApetavyA hetorapravRtteH / atha buddhyAdiguNAH svadveSAvyUtinItyA nijanijAzrayotpAde'narthAntaratayotpAdukAH pRthak pakSIkartuM na yogyA iti giryAdiguNigrAma eva pakSastatra ca samaste hetoH pravRtteH kathamISadapyuktadoSAnuSaGga iticettadA zazakasaGkAzadoSadUrATane puraH prA Page #18 -------------------------------------------------------------------------- ________________ jalpa ka0la. sta01 durAsIdurAtmA matavyAghAtavyAghraH, utpannaM sadvyaMkSaNamaguNaM tiSThatItibhaNamena guNAnAM pRthagutpAdAbhyupagamAt / atha cezvarapRthagutpAdyatvepi guNAnAmekakSaNamapahAya zeSakAlaM guNiSu samavAyenAvasthAnAttadgataparamANupracayajaparimANaM te tatkathamayaM bhAgAsiddhibhAggheturiti bhASase / tadopacaritAttAdRgparimANAdyathA bhAgAsiddhiM siddhAmapi niSedhasi tathaupacArikasaMsthAnAdAkAzAdAvasiddhAmapyanekAntaM(ntatAM) samIcInatayA khiikuryaaH| nocenaikAntikatAsthApanamiva bhAgAsiddhatotthApanamapyasamIcInameva syAdubhayatra sAdRzyAditi mandIkRtavAdIzoktiH pratibandI nAmAdImavaH syAduktaMca-"gRhIte vAdinA vAkye, tadvAkyagrahaNaM hi yat / pratibandIti sA proktA, viSAdakramakovidaiH // 15 // " na ca gauNamukhyanyAyena mukhyatayA zikharipramukhANAmeva tajanyatAsAdhanAya pakSAdyupanyAsaprayAsamakurmo, guNAnAMtu gauNAnAMtadanusAritayA dhAnyaprayojanopakrAntakarSaNatRNotpattirItyA khayameva tatsiddhiHsthAda, atastena pakSAntarAlapatayAlaya ityAlapanIyaM,kUTasthanityeSu vRSAGkAdyAtsamutpadyamAnAnAMghuddhyAdInAM prAdhAnyena tajanyatAsiddhaye niyamataH pakSIkAryatayA hetoruditadoSApramoSAt, guNAnAM tadupapAdanAya anumAnAntaraM nirmAsyata iti cet ? tarhi ttrottmaanggmukhlomkssaalnpRthkkhlinyaayH| skhalayituM khalAyiSyate / atha samiti sAmastyena samavAyato'vayaveSu avayaviSu ca sthAna sthitirityarthaH / dsaMsthAnaM kriyaivAsthIyate / tathAca vigatavigAnA'vakAzo bhagavadgarbhajanyo jAghahi jagadAbhoga iti aGgI-Id pIthAstathApi-"digyAso darzanakaH zivapuramagavIkAmamAmayakha, svAntaM kiM vastu satyAstulayati kama Page #19 -------------------------------------------------------------------------- ________________ lAdhyAsataH komarAlam / arthibhyaH kiM karpaH kathayati pavanaH kiM karosyAha viSNuH, kIdRgvarSAsujo'bdassava bhavati vadeH kIdRzo heturessH||16||" tvameva hi kIDazo ? nahi vayaM pIyUSayUSapepIyiSApUrakaM mukhamipAjotiSAmIzvaraM doSabhASaNaviSamaviSavarSaNAhaSayAma iti cettarhi nityatayA pakSAviparItepyacayavatvasAmAnye'vayavAntaHsamavAyASasthAnarUpAyAH kriyAyA sadbhAcAdanaikAntikaH? prshnotsrN| tato dvitIyo'pi tvadAzayojjvalakairagharavikalpo vikalpaH 2||ath vikakharapikakharamadhuravAcoyuktivallIvanollAsidazanAMzukusumasAre'nalpamajvalpavasansAvatAre jAtIsajAtIyastRtIyaH / anyathA sato bhAvasya anyathAbhavanaM hi vikAritvaM taca pracurataraM candramukuTAdikUTasthavastuSvapi vyApipriyate yatte! yataH kUTasthaH padArthaH kimarthakriyAkaraNakhabhAvastadakaraNakhabhAvo veti vikalpadvaitaM jlpdvaitnnddikprkaannddsunnddknndduuvikhnnddnktthinmuttisstthte|ttshc yadyAdyaH prakAra: priyakAraH, tarhi so'rthakriyAkaraNasvabhAvaHsan krameNa kAryANi kurute yogapadyena vA? / tatra prathamapakSasya durghaTakUTasthavastuvikAritApAdanavikaTakAryakaraNArthasvakRtaprakaTabITakasya pazcAdvicAryatayA dhuryAsthIyate dvitIyastato yogapayena yatheSa kAryakAryazIkriyate tadA prathama eva kSaNe kAlAntarakaraNIyasakalakhakAryakaraNAvitIyAdikSaNaparamparAyAM nakiMcitkartavyamastItyanarthakriyAkAritayA'vastutAmAstinute / atha yathA nivRtAtmA nivartitasatasatkarttavyatayA punastaskartavyatabA punastaskaraNAyApravartiSNurapi nA'vastu syAttathA yugapadekakSaNasamApitAzeSakAryaH zeSakAlamatatkaro'pi kUTastha ityAkhyAyate sadA kibuttaramiti cet ? avastutApa Page #20 -------------------------------------------------------------------------- ________________ jalpa ka0 la0 sta01 ttiriti vyatAridhvamevAsmAbhiruttaraM, tava kiM nivRtasyApi tathAtvamApadyate ! naivaM, sa hi kAryecchA'dRSTAdisAMsArikasahakArikAraNakalApavyapAkaraNana kRtArthatayA ca kimapi kArya na kuryAt, paramavAryavIryAntarAyakSayopArjitA vIryaparyAyavAcyA tasya zaktiH pratyutAnantA varIvarti, sarvazaktiviyuktasyaiva cAvastutA, tatkathaM tasya tasyAH prsnggH| na caivaM ghaTAkoTimATIkate kUTasthaH / sa hi yadi prAgiva pazcAdapi zaktisampanastarhi kinna punastAni kurvIta / na ca kRtArthatvAdinA tadakRtiH zreyasitarA, prAkAryakaraNasvabhAvasya pazcAttadakaraNasvabhAvatAvatAre'sya dvirUpatApatteH / tathAca kramelakamaulikIlakanAzamanezat kUTasthatA, ekasvarUpeNa sakalakAlavyApakatAyAstallakSaNatvAt / atha samastArthasamApanasamaye samagrApi zaktiH sbhaapnycettdaa'smdaakhyaataavtaaraadvstutaapttireveti| atha krameNa kArya karotItyaGgIkArastadA-"jihvAraGgataraGgitA dazanarugmuktAvalImAlinI, vAkpIyUSanadI madIyavadanAvAse vasantI satI / ekAnte kramapakSadakSapuruSaM nArIva yA'rIramat, sUte samprati sA prabhedasutayoH sazrIkametadyugam // 17 // " kUTasthaH krameNa kArya kurvANo yenaiva khabhAvenai karoti tenaivAparaM svabhAvAntareNavA! / yadyAdyastadA sadA sakalakAryANAmatirUpatApanIpattiH syAdekarUpatApanIpattiH, abhinnakhabhAvena teSAmudbhAvanAt / atha dhUmaH pAvakasyeva kartRkhabhAvaikatAkAryakarUpasya nAnvayavyatirekAvanuvidhatte, stambhakumbhAdikAryANAM bhedAbhedayo samayAyikAraNabhedAbhedasambhUtayoravopalambhAt, tenaikakhabhAvajanyatve'pi samavAyikAraNabhedAtteSAM nAnAtvaM bhAvIti vItavaibhASyaH prakAra iti cet ! maivaM manasi karotipati sApanadI mI Page #21 -------------------------------------------------------------------------- ________________ manyethAH mRllakSaNaikasamavAyikAraNaghaTitAnAmapi ghaTaghaTIzarAvoJcanAdInAmAbAlagopAlaM bhedprtiite| tato jagati yeSAM ca nAnArUpatvaM teSAmekakartRkatve'pi bhinnasvabhAvajatvamitthamevAnvayavyatirekAvapetavyabhicAratayA vivekipravekapriyAvato bhinnakhabhAvodbhAvitAnAM yauktikyevaikruuptaapttiH| athAdyetaraH sampadyata rataye, tadApi kiM pUrvakhabhAvamavihAya vihAya vA ? iti vihAyastalaviharadahaskarahariNAGkAviva prakArAvimau | bhAvAndhakAradhvaMsarasikAbujihAte / tatrAdyo na hRdyo, nahi svabhAvaM prAcInamamuzcannudIcInamazcatIti caturacetoruciraM, tadapagama eva tadutpAdAnubhavAt / nApi dvitIyo, navInakhabhAvodbhave kUTasthanityatvoparamo mA bhUt / apracyutAnutpannasthiraikakhabhAvaM hi kUTasthanityam / evaM ca ghaTAderapi kUTasthanityatA durnivaaraa| pUrvakhabhAvatyAgenottarakhabhAvasvIkArasya tatrApi sadbhAvAd iti nArthakriyAkaraNakhabhAvakalpanA jalpanAyocitA / anarthakriyAkAritvapakSe tvavastutvaM, yadevArthakriyAkAri tadeva paramArthasadityAdivAdibhiH kuvAdibhireva prtypaadi| nanu ye dharmAstikAyAdayastvayA niSkriyAH svIkriyante teSAMkA gatiH? iti cenna, paryAyarUpodbhavanavinAzanavarsanAdisAmAnyakriyAkaraNasya vizeSakriyAviSayahetukartRtAyAzca teSvabhyupagamAdakUTasthatayA tduppnntvaacc| tataH zaGkarAdInAmapi bhidurakhabhAvatayA'nyathAbhavane yuktibhiHsAdhite siddhaM vikAritvam / tathA ca-"yA jajJe janakaM vinaiva gaNapo bo(pai?)bhujyate yASTabhiH, paNyastrIriva kRtrimapraNayinIyAnAryasubhrariva / kekIvAJcitapazcavarNamapi yannAmAbdahalAtulAkanyA tAluSu tADiteva yaditA tatyAja sA khAlayaM // 18 // " prhelikaa|| zaGkarasya Cred Page #22 -------------------------------------------------------------------------- ________________ jalpa // 7 // ca vikAritve tatkaraNAyApareNa buddhimaddhetunA zaGkareNa bhAvyaM tasyAdhyapareNeti vipulacyo matalavyAlambidhUmacallIvAskhalitamullasantI satI durnivArAnavasyA na vaH sthApayettasvavittvam / adhikAritve tu jagadghaTana kalpakoTyApi na ghaTAmaTAvyate / sanna tRtIyo'pi zaGkarANAM priyaGkaraH / atha subhaTakoTinirddhATanaprakaTitapratApoSma bhISmAdivIraprakANDakhaNDitadordaNDatANDavapANDava nighanecchuduryodhanazalyasenApatipadanyAsanyAyena ja lpAkUpArapAramApaNapravaNAyamAnaprathamapakSatrayAzakyavyavasthApanasthANujagajjanakatAsiddhyAzAvazAttuccho'pi turIyaH prakAraH zaraNIkriyate, tadApi maNDapAdyAcchAdakacchadAcapAkaraNakUpAdikhananotsecanAdibhirAkAzaM kRtamiti vyapadizyamAnatayA kRtametaditi pratibhotpAdakatvasya nabhasyapi bhAvAddhetuH khalvasau bahuloharakSAvirahitaH syAdanaikAntikatAvetAlabanitAntajanitAttaGkacchalApannaH / manvAkAzakRtattApratItiH kRpANIva samAropakharopalApAtakuNThIkRtA prayogapuruSasya prANabhUtaM hetuM hantuM na zakteti cet premapAtrapriyatamApuraH prAJjalo'yaM pralApaH / atasmiMstadadhyavasAyo hi samAropo yathA - "bodho nauyAnavRkSasyadavirahilayasvamarAjyendrajAlavyomorSImelamAyolmukarayamRgatRSNAmbarazyAmikAnAm / abhroccAnucca bhAvAgrahamilanaviyadvAlabappIhapAtholohityaddhanduzaGkhapramukhakapizatAzuktitArottarANAm // 19 // " na ca kRpAdAcakRtamAkAzaM kRtattayA pratIyate, tatra tatra tadAdyAkAravizeSitatyAkAzasyaiva karaNAt / dravyasya pUrvaparyAdhaparihAraNapurassarottaraparyAyasvIkAraNaM hi karaNaM, tato yathA mRdravyaM syAsakozAdirUpatAM parityAjya caTarUpatAmApAditaM ghaTaH kRta ityucyate, ka0 la0 sta0 1 119 11 Page #23 -------------------------------------------------------------------------- ________________ tathA namo'pi bhUgarbhagatatAvanmAtra pArthivaparamANusaGghAtasaMyuktatAparyAyaM parihArya khamakairanekaiH kUpAthabhidheyaM tadvibhaktatAparyAyamaGgIkAritaM kRpAditayA kRtaM vyapadizyate / nanu dravyato'tyantavyatiriktAH paryAyAstatkathaM teSAM karaNe tasya kRtatvaM tAttvikam ? iti pesa, tasmAtteSAM hi kathaMcidapArthakyameva dRSTamaSTama; anyathA yathA TathuSumbhodarAdyAkArAH kumbhasya tathA stambhasyApi kiM ma Sobhuvati: ubhayatra bhedAvizeSAt / bhinnA api samavAyataH kumbhena sambaddhAH ? iti cesadApi te kumbhemeva stambhenApi sambaddhAH prasajyeran, samavAyasya vyApakatvAdekatvAca pratyAsattiviprakarSAbhAvena sarvatra tulyatvAt / evaM ca bhedaikAntavAdinaH paryAyANAM niyataiH sambandhibhiH sambandhAsiddhyA jagadAsamaM jagadAsamaJjasyameva prasAsajyate / tathA sati mauktikamAlAntarAlamiladdavarakavadvi| vidhaparyAyAnuyAyino dravyasya kathaMcittadabheda evaM sundaraH / tathA cAvAci prAcInAcAryai:- "dravyaM paryAyaviyuktaM, paryAyA dravyavarjitAH / ka kadA kena kiMrUpA, dRSTA mAnena kenacit 1 ||20||" ataH siddhamavAdhitamamtharakaraNam / atha kUpAdau kRtatvamanyatra vAkRtatvamityekasminnirdeze cAkAze kRtatvAkRtatvayoH kathamavasthitiH ? parasparavirodhAditi cet, maivam, yato yo'yaM kRtatvAkRtatvayorvirodhavyAdhirudbhAvyate sa tAvadiha na sahAnavasthAnarUpaH sambhavI, tasya parasparavirodhyubhayadharmanirmitA'dhyAsatvAt, sambhave vA cirakAlamekatra jalataDijjaladhivADavavyavADavasthitinidarzanaprAjya bhaiSajyapratikSepaNIyatvAt / atha parasparaparihArasthitilakSaNaH, sa ca svarUpaniSTho vyAvarNyate labdhavarNaistato naikaM viruddhadvisvabhAvaM syAdeva bhASase, tadapAstaprabhAvaM, ekasyApi prastarAdi Page #24 -------------------------------------------------------------------------- ________________ jalpa lokanetraploSaNamApanIpata natatkAlajvAlAkulopika samakAlamuSNAnuSNakhA vastunastuSArasparzavataH kAlAntareNa taraNikaranikaravyatikaravazAduSNasparzanAt / samasamayaM viruddhobhayamayo na pramIyata iti cet, tadapyakamanIyam, pAvakasyaikasyaiva samakAlamuSNAnuSNakhabhAvasyopalambhAt / vahirhi dahanakhabhAvaH sparzarUpeNa natUtphAlajvAlAkulo'pi rUparUpeNa, anyathA rUpasaMnikarSeNa tadAlokane lokanetraploSaNamApanIpadyateti avocAma cAnyatra-"gatvA yaugamate'kSipANiyugapacchItetarasparzataH, sthAdvAdaM jagadIzadarzitamasAvAtiSThipadviSTape / tatpuNyAdiva devatAvanatAmagnirjagAma vajaDUmavyAjamaghabrajaM nijamajatyAnarja tejakhitAm // 21 // tadevaM jAtavedasi sparzarUpagatayordAhAdAhayorivAkAze niSpadeze'pi paryAyadravyaviSayayoH kRtatvAkRtatvayoraikakAlikI vRttiraviruddhaiva / na ca namo niSpadezaM, pUrvoktayuktyA nabhaH sapradezaM yugapannAnAmUtaiH sambadhyamAnatvAvasudhAvadityAdipramANaizca tasya sapradezatvasiddheH, tathAca satyekasmiMzcIvarAvayavinyAvRtAnAvRtaraktA'raktacalAcalatAdaya iva viyati viruddhayorapi tayoH prade-10 |zabhedena vRttau (kutaH) kRtaujAssaJjAyate virodhArAtiranekAntadharAnetuHtathAsmAnitye'pyAkAze kRtabuddhyutpAdAdanekAntakRtAntadantAntarAlapravezanitAntavyAkulo hetuH / niHsvazreSThikhamAntAkArtakharakaTAhotpATanapaTabharaNanyAyena bhAgAsiddho'pyayam / kUpaukaHprAkArAdiSviva parvato/tarvAdiSu kRtamitipratibhotpAdasyAbhAvAt / prAmANikAnAM tatra vartata eva seti cet, tarhi bho! barhiNA iva bahulasandehalolAhinistahaNAH kena pramANena teSAM tdutpttiH| na pratyakSeNAtIndriyatayA kSityAdi kurvANe zarvANIpatau tasyApravRtteH / anu Page #25 -------------------------------------------------------------------------- ________________ mAnena cettadpyetadanyadeti vikalpadvayaM bhImadhanaJjayadyamiva madhyejalpayuddhaM yuSmadyuktidurdharaduryodhanadhvajinIvidhvaMsAyoddharaM dhAvati / yadyetattadAsmAtkRtabuddhyutpAdastasmAcaitadanumAnamiti-"yuktijAlajalabhAjidurddharaiH, sAdhanorumakaraiH karAlite / majayannajani jalpanIradhau, lohanauvaditaretarAzrayaH // 22 // " athAnyattadA kAmukamithuneneva madananandaneneva matsaracchuritahajjaneneva ca savadoSAbhiSvaGgiNA kimanena klIbavikalpena, tadeveha bhavatA batAvatAryatAm / yadvA tenApi kiM nApitakSureNeva sarvajanakezakalpanapareNa, tatrApi hetoH kAlAtyayApadiSTatvAdidoSANAM susAdhatvAdityabudhavadhUrAddhaudana iva siddhaH sooNsiddhastanna turIyabhicAturIturIyayazo'GkuzavyUtisamaye sahakRtvarI zaivakovidakuvindAnAm 4 / / ho! jalpAkapAkazAsana ! sakalA amI vikalpA madakalavikalpakalpAH kalpAnte'pi nAlpAyA apyabhilaSitasAdhyasiddhisundaryA vilAsAndolatalpAH syuH, ye khalvAsmAkInasmeramanaHkamrakamalAGkamadhukarakRtAnukArAH sadyo dahyamAnakuvAyuccATotkaTacaTatkArAH kAryatvapracArAste ke'pyanya eva vidyante / tatkuto raGkeNa ratnazaGkAcAntacetasA cAkacikyakAzakAnikAcazakalAnIva tvayA te'plpynte| nanu prakaTayAmastAnacelatanopAdAnatvamabhUtabhAvitvaM prAgasataH svakAraNasattAsamavAya ityAdaya iti / satyaM santyamI api tadbhedAH, paraM. duSTatayA naite'pISTaM dAtumIzate / yataH pUrvastAvahuHzAtrava iva nizAtadezAsiddhiniSkozAsidvidhAkRtaH jagadantargatadehisandohotpAdukasaMvedanasamudAyasyAcetanopAdAnatvAbhAvAt samavAyikAraNaM dhupAdAnamucyate, Page #26 -------------------------------------------------------------------------- ________________ jalpa // 9 // taca sarvasaMvidAmAtmaiva / na cAsAvacetana iti vAcyaM, tasya caitanyAbhAve pASANaprAyatApatyA jagati jIvAjIvavyavasthAvilopAt yadi ca prAyaH samagraprAmANikagrAmaNIpramANIkriyamANe yauSmAkINamate'pya-1 cetanazcittayA pariNamannabhyupagaMsyate tadA-"bhUtAnAM nicayo vicetanatayAcAnto'pi caryate, kAye satyasucetanApralapatAM lokAyitAnAmapi / raGgAdamRdaGgamaGgalamiladdhokArabaddhodhamA, natiSyanti gRhAGgaNe yuvatayo vardhApanaM kurvatAm // 23 // " nanvAtmA khayamacetana evaM kintu cetanAsamavAyena cetana: syAt iti cettarhi sa bhavatvanyathA yAdRzastAdRzaH paraM yadA kAcittasmAcidutpadyate tadA sametacetanAdeveti mantavyaM, anyathA hi kAraNAnuguNaM kAryamiti yo'GgIkAraH syAttasya parihAraH / vada ca tvameva dhavalatantuvAtavyUtaM vasanaM kacana mecakamacakAt? tannAcetanAccidutpAdonyAyyastannAdyo'navadyaH abhUtabhAvitvaM cAnaikAntikatAGkitaM, prAguktAkAzakAryatAvatparyAyarUpeNa nityapadArtheSvapi tadbhAvAt uktaM ca-"naca nAzo'sti bhAvasya, nacAbhAvasya sambhavaH / bhAvAH kuryurvyayotpAdau paryAyeSu guNeSu ca // 24 // " tArtIyIko'pi tavAti nivartayitumiyati na sphUtti, yogajuSAmazeSakarmakSaye pakSAntaHpAtini tasyApravRttayA pakSakadezAsiddhaH, karmakSayo hi sAdhanantatvena pradhvaMsAbhAvarUpo yadAhuH-"sAdiranantaH pradhvaMsAbhAva" iti / na ca tasya sattAkhakAraNayoH samavAyo'sti, vstutaaptteH| atha kathaM nizcikayithedam ? yadutAbhAvo'pi pakSe nyakSe'pi, nahi ko'pi pravizya mano draSTumISTe, tasmAdo bahuvudhAkUtabodhavandhurabuddhe yorasarahito bhAsurasa evAsmAbhiriha dharmI mirmIyate smeti smeratAmeti Page #27 -------------------------------------------------------------------------- ________________ natarAmeSa dossH| satyam / kintu vizvezvaro birajjhalojjhitaprAkRtakuntalaparyAyaM kurute na vA? yadyAcastadAkathamabhAvo'pi na pakSAntaHpAtukaH? zaGkarakaraNIyasakalakAryANAM pakSeNa nijakukSau nikSepaNAta, tasya cAbhAvarUpatvAt, dvitIyazcettadA bhaGga iva sargo'pi svakhahetubhya eva bhaviSyati tatko vizeSastasya dRgaviSayIkRtasyApi hetutvakalpanayA |ttH-"govindo'nuyunkti muktigamanecchUnAM manaH kIdRzaM?, saMbodhaM matimodanasya sudhiyA pakasya sampAdyate / kiMbhUtAM subhaTaH karotyarighaTA dAntapradAnAvRtAnyArtha tadvada heturApadiyatA kA tAvako'siddhatAm // 25 // " praznottaram / "asti khastikarastamastirayitA zrInandiratno ravistatpAdapraNaye parAyaNatayA kokAyate yaH kviH| AyastaskRtajalpakalpalatayA kroDIkRtaH sAdhanAsiddhyAkhyastabako babhUva bahulAmodaH sudhImaNDanaH // 26 // " iti zrItapAgacchazRGgArayugottamaguruzrIsomasundarasUripaTTapAthodhitripathagApravAhopamadhImunisundarasUrizrIjayacandrasUrizrIrabazekharasUrIndrazighyANuratnamaNDanakRtAyAM jalpakalpalatAyAM, maNDanAGkaH sAdhanAsiddhinAmAdyaH stbkH||1|| Page #28 -------------------------------------------------------------------------- ________________ jalpa ka0 // 10 // kauzeyAMzukakhaNDamaNDitamaruhUtakaNakiGkiNi, brAhmIkeliniketaketanadhRtazrIH keyamindUjavalA / niryApti bruvataH kaladhvanimunereSA mukhAmbhoruhAdasyAdhirabimbarukkabaritA dantadyutAM dhoraNI // 1 // ityAdijalpavalokakalokakadambadarzanAnandamutpAdayanmunipurandaraH punaridamudIrayAmAsa / mA sarveSAmekatra vikalpajalpanAdudvego bhUditi bho dakSapratIkSya! kAryalakSaNaparIkSaNamupekSyApi brUmahe / mahezajanyatAM jagataH sAdhayatA tvayA kAryavAdityatra kAryamAtramabhipretaM tadvizeSe(So vaa)| zeSo vAdI yadIhAthai syAttadApyanayoH pakSayorekamapi kakSIkurvANo na samarthaH sAdhayituM sAdhyam / sAdhyantaHkaraNaM karoti khalvAdimaH, kAryamAnaM hi kulAlAditulAlAtRkartRmAtrasyaiva sAdhakaM syAt na tu lokottarabuddhimaddhetoH, tena sArddha hi tasya vyAptirvAsavasUriNApi duHsAdhyA (dhA), sAdhAraNAca sAdhanAdasAdhAraNasAdhyasiddhAvasmadAdinityamatyAdimAnAtmavAdIzvaravadityA| diprayogAdvanispRzAmapi nitynikhilaarthnisstthjnyaanaadisiddhidurnivaaraa| vArAnnidheHsetuneva tasyAH pramANAdinA skhalanA syAdevaM, na ca vacanIyaM yaM hetuM bhavabhimate'pi pramANAdibAdhA darzitA darzayiSyateca purH| puravairiNaM dviSaddhe mune ! tvamidamabhyadhAH, paraM yathA vivAdAdhyAsitA bhAvAH kasyacitpratyakSAH prameyatvAtkaramauktikavat ityatra prameyatvamAtrAdazeSavitpuruSavizeSo vaH siddhyati, tathA kAryatvamAtrAdalaukikabuddhimaddhetoH siddhinaH kathaM na bhavitA bhavitA tAvadAkSarametaduddha ! sAdhanAvyAptisAdhyasamavyAptivyatirekavyAptikayogyadezAvasthitatvo-| pAdhibAdhitatvAt aprayojakena prameyatvahetunA kAryatvahetvAbhAsasya tulanAdandhAndhavAhAvilagananyAyo Page #29 -------------------------------------------------------------------------- ________________ vyaJjayAMvabhUve khalvetena / tena bASpadhUmayoH kenacidaMzena sAdRzye'pi kutazcidvizeSAbhUmo dhUmadhvajamavabodhayenna bASpAdistathA pRthivyAdItarakAryatvayorapikizcidantaramaGgIkArya mniissinnaa| manISitatadaGgIkAre tu-"hetuH sAdhyaM gamayitumalaM kintu dRSTAntavartI, na syAdyadA nRpatirapi na de vidhAtuM smrthH| krIDAmagnaprasRtakaraNIndreSu vAtAyaneSu, ligdhacchAyAtaruSu vasatiM raamgiryaashrmessu||2||" sa(zra)masyAme(mi)Sudhimiva dvitIyamapIyatA yuktipRSatkamuktaM vAdisubhaTo bhjedissttjyvaibhvH| bhavatu vA yathAbhavadabhiprAyaM hetuH kiM sAdhyaviparyayasAdhanAdviruddhatAM daddhadasaujAyate yussmdyshorjnijaanidrshH| nidarzanIkRtaghaTAnusAreNa tatkadRSTavapurAdivizeSavantaM hi vizvavidhAtAramasau pratyAyayatyasmAnanu / nanu bhostapoSTapeTakaTaGkAritakIrtighaNTAkaprakaTatAmaTatyabAhyabAlatA bhavataH kevalakAryatAvazadRSTAntIkRtaghaTaniSThakAryAdiyutkartRjanyatAlakSaNAnyadhamApapA(matopapA)danena viruddhatAM kthytH| yataH-"veNiH kRSTakRpANavadyadi tadApayeta kiM bhISmatA? vakra parvamRgAGkavadyadi tadApayeta kiM zyAmikA tanvyAH kAzcanavadvapuryadi tadApadyata kiM tADyatA ? // 3 // " gRhiitmuktaakssrjlpH|| dRSTAntasthasyAniSTasya dharmasya prasaJjanaM cotkarSasamAnA jAtireva syAdyaduktam-"utkarSApakarSAbhyAM pratyavasthAnamutkarSApakarSasame jaatii|" taMtra yadA vAdinA gadite'numAne prativAdI dRSTAntasya dharma kazcitsAdhyasya dharmiNyApAdayettado1dvitIyastabakArambhAt / 2 asamastapadajalpArambhaH / Page #30 -------------------------------------------------------------------------- ________________ jalpa- la. karSasamA jAti,yathA yadi ghaTavatkRtakatvAdbhaGguraH zabdo ghaTavadeva mUrto'pi bhavet na cenmUrtI ghaTavadbha-| kuro'pi mA bhUditi zabdenyaM dhrmmutkrssytiiti|saa ca dUSaNaM na bhavet, kintu dUSaNakdAbhAsate'taH kAmapi zahAM nAsmAkamutpAdayet / dRSTAntena samaM dArzantikasya ca yadi samagraM sAmyaM gaveSyate tarhi sarvatra hetUnAM visaMvAditaiva syAda, iti cet, brUhi bahuzaH zobhanA bhaNitIH / paramasau doSANAmAkaro na hetubhavitA, na hi rAsabhastADitasturaGgatAM dugdhena kSAlito maukuliH kalahaMsA vA kalayet / kutaH iti cet tadAkItAM, narsakyeka ssanyA maNDapaM viDambayitari tuNDe vitaNDAyAstANDavaM maNDitavatAM jaDAnAM tApadetadeva pallavana, yada jAtIyAnAM jalpanaM na tu mausikAnAM zukrAya iva yazasAM prasavinyo yuktyH| ka: svAlu jAmbUnadasya bhallI jambAle kSipet ? sA tucotkarSasamAyA jAte. sa prayogAvAsAyAvAsAyate, yatra sAdhyaM zliSTa, tataH sA tatra khairaM kathaM na prsrmaasaadyet| varaM sA prasarisatu yadi zliSTaM sAdhyaM syAt atra tu svame'pi tanAstIti cenna, pakSe nityatve sati samabhuvAnAthA: sapakSe ca tato viparItAyA buddharAzrayasya karturvivakSaNena sAdhye suparizleSasya darzanAt / nanu kazcitkamapyAkhyad yaduta taka mAtA me mAtrA zmazAne dayA, tadAnyenoktam-tarhi te'pitatra mAtAna lakSaNavatI yA tatra yAyAdityupAkhyAnena vitaNDAM vitanvAna ikana jAtiM prayuJjAno'pi jamo jAnattaro jalpanIya iti cet, tadasmAkaM priyambhAvukaM, paramasmAbhiHsUnRta eva | doSa udghuSyAte na tu jAtiH,jagato buddhimatA hetunA kRtAsve siddhyati sati buddheH kAyastha niyatamapekSaNena tdvto| sAvya titali canca, pakSe vidarzanAt / kala kavitA yA tatra yApAdiyAbhAvuka, paramasAkSiNena tahato Page #31 -------------------------------------------------------------------------- ________________ hitopadavaM zArIritAtyA siddha / kRpAkA matiH kAyamapekSate na tu nityeti cet , tadAsmAkaM vAguzavat marI-IN yasi girAMgumphe kustapAlaM palito'si, yAtaH sarge yopayoginI girIzasya gIH sA kRtakaiva prapadyate dhuurjttiiyaiH| jAvaTIti cha, tathaiva / ityAgacchAdicchA vinApi zarIritAyAH sviikaarH| atha matamavamatya nityayA matyA nirmAtyasauH vizvamityabhidhasse, tadapi moghalAmAteSTighIti, tasyA ekatayA khIkaraNasta(NAtta)yA kRtvA kRtAnAM kAryANAmapyekatAyA prasakteH, ghaTasya dhiyAH kriyamANo hi ghaTa evotpadyate na tu pttH| kiJca nityAyAM buddhau sambandhasthAbhAvena kathamupanamatu matuH pratyayaH / yadi asti sambandhastadA sa kiM saMyogaH samavAyo vA? iti bhedayoH pramadAyAH payodhasyorika yAmalaM sudhiyAmalaM manaH kSobhayituM smpniipdyte|asmstpdjlpH tavAdyo vaiphalya kaashkusumsngkaash:prkaashte| strIpuMsayoriva dravyayoreva sNyogo(gaa)'bhyupgteH| dhIstugu-IN NabAbastena samavaiti natu sNyujyte| dvitIyastarhi barhiNAyatAM manovana iti cenn.| samavAyo'pi yato(na)'yutasiddhAnAmabhyupagamyate |ayutsiddhishc dezakAlakharUpeSu kasyaikyena / na tAvat dezaikyataH zakyate sA ghaTayituM kenApi / nahi ya eva tantUnAM kAlaH sa eva cIvarasyApi / tathAtve kAryakAraNabhAvaH kena sudhiyA susAdhaH / MkAraNena. hi kAryamanyataH siddhaM sattulyakAlaM syaat| siddhopasthAyi ca kathaM kAraNaM prAgeva kAryasiddheH / kharUpai-10 |katve tu dvayorapyaikyAtkiM kutra samavaitu / tannAyutasiddharasiddhayA'sa~zcitsamavAyo vidyate / bhAve vA vibhutai tatra yadetyatadhArabhya / 2 patatyakSaraM / Page #32 -------------------------------------------------------------------------- ________________ jalpa // 12 // kyAbhyAM kulAlepi melitataddhIH syAt / nanvanityA dhIryA yasya sA tasyaiveti kuto'niyatA / tAdAtmyasambandhAdyA yatrotpede sA tasyaiveti brUmaH / na cAtmaikAntanityo yena tadAtmatayA dhIrnodbhavet / tato buddhimaddhetoH kRtakaiva dhIrabhyupagantavyA / tayA cAGgasiddhau tatkulAlAbhatAsiddherviruddho'yam / samasaMkhyAkSaravAkyajalpaH / (aSTAdazAkSarIyaH) // etena nanu bhostapo'tyAdi yajjagade tacchaGkAmutpAdayedityantamuccicchide / atha dRSTAntadASTantiketi yadabhANi, tadapi na prAmANikaprItivizrANi / yato yAdRzAtkAraNAdyAdRzaM kArya dRSTaM, tAdRzAdeva tAdRzaM anumIyamAnaM tArkikeSTaM / yathA yAvaddharmAdvahneryAvaddharmAtmakasya dhUmasyotpattiH sudRDhapramANAtpratipannA, tAdRzAdeva dhUmAcchailAdau tAdRzameva kRzAnumanumi (ma) te pramANavinnA / ghaTAdikaM ca dRzyavizeSAdhArA dRSTamutpedAnaM, tato vasudhAdyutpAdsyApi tAdRzAdeva karttavyamanumAnam / natvadRzyavizeSasphIteH, tataH khpne'pyprtiiteH| na caitAvatodAhAyodAharaNaiH samagrasAdharmyAnveSaNaM yena jAyeta naH sakalahetvanupapattidUSaNam / tadevam - " tvadarimadhupanIpaprAyasAdhyapratIpa - prathanapadubhayeddhaH spaSTadRSTo viruddhaH / tavakatayavilokyotsarpikallolajalpa - jalajalanidhisetuH | syAtkathaM saiSa hetuH // 4 // niyatAnuprAsajalpaH // tathA bhoH kuvAdigajapArIndrAH / pArthAdiva ravitanubhruvA samavatIrNena saGgare hetunAmunA prasaraddadhutipRSatkau| ghenApi vyabhicArAdavApyate garIyAnavazyamanavazyamanarthaH / akRSTaprabhavairvanavanaspatibhirvipakSabhUtairapyupAtta ka0la0 sta0 2 // 12 // Page #33 -------------------------------------------------------------------------- ________________ tvAt / kAryAH kila ye bhAvAste vedhopalabhyante / keciddhImatA janitAH kumbhagavAkSAgrataHsarAH / kepi ca tadviparItAstuNataspabhRtayaH / teSAM pakSIkArAvyabhicAraukastvamevaM cet tadedaM pAtho rekhAyate sarvatra vyabhicAraviSayasya pakSagatIkartuM zakyatvenApavyabhicAratayA meghAdi kSaNanazvaraM sattvAdvidyudvadityAdiprayogaprakAraughasyApi sAdhakatvAnuSaGgAt // gupt(rghuprthm)shlokjlpH|| ___ atha tatrApi tapasyamAnamastaka iva cakSuragocarIkRtaH zaGkara eva racayiteti cet, ghaTe'pi sa evAdRzyaH pipAsitapAnthapaGkiriva kartA'stu na kulaalH| tathA ca kathaM tadRSTAntena sujAtasutasyevAtimAtrehitasya(tasyaH) kartuH siddhiH| kulAlaM kurukSetramiva kurvantamanekazI vilokitavantaH kathamaparaM kalpayAmaH? iti cet, tadA dRSTakartRkANAM zaGkaraNA'karaNAtkathaM yena jaghaTe jagaditi gIH sughaTA? ghaTAsthAnIva sArakAsAra iva sanodakaH saMsteSAM kartA'nyaSAM ca mukhyatayeti cenna, sa hi yadi samarthastarhi dhanavAniva sarva khena kuryAt, yadi vA zrutadevatevezAnastadA ghaTAdIniva parvatAdInapi kaizcitkArayet, no cet sAmathryaizvaryayorekatarAbhAvaH suvaiSNavayoriva syAt, atha kRpaNAniva svataH samudbhavatastAnapi nodayeccet tadAnImanyathAbhavadutpAdatayApanidranetrANAmivA'khApekSiNAmapiviSTapatiSThatpadArthAnAMnodanAM vidhAnaHsa nonmttaadtiricyte||shlessjlpH|| kizca-IdRkirITasthAnayoragocaracAritAyAM kimasyAbhAvo vidyAdiprabhAvo'smadAdyetadvaiguNyaM davIyastAdi vetyetAvanto vikalpAH kIrtikanyemitthaMkaraNasamaye caturmaGgalatulAmaGgIkurvate / teSu prathame tAvadIDhagA Page #34 -------------------------------------------------------------------------- ________________ jalpa kArazilAsInAtmana iva tava tanvabhAve kartRtvAnuphpattisviddhatudoSANAmantimasya prastAve vistaaryissyte| ka0la. anAdime ca kimA(kiM mA)namazcanmukhaM mayUkhenetthaMkRtamiva tava syAt, yadi hi vidyAdiprabhAvAdanibhAlyatAbhAgasau bhavettarhi kApi kasyApi dRgmArgamAgacchet, na khalu vidyAdizAlinaH zAzvatikama sta02 dRzyatvaM dadRze pizAcAdivat / tRtIyaH sabalakAlabhiyAkozetthaMkRtinyAyapratyAyanIyaH, sarvajanAdRSTa (nadRSTi)vaiguNyasya pratyAyanAyAnyaprakArAbhAvAt / caramo'pi na cidrUpANAmetadrUpatAmarasamIdRzaM kurute, adRzyatvaM / hi davIyastAderiyadvidhAcchiSTairupadiSTaM, yadAhu:-"atidUrAt sAmIpyAdindriyaghAtAnmano'navasthAnAt / saukSamyAd vyavadhAnAdabhibhavAt samAnAbhihArAca // 5 // " tasya ca vyApakatvAdinA'dRzyatve naiteSvekamapi kAraNaM sambhavet-"etAvannayanasya vishvjntaa'naalokytaasnggti,naagcchnty(ty)pitaavkaadvirtaadhiitaa|nghcchndsH| etasmAtpatati sma niHsmayahRdastena prapannA vayaM, smastAM pttnknnttkaashnshkRdgolaa'shnnyaaytH|| |6 // " karapallavIjalpaH // kintu vapurabhAve'pi yA dhUrjaTejagataH prakriyA, tayA bobhUyate budhamanovRttiH savismayA / yataH sA kiM prayojanavattayA karmapreraNayA yadi vA tAdRkSakhabhAcatayA? iti bhidAtrayaM dAtrayAyate kumatavallivanalavanAya prayuktaM myaa| teSu prathame(nAsuprathamAyAM)kathaM na hAniH kRtakRtyatAyAH? prayojanamuddizya tasya jagajanane ttprtaayaaH| a-1 nyathA tu na tasya pravRttiH prekssaapuurvktaakmniiyaa|-"prekssaavtaaN yato vRttiAptA''ste kAyevattayA |prvrtet binArtha // 13 // Page #35 -------------------------------------------------------------------------- ________________ na,so'pi yaddhIH stanandhayI // 7 // " kiJca-prayojanenApi tasya bhAvyaM karuNayA, krIDayA'thavA nigrahAnugrahavidhi-IN tsyaa|-"tessu triSu trinetrastha, kRpayA yadi tkriyaa| sRjettacchubhamevedaM, bhuvanaM noditstyaa||8||" kAmanukampAMca sUcayaticchAgapurogANAM purISAdervartulIkriyA|tanna tatkaraNe kAraNaM kaNikApi krunnaayaa| abhidhAsyate bhidvitIyA, sA vegvdaapgaapuurplaavymaanmaanvkushkaashaavlmbnpraayaa| Dimbhasyeva hi krIDAsu varttane tasya jAyetAryatA savyapAyA / aparaM ca yattasya pUryate rasaH kriiddaayaaH| sampadyante ca prANAntAH praanninaampaayaaH| tadapanayati sindhuraH skandhasya kaNDUyAM, patati ca mandiraM yAtayAmAyAH / nApi tRtIyA vidhaa'bhidhaaniiyaa|| sa hi yadi nigrahAnugrahau karotIzvaratnyA / tarhi rAgadvaSodayeca saMsArasAgare majanAjAyate sadRzIkRtAnavyAH | (nyAH)(tAyAH)tabaH prayojanapakSo duHsaadhsaadhyaa'saadhnprvyaaH| vaakyaantvrnnkyjlpH|| atha karmapreraNayetyaGgIkuruSe / tadAbaMdA'sArakoraTopakaraNanyAyena karmaNAmevezatvamupakara(kuru)te / nanu teSAM tadAyattotpattikatayA kathamidaM vyAkuruSe ? maivaM, yadi hyasau karmANi kurute| hanta tarhi sarveSAmapi zubhAnyeva kuryAt, paropakAraikavratatvAduttamAnAm / atha na bhUpo bhRtyebhyaH kartavyAnurUpaM phalaM kurvANaH khasyottamatAmapAkaroti, evaM zubhAzubhakRtAnusAreNa prANinAM karmANi kurvannaparNApatirapIti cet ? kRtaM kAcapicyena, bhUpatizca samarthazcet, (sAhi yadyaGgIkaroti sAmarthya tarhi) sarvaiH zubhameva kaaryet|no cedavazyamasAmarthyamasA1 yaalkssnnH| Page #36 -------------------------------------------------------------------------- ________________ jalpa // 14 // dhutAMvA svIkurvIta / caramo'pi duHkhAcarIkarti vaH, tadIyakhabhAvasya nityaikatayA sargasaMhArayozca parasparaviruddhatayaikatarasyaiva krnnaaptteH| anyathA tayorekatAM khabhAvasya bhinnatAM vA galepAdikayApi tvama(gI)kAribyeta / tanna vanaspatyAdInapi sa eva karotIti pratItikaram / vanatarvAderapi tenaiva karaNaM camadacIkaracaturacetaH"zasyetarA'taH karavIramAlAnukAriNIyaM vyabhicAravattA / parAsanArtha(ya) praguNIkRtaM te, paryaska rottaskaratulyahetum // 9 // " etenAgneranuSNatve sAdhye dravyatvavat kAlAtyayApadiSTatayApi hetumavacekrIyate caturacakram / vanavanaspatyAdAvAbAlagopAlaM karturasAkSAcarikriyamANatvAt / asadRzasya tasya ca kartRtAyAH parAcakRvattvAt / tata:--"ceto vaH kamalAkaroti kimiha praznottare ke vada(vyAkuru)prAk puNyApagamena kA kimakarollakSmIvato'pyAlaye / zrIrAmasya samAgamo'vanimuvA laGkAsthayA kiM kRtastvaddhetuH kriyate sma kAnanavanaspatyAdibhiH kIdRzaH // 10 // " (kaalaatyyaapdissttH)|| kRgdhaatujlpH|| ___ atha kathamatharveva nirvedakoraNyabhaNyatAmbarIbhartuH heturna bhAvatkaH, tatkAlapratikUlasAdhakahetvantaraturagavegopaDhaukitaprauDhaprakaraNasamatAnirmithonmAthatvAttathAhi-girIzo necchAkArI, azarIritvAda, yo'zarIrIsa necchAkArI yathA saMsArapArINaH, azarIrI corIcarIkarAMcakrANo girIzaH, tasmAnnecchAkArI iti pratiyogaH zaGkarasakAzAtrilokecchAkAritvaM bakadalanadantAbalodasanalIlayodalIlalat / AH sAdhu sAdhuSu dhurandharo- vAdisindhuramadagrAsamadhukaro bhavAnidamabambhaNIt / girizaM naHkhAminamiha dharmiNaM nirmimANasya tavApi tad // 14 // Page #37 -------------------------------------------------------------------------- ________________ bhyupagamAvazyakaraNIyatvAt, itarathA sAhasAGkavivekAvAsitakevalakaviniketabandhurAyAM dhArAyAM kavi - tAvikalasyeva hetorAzrayAsiddhirbobhUyAditi cet, tadvicAritaM cArutAM cakSurIti / na khalvabhyupagamyamAna eva dharmIti matimatAmekAnto varIvartti / tamo'bhAvarUpatAsAdhanAdAvanabhyupagatasyApi tamaH pramukhadharmiNaH prayogAt / hetvAzrayAsiddhatA tu prAya ubhayatrApi tulyAkSepottarA veveti / na ca vayamIzvaraM nAbhyupajaGganmaH / tato yUyaM yamabhimamanAmAsivAMsa IzvaraM sa kilendukalAkAlIkapAlAdivikalatAsakalavi (pa)tAdikharUpaH paramAtmaiva / taM ca suparipratijAjJati jainA api / (naca) vivAvadadyante no / punastatrAsambhavino bhuvanavidhAnAdikiyaddharmA eva / tat kathamayamAzrayAsiddhatAmAzezrIyAt // cekrIyitaMkriyAjalpaH // nanu vidyamAne'pi vapuSi jJAnecchAprayatnAnAM samastAnAM vyastAnAM vA'bhAve kumbhakArAdAvapi karttRtAM nopa| lambhagocarayAmaH / tenAdau kAryotpAdakakAraNakalApAkalanaM, tataH karaNecchA, tadanu prayatnastadanantaraM phalaniSpattirityamISAM trayANAmeva kAryakarttRtve sarvatrAvyabhicArAtkartRtvasAmadhyAmaGgamanupayogitayA'jAgalastanAyate / tatkuto'zarIritvahetumanvayavyatirekAghaTanayA kUTamapracakara iti cet, muzalAgradhiyaH kuzalA IdRggarA zRGgArayanti khajihvAM natu kuzAgradhiyaH / yato hanta he tArkikaMmanya ! vinA dehaM tasya jJAnAdayo vandhyAstanandhayAyante teSAmutpattAvasya mukhyanimittakAraNatvAt, anyathA muktAtmanyapi kastAnutpadyamAnAnargalayet / atha pramathanAthaH prathamaM svaM vapuSA sanAtha iti pazcAttena sahakAriNA jagatkartumoGkArayatItye Page #38 -------------------------------------------------------------------------- ________________ jalpa mityAdi tadityutabAdhitatvena vyApyatvAdhyoH kiM lakSaNaM ka0la. sta. 2 |tAvatA kiM cakraM no mano mandAyayeteti cet, vapurabhAve svayaM vapurakaraNaM tatkaraNAyAparaparamezakalpanA'navasthApAravazyamityAdi tadityuttarayAmaH / nanu bho! kSullakamatallikAgallaphullikAbhilokahallocanAni cirAya citrIyantAm / paraM kRtArthatvopAdhibAdhitatvena vyApyatvAsiddhatAM yAto heturayaM sAdhyaviparyayaM sAdhayituM kathadmojAyiSyate? satyametat, tathApi vyApyatvAsiddhatopAdhyoH kiM lakSaNaM kamalIyate hRdyanAlIke? yena tau siddhapuruSAzliSyamANAnalIkavyAptipAJcAlIkamanIye madanumAnahamyakahetuharicandanastambhe kaTari kASThakITAyete // naamdhaatujlpH|| hantedaM tattathAhi-dRSTAntaprabhavenopAdhinA bAdhito heturaprayojakAparaparyAyo vyApyatvAsiddhaH 1, sAdhanAvyApakaH sAdhyasamavyAptirupAdhiH, yathA-pRthivyAdi sakartRkaM, kAryatvAd, ghaTavadityukte zarIrijanyatvaM 12, hetau satyupAdherabhAvaH sAdhanAcyAptistatra dRSTAntaH pakSaH 3, sAdhyopAdhyoranyo'nyavyApakatve sAdhyasamavyAptistatra sapakSaH 4, upAdhyabhAve sAdhyabhAvo vyatirekavyAptistatra vipakSaH 5, sa eva ca tadAbhAso yadi vyatireke pratyupAdhiryathA asyaiva yaccharIryajanyaM tadakartRkaM yathA vyometyukte'kAryatvaM 6, upAdhilakSaNaM bho vicakSaNavareNya ! kSatakSuNNameva nyakSametallakSaNaM, paramakRtArthatvaM kathamupAdhiH azarIritve satyakRtArthasya kasyApyabhAvena sAdhanAvyAptI nidarzanAdarzanAt, Izvarasya tu vizvaracanAtaH krIDAyekatarArthakalpanayA'kRtArthatve'sadAderiva zarIritvAdiprasaGgojargalaH / naca tatkalpanA nyAyyA, prAgeva tannirAsasya pratipAdanAt / ye Page #39 -------------------------------------------------------------------------- ________________ cAnye jamati cetanAle kRtArthAH paraM bhogAyatanabhAja eva / avetanAstu tadabhAve'pi nAkRtArthAH / kRtArthAkRtArthatvayorajaDasyaiva dharmatvAt, tannopAdhibAdhayA vyApyatvAsiddho'yam // gamyAstijalpaH // tataH- "duSTopAdhividhintudA vidhurito duryuktibhUryuktibhUcchAyacchidbhavaduktahetuzazinastejodhunAno'dhunA / | vidvanmAnasanIrajanmasukRtollAsastadabhyantare, hele helitulAM vaheta na kathaM heturmaheccho mama ? // 11 // evaM ca paJcatayadoSavizeSaduSTAddhetorato (5) girizavizvavidhAnasiddheH / yA tAvake manasi tiSThati kAmanA sA, nArI napuMsakapatiprasavaspRhAbhA // 12 // asti svastikarastamastirayitA zrImandirano ravistatpAdapraNaye parAyaNatayA kokAyate yaH kaviH / viSTastatkRtajalpakalpalatayA zeSAbdhisaMkhyodayaddoSAkhya stabako babhUva sudhiyAmAdyetaro maNDanam // 13 // iti zrItapAgacchazRGgArayugottamaguruzrIsomasundara suripaTTapAthodhitripathagApravAhopamazrImunisundarasUrizrIjayacandrasUrizrIratnazekharasUrIndraziSyANuratnamaNDanakRtAyAM jalpakalpalatAyAM maNDanAGkaH zeSahetucaturdoSodayo nAma dvitIyaH stabakaH // 2 // Page #40 -------------------------------------------------------------------------- ________________ jalpa // 16 // atha dUSitasAdhanastapodhanaratnaM sa ciratnadhInidhiH / kRtasAdhyanirAsavAsanaH punarAkhyajjanarAjiraJjanaH // 1 // nanu bhostarka rahasyAmbhoruhollAsahelayaH ! hIyatAM hetureSa dRSannirvizeSaH, santi sAdhanaratnAni bhUyAMsyapi tarkaratnAkare, paraM yastena paricariskriyate pakSapuruSaH, sa eva nirNijyatAm / azuddhe hi dharmiNyAdhIyamAnaM sAdhIyo'pi sAdhanamayomudrikAyAM mANikyamiva na kiJciccakAsti / tato yadudIrAMbabhUve - bhUdharadharAdayo buddhimaddhetukA ityatra tvanmanasyeko dhImaddheturAste'neke vA ? bahUnAM vizvavidhAtRtve parasparavimateranivAryatayaikaikasya vastuno'nyA (nA) nyarUpeNa nirmANe sarvamasamaJjasaM syAdityekameva taM vAvazyAmahe / tarhi madhucchatrazaRmUrddhaprAsAdaprabhRtayo'nekasaraghAkITikAzilpikalpitatve'pyekarUpatayA samyagvabhAntIti naiSa muniriva manISimanovRttivanitAM niMste vikalpaH / athAneke ? dAyate tadAyamekatvAbhyupagamo bhavatAm / aparaM ca - te sarve'pyekameva yadi jagadvidhate tadA samuditIbhUya kAryakAritayA kathamIzA AkzAyante / atha pRthakpRthaktadA, jagadAnaikyAdayo doSAH prasUyante / tanmaikaM zaGkaraM ziSyebhyaH zAsiSISThAH // adAdikriyAjalpaH // yacca tvaM gIH kalambaikalavyAyamAno dhImaddhetuM vizvavyApakatayA manyase, tadapyanupalabdhizraddheyaM mAnase manu / chatram | yatastasya tathAtve vizvagatAniyatadezastha vastUnAM yathAvannirmANAnupapattireva kAraNatAmetyanUnAm / dhanuH / tatra ca pRcchAmo, janavattanuvyApArataH saMkalpamAtrAdvA jnyedrthaastrijgtH| muzalam / Adye ekasyaiva giryAdeH kRtau 1 trimunyasamAptasamApta zabdAnuzAsanapraNayanaprasiddhazabdAnuzAsanAcArya padavI kazrI hemAcArya mate hAdirapyadAyantargaNa iti na prakaraNavirodhaH / 2 kRlA yaDlubantaM karmaNi prayogo'yaM, tathA canAdAditvavirodho, yato yaGlubadAdau paThyate / 3 chatrAdicitravinyAsAstu pranthAnte draSTavyAH / ka0 la0 sta0 3 // 16 // Page #41 -------------------------------------------------------------------------- ________________ bahoH kAlakSepasya sambhavAdvaMhIyasApi kAlena na srgaavsaayH| bhallaH / na ca tasya syAdapuH, purA metatayukyAsya pratiSedhanena / vajram / daitIyIkapakSe tu doSo na kazcidU, asau dhanyanAkasaddhat saGkalpAttAn karoti, tathorarIkaraNe tvasya vyApakatA vyarthA / jalakamalam / sarvagatve ca so'zuciSu sarvaduHkheSu zvabhrAdiSu saJcariSNuHATA prasajyeta, tathAniSTaM vaH / sthalakamalam // citravaicitryajalpaH // ___ atha sarvajJatvAbhAve yathocitopAdAnakAraNAcanabhijJatayA'nurUpakAryotpattirna syAditihetoH saMvidAtmanA viSTapavyApakaH so'bhyupagamyate / tadA'smAkamapi niratizayasaMvidAtmanA paramapuruSo vizvatrayaM kroDIkarotIti bhavatAM siddhasAdhyatApadyate / nanu jJAnAtmanApi vizvavyApane'zucirasAsvAdAdInAmapyupalambhaH sambha-| vatIti yuSmAkapyajaniSTa prakRSTamaniSTam / nanvekasyAH khalvISAyA va(ya)ne dvitIyA svayameva vyUyatayiti nyAyAttulyAbhyupagamatayAsmAkamapriyaM tava nirupAdhi prathamamApatet / jJAnaM cAsmanmate aprApyakAritayA svasthAnasthameva viSayaM paricchinattItyazucyAdiSu tadaprApteretadapriyaM prApyakArijJAnavAdinAM pareSAmeva zIrSe patet / kiJcaazucijJAnamAtreNa tadrasAkhAdAnubhUtau dAmadukUlenduvadanAcandanAdicintanamAtrAdeva dehinastatsukhamanubhavi-| SyatIti tadavAptiprayatnasteSAM moghatAmanute // sNhitvaakydvyjlpH|| | vinnANaM niaNeavatthuvisaraM gaMtUNa nUNaMtarA, bANo verigaNaM raNamiva paricchidei evaM punno| tumhANaM vayaNaM maNAvi na maNaM pINei tassappaNo, dhammatteNa hu niggamo kaha bahiM sukkhAiANapi va? // 2 // tassa ya nissa steSAM moghatAmanutamalenduvadanAcandanAdimivAdinAM pareSAmeva zIrSe patata Page #42 -------------------------------------------------------------------------- ________________ jalpa // 17 // raNe jIvassAkssasace aNasaNAo ajIkyAktI hava / aha - pacUsAvasare guNA vi ra (vi) No teNeva koDIkayA, vIsuM vittharikaNa kiM na kiraNA bhAsiMti bhUmaMDalaM / evaM appasagAsapattapasaraM nANaMSi nANApayasthANaM phAsia pAyaDeha paDalaM vA buttadoso kahUM ? // 3 // eapi aviArijjamANaramaNijjaM, kiraNANa guNataNAsiddhI dhammriNo samIvAo dhammassa dUravittharaNe avaraditA'darisaNAo, tappabhiiNo khalu teupamuhapuggalamayatteNa datrvaM caivAvajjaMti, jo puNa kiraNANa pagAsarUvo guNo so tehiMto kayAvi na pihU hoi / tahAya dhammasaMgahaNIe siriharibhaddAyariyapAyA - "kiraNA guNA na davvaM, tesi payAso guNo nayA davvo / jaM nANaM AyaguNo, kahamadavvo sa aNNattha // 4 // lohovalassa sattI, AyatthA ceva bhinnadesaMpi / lohaM AgarisaMtI, dIsaha iha kapacakkhA // 5 // evamiha nANasattI, AyatthA ceva haMdi logaMtaM / jai parichiMdaha samma, ko Nu viroho bhave tattha // 6 // " tamhA paDihariNo rahaMgaM va papauttaM dUSaNaM tuha ceva | laggaM // prAkRtajalpaH // kizca tatsArvazyaM kena pramANena gRhItam ? anumAnena cet, kiM tenAvinAbhUtaM sAdhanaM ? yadanumAnamutthApayet, viSTapavaicitryameva cet, na tasya zubhAzubhakarmavipAkAdivazenotpadyamAnatvAt tanna jJAnAtmanApi vizvavibhuH / prayogo'tra 'zarvo, na sarvavedI, visaMvAdyarthavAditvAd, yuSmadAdivat' tena praNIteSu tattveSvAdyasya dravyasvaiva tAvattaduktanavasaMkhyAkatvavyabhicArato nAyamasiddhaH svAddhetuH / nanu kathamidamiti cet, ete vadAmaH 'bhUja ka0 la0 sta0 3 // 17 // Page #43 -------------------------------------------------------------------------- ________________ lAnalAnilAkAzalokAtmadigmanAMsi' (iti) nava dravyANi, tatrana bhUjalatejovAyavaH pRthaga dravyam, aNUnAmeva khena bhedamabhajuSAM prayogavizrasAbhyAM pRthivyAditvena pariNamanAt, nacAcasthAbhedAvyabhedaH samIcInaH, kumbhAyavasthApannamRdAdidravyasthApi bhedaaplyaanntdrvyprskteH| nApi dika, tasyA vyomAvayavatvena ttpRthktvaanupptteH| anyaca tamazchAyAdayo'pyatado'ntarbhavadravyIbhavanti teSAmapi rUpAdimattvena pRthivyAdiva drvysvaasH|| jlpdmjlpH|| / tathAhi-"dhatte'moghasudarzanaprasaratAmanyaddhitaM tanyate, satyAdivrajavAJchitAni bibhRte'vazyaM mahopAsthatA / yaccAtIvatarAM jane janayati zrInandanasyodayaM, tatkastArkikapuGgavo na gaNayetkRSNaikarUpaM tmH||8||" tacca medhAvimUrkhAvadhi samyagavagamyamAnazyAmarUpAtmakatayA jalajvalanavAyuviyatkAlakASThAtmamano'STake| gandhavaidhuryeNa vasudhAyAM cAnantarbhavat kriyAH pazcApi prapaJcayaJca dravyAntaramavatiSThate / nanu bho dambhojjhitaha-16 dambhojinIvallabha! vada salladatipratibhatayA samayamiyantaM yuktimayamAkhyAya tvaye(yA)thedaM kathayatA khasya nirga-1 nyatAyAH pravayAMbabhUve dvitIyo'rthaH-tamo na rUpavat, asparzavattvAt , yavadasparzavattattanna rUpavat, yathA''kAzaM, asparzavaJca tamastasmAnna rUpavadityapratighapramANapavipAtavyapAkRtarUparUpaprabalamUlatvAttamodravyadrumasya sAdhanasA(dhI)yasImAzrayAsiddhimAzracalItizramaNanizreNa zrAvaNIyaM, bhAkharabhAkhadAdisambandhivastvabhAvakhabhAvasya tamaso'smAmiH svIkArAt, atha-"vAlolamikelaketucapalabdhAlaH payomAnuSIbhUtAnargalapAMzulaH salilacU Page #44 -------------------------------------------------------------------------- ________________ jalpa // 18 kumbhIyamAnAcalaH / mANikyopamadIpakaH pravahaNaprAyAlayaH phenilastArAbhistimirAbdhirApa vipulAM pazyAmi / kAla tacchayAmikaH // 9 // " ityAdyullekhazekharitAskhaladhyakSAdibAdhyasAdhyatayA kAlAtyayApadiSTaM kathamiva sthAdidaM / vidvadiSTaM ?, maivaM, lekhanIyakhanIlisakRtaskhalamA(nA)yAmapi tadarUpitAnumAnapravartanavadihApyanAdInavamanumAna sta03 prvRtterupptteH| na ca tathApi satyagnizaityaprabhRtyasatyaprayogA(nA)maniruddhaprasaratayA kAlAtyayApadiSTatApadapraSThatAmupetA kimaGgIkuryAccharaNamiti vAcyaM, tatra tatrobhayavAdisaMmataprabalabAdhakapramANe pariposphurIti tasyAH sAdhAratAsampatteH, prakRte tasyAbhAvAt, nApi jalpAjivijaye vajrastambhatAM bibhradetadanumAnamANikyapIThapratiSThaH kharUpAsiddhirUpAsidvidhAkaraNaviSayo hetureSaH, kadAcidapi tamasaH sparzanaspaSTatAma(na)nubhavAt / "yadyevaM na tadoruzArvaratamasyandolitaH zrImatazchidrApetakapATakApavarake palyaGka Aphalyate / yadA kautukamIlitAkSikamalabandasya puMsaH karavyApArAdiha nAsti vAsti tama ityutpadyate pratyayaH // 10 // " na ca dIpakadIdhiterivAnuvAdInasparzatayA viralAvayavatayA ca tasya tadubhayaM nopapadyata ityutpadyamAnamanavayaM, yato jAtu bahalapradIpaprabhAyAmuSNasparza upalabhyate bhAkhararUpeNa ca tadanupalambhe'pi tadanumAnaM bhavet, tamasi tu na kadApi sparzopalambho, na ca rUpAttadanumAnaM, tasya pramANena parAkaraNAt / atha timiraM rUpi tadA, bhramaramaricakaM cakAsti(tanna) kutH| iti yadi hRdi sandigdhe, tvadAdirAdizyate tadidam // 11 // sarve cAkSuSAH padArthAH AlokasahakRtaSilocanavilokyA, yatra cAloko na syAttatra bhAvanibhAlanAbhAve bhrAntyA zubhretaratApra %3D Page #45 -------------------------------------------------------------------------- ________________ tIterudbhavaH / kiM hi prakAze'pi nimIlitanetrasya pralInadRzo vA bhAvAdarzane sarva jagadaJjanapuJjanimagnamitra nAvabhAsate ? kiM kiMcidrUpaM cidrUpaMmanyena mAnya (nyaM) tamasaH ? tato yuktimayauktikamauktikalatA mAla bhAriNI ramaNIyA sAdhyasiddhiramaNI tiraskRtapratikUla jalpAnalpAndhakArazaGkAvikaTakaNTakoddhArasAdhunA sAdhanAdhvanA''gatya pratijJAtulyapalyaGkaniH zayAluM pakSapriyapumAMsaM samAzliSata / atha "kurbANe mayi kumbhipATanacikIH paJcAnanApAdananyAyAttAvakayuktigumphayugapaddhaMsAya tUSNIkatAm / svacchandaM yadiyattvayoditamiha prAmANikAnAmalaGkarmANaM hRdayAni kArmmaNayituM karma (kurmaH) kimapyuttaram / 12 / " yathA bhoH sarvvAntarvvANipArvaNazarvarIvarayiturbAripIvarapayoda sodaraM timiramiti yA pratItirvarIvarItIti bhrAtarabhrAM tAM bhrAntaM mA tAvada - bhyupagaMsthAH / vegavattaranauvarttino dhAvantarvAdisaMvitteriva tasyAH puro bAdhakAbhAvAt, prakrAntaprayogasya cA| dyApi kUparakoTisaMTaGkitaguDakhaNDalehanalekhyatvAt / tamo'tamo'nIrUpamagandhatvAnmarudvadityasmAttadvAdheticet, tanna cittaM naH prItimaJcattanute, yato gandhapratibandhitayA bandhUkRtapampAkajampAkajaM kRSNarUpaM tannivRttau nivarttatAmiha ca punarapAkajaH kAlimA kathaM nivartteta ? / yathA cAnuSNAzItasparzaH pRthivyAM gandhAbhivyAptA mArute tadvirahite'pyanubhUtereva bhavatA'bhyupagamyate tathA gandhAnadhikaraNe'pyandhakAre mecakarUpamabAdhaM bobhavadnubhava| balAdabhyupeyam / atha jalpAkapAkajayinA pAkaja evAnuSNAzItasparzo gandhAnugantA kampAke tu so'pAkajastanna tadabhAvA (nna) bhaviSNuriti bhaNiSyate, tarhi zyAmikApi pAkajaiva gandhapratinidhi (bandhinI, tamasi punaH sau Page #46 -------------------------------------------------------------------------- ________________ ka0la. sta03 pAdhikIti kutogndhaapgmgtvrii(titulymevottrm| nanvAlokasahAyasaMgatahagAlokyastrilokyantare,vartijaSNuH sakalopi ruupvissystenaandhkaaro'pysau| zyAmaH syAdyadi tatprakAzaviyutIbhUyAkSisAkSAtkRte, nAkSatraM bhavatIti bAdhaka iha prtyksstaa'smbhvH| 13 // " iticenmedamapi vAdI, AlokavirodhitAM dadhataH dhvAntasyAlokAbhAva evodbhaviSNutayA''viddhiyutanayanaviSayatvopapatteH, no cedAlokAbhAvo'pi nAlokavikalAmbakavilokanIyaH rUpavadabhAvatvAdyathA kumbhAdyabhAva iti pratibhASaNe kA gatiH?, hanteha pakSavyAvRttasapakSavyApakAlokI viruddhatAlakSaNopAdhirevAdhirevApravAhottAraNatarI varIvartIti cettadApaddhAntasUcitapratyakSatA'sambhavaprayoge'pyayamupAdhiH samAnaH / nacAlokasacivameva locanaM gocarayati rUpANItyekAntaH prAmANikAntaHkaraNakAntaH, mUSakamArjArAdicakSuSAmandhatamase'pi vastu viSayIkaraNAt / nanu bhoH kalandikAmandAkinIkelikalahaMsa ! kalahaM samutsRjya tvamanuyujyase yadi yathA tada eva tamasi tamAlamAlAzyAmamAta|nni(le nimIlitadRzo'pi kathaM tadupalamma: ? rUpasya dRSTe vyApAravattvAdarzanAt / satyam, tatrApi saGghaTitapakSmapuTamadhyasaMTaGki svatinikaTamapi tamaHpaTalamakSivyApArAdevopalabhyate saMvidAMvareNa, karmakSayopazamasya vaicitryAt / yastu lalATaMtapatapanAtapatApitasyApavarakapraviSTasya katipayaprakAzAvayavasaMbhedAdanIrandhratAM daridhratyapi tamasi masistomasAndratAvagamaH, sa hi mihiramahovihitagupahatihetuko bhramaH / ata eva kramAttadupaghAtavirAme yathAvadasau pazyatyapavarakavartino bhAvAnacchAM ca tatra cchAyAM, sA ca sAndrApi dhatte padArthAnna // 19 // Page #47 -------------------------------------------------------------------------- ________________ tejasA viralIkRtA / tadevaM rUpavyavasthApanaprapaJcena sarve cAkSuSA ityAdi yadvAdi, tannirAsaH pratyapAdi / tathA "dhvAnte rUpavatI(ti)pratiSThitavati zyAmatvasamyagdhiyA, sAdhyaM bAdhyatamaMddhatyanumitiHsatyA yadi syAdiyam / rUpAbhAvabalena tarhi maruto'pyasparzavattvAnumA,naivAkItirivAghajAt skhalayituM zaktyA sphurantI stii| 14 / " nanu yadi tamAzyAmatA samyagdRzyA matA tarhi sAdRzyAttasyA vayasyA vyomnaH zyAmikApi syAttAttvikI, na, tasyA viyaddavIyastvAdinA pratIyamAnatayA''bhAsarUpatvAt, anyathA kiMnAsannAkAze'pi sA''lokyate / yacca tatra tatrobhayavAdItyAdyuktaM,na tadyuktaM,jalodyuktahRddarzitaprayogeSu bAdhakasyAdita evobhayA(yavA)disAMmatyAsa mbhavAt, kiMtvabAdhe bo(bA)dhake hetau kAlAtItatvaM,tacceha sAdhitamale nAdhe(ghi)takiM bAdhitaviSayatAMsa tava hetuH| nanu bho! vipazcittama dravyamantazcittamatazcettamaHpadArthastadA kiMnityo'nityo nityAnityo veti "AnvIkSikIpakSmalacakSureSA, sAkSAtripakSatrivalIvilAsam / tvAM dakSatAlakSitamIkSamANA, sAkAsahRddhIkSayati svakIyam / 15 / " na tAvannityastasya pratyahamAdityadIdhityapAsyamAnatAdarzanAt / anityazcettadutpAdane kimupAdAnaM? yadi paramANavastarhi te sparzavantastadvirahitA veti prkaaraavndhkaarpraakrnnraakaamRgaangkrvikirnnkaarinnaavudyte| tatra na sparzavantastajanyavastuni sparzAnupalambhAt / atha bhoH pRthuprajJapArthivAH! prathanta eva zItasparzapittApattApitasya mandasya vA tApazAntaye vaidyena tamasi sthApanA(no)padezAviti cettadana(va)dAtaM yataHkArAgArAndhakAraprakarabhRzabhRte naSTanidropayogI, tiSThatyApAdakaNThaM sukhaharaNakhalaiH zRGkhalaiveSTitAGgaH / tatrApi Page #48 -------------------------------------------------------------------------- ________________ OM jalpa-1 vyApitApaprasaraviralakhedasandohadambhAjAne pAnIyamasyottarati narapatiprauDhamAnAdhirUDham / 16 / yadica tadirahitAH? tarhi tAmasAH paramANavo nAvayavinamArabhante sparzarahitatvAnmanovaditi prayogaH piGgajaTa iva // 20 // jAgarti janitajAgarjadandhakArAtividhvaMsaH / atha nityAnityo'ndhakArastahIha vidhAyAmasAdhyaM virodhavyAdhinaM dhanvantaripratinidhirapidhInidhini(nani)dhunIte,tasmAdivijAcAryavicAryamANamapina kevalaM dravyatayA bhAva tayApi na saMbhavatIti bhAsAmabhAva eva tamaH / tathA sati ca timiramAdhAramasAdhitapUrviNastava kRSNarUpasthA-IN panamanirjitatejasvinastajanakasajjanavajAnAti sjjnsmaanH| atrottarayAmo-yattAvakaM vikalpavayaM tatra vayaM ninityAnityamaGgIkurmaH kuurmguptendriyaaH| samastavastUnAmanyo'nyamananyAbhyAM dravyaparyAyAbhyAM nityatAnityatayoHpratyayanAt, tathAbhyupagame ca virodhavyAdhiranubhUtirAkAzakAryatAdhikAre prkaashyaamaase| nanu bho! za mbhonabhomUrtikIrtimAlatImAlayArcayitumekacittadravyaM paramANavaH,paryAyastadArabdhastamo'vayavI, tadubhayasthairyaca vyayarUpaM ca nityAnityatvamevetibhavabhiprAya hRdayabhuvi kunAbhiprAyaM vayamavemaH, kintu sparzo nAsti, tatkI kAryam ? satyam, bho bhaghaTAturApAT khAdakurute tava hRdi sprshaabhaavH|prmetdrthN na kadarthanIyaM tvayA ca mayA cintayA cetH| tatra taMcituma(taMvitumulaM sAdhayitumalambhUSNuH svayamasti pratibhUrAlokaH sa hi yadi sparzavAMstadayamapi bhavenna cettasyApyaNUnAM tadabhAvAttadanArambhakatvaprasaGgo'bhimalabhaGgAya bhavet / yadi ca sa tatrAsti paramanudbhUtastadihApi taduttaraM kurvataH kimapi vakaM na bakrIbhavet / yaccotaM-tatra sparzAnupalambhe'pi // 20 // Page #49 -------------------------------------------------------------------------- ________________ bhAkhararUpAttadanumAnamiti, tad dhvAnte'pi nirddhAritazyAmarUpe samAnaH, tasya punarupalabhyate sparzaH "AvAsazrIsarasijadRzaH kAvyakAriprasiddhazyAmacchAyAdimarasabhRtAM (tAbhyantarAle hRdIva | garbhAgAre bhRzabhRtavati cchAyayA saMcariSNau, dharmArttasyAkhilatanulatA zItalasparzavittiH / 17 / " yathA ca mandamandamarullaharipari - | cayaH payaHsparzasyAbhivyaktihetustathA tamaHsparzasyApi syAt / nacAsau kAraukasi ghanaghaTitakapATapATasampuTe saMpadyate, na tena timire satyapi zItasparzastatra pratIyata iti kathaMkAraM kArAndhakAraprakareNa vyabhicAro ya uktaH sa yukta: ? / evaMca yauSmAkayoH prathamAntimAnumAnayoH kharUpAsiddhirUpAndhakUpAntaH pAtaparAhRto hetu:, ArhatAnAM tamasa ArambhakatAsparzavattAbhyupagamAdubhayavikalatA kimpAkalatAvizrAmAdupatiSThata (te) viceSTatA ceha dRSTAntasyA (sya) tataH khazirastADaM pUtkurvatAmapi bhaga (bha) vatAmagamaddazamaM tmodrvyN| nanu bho nijanizcalavacanaprapaJcavAcaMyamIce krIyamANavAcAlAparaprAvacanikacakravAlA ! na khalva ( skhalita ) masmAkamIdRkkarma, yadevamatarkitaM dravyamAgacchet, abhaGgura bhAgyAbhogabhUSitabhUmAnAM bhavAdRzAmeva tathA dravyAgamasambhavAt / ato'nyAnuvidhAyitayA tadguNAdi kiM vighaTate ? nanu dravyamiti cet, nAyamAzayazayazayanIye zayAnaH saMzayaH zomanaH zrImatAmatAnavanavabhaktibhaGgI bhAgIrathIsa bhAjanasaJjAtapAtakavrAtazAtanodbhUtazubhakarmAnubhAvAduttamAGgazRGgAderasaMbhavino'pi bhavitumarhatayA tamodravyatAvatAravArttAyAH stokatvAttathAhi -- nanu kasyedamanuvidhAyi Page #50 -------------------------------------------------------------------------- ________________ GS jalpa // 21 // kimAlokAvArakAtapatrAdeH? kiMvA khanivarttakadIpAdeH? ityudbhavatyudbhaya(TA)dibhidoryugalI doryugalalIleva / ka0la. bhImasya / tatra nAdyazcetazcArI vipazcitAM, nizcale'pyacalAdau tacchAyAyAzcalanopalambhAt / dvitIyo'pya sta03 tibhRtAmbhasyumbhasyaudabinduriva bahireva patati, tena sAkaM tasya pratikUlavRttipratItestadyathA-patrayA(yatrA)ga-1 cchati satyupetya nikaTaM lehaatirekojriikR(j)mbhddiipkdmbhmuurtimdno(naa)gorocnshyaamlaa| Aloke nija-13 bhoktari vrajati satyAyAti ca drAktarAM pRSTyai kAtaramAninI kimu nizi cchaayeymcchetraa'|18| virodhitvAcca kathaM tdnuvidhaanoppttiH| naca dravyaM na dravyAntarAnuvidhAya(yikAntapArthivadravyopaSTambhenAkarajakanakAdirUpasya jAtyamANikyAdisaMparkiNo vA tejodravyasya sthitipatanAdikriyAdarzanAduktaMca-"kaNThAliGganamazramaM viluThanaM pInastanorastaTe,hastAmbhoruhalAlanaM mRgadRzo gaNDasthalImaNDanam / zroNisparzanamahipadmapatanaM kiM bhUyasA tejasaH, sarva saukhyamabhUnmaNeradhigame dhik cndrcndrdyuteH||19||" tnnaanyaanuvidhaanaadpydrvymaashngkethaaH| yadica kAyadyApi vidyApikIcUtodyAne hRdyAzaGkAlatA vAhakulA(dakusumA)vahA tarhi sA'pyatarhi prakAzyaiva, paraM nyAyaniSThuranarezAnazAsanarekhAJjana ivAndhakAro dravyatAM nAtivartiSyate / evaM satyAloka iva satyAnekaguNaM vasatyArAmAdau tamastena sA(bhA)skaretyA(ca)pi mRSodyaM na kiM ? AcakSyate sma ca romAJcakacaturama // 21 // carcikAzrIrAjazekharAcAryaiH-sAditvAnnAzitvAdAlokatamo'bhidhAnarAziyugAt / nijsaamgyutpaadaanaalo| Page #51 -------------------------------------------------------------------------- ________________ kAbhAvatA tamazchAye / 20 / tasmAdAlokAvaraNAdisahakAriNA sApekSaM vizrasApariNAmasampannaparasparanairantaryAvasthAnalakSaNabandhabAdarIbhUtasarvazaktimayaparamANusamUhasvarUpaM sparzarasarUpagandhapariNAmasaMyogavibhAgAdiguNaM gamanAdikriyAkAri tejovinazvaraM dazamaM tamo'pi dravyaM siddhimadhyArohat / tathA sati ca khairaM sarvavi(do vadantu viduraMmanyAH pare vAdinaH, khaM devaM puravairiNaM bhavati yatkANApi rAjJI nijA / zraddheyaH sudhiyA tathAvidhatayA na tvandhakArAdikaM, dravyAptavyabhicArakevalanavadravyAbhidhAnena sH| 21 // tamodravyatA-11 vyavasthApanasthalam // tadevaM darzitadizA visaMvAdArthavAditvAditihetvAdibhyaH sphuradasiddhinIrandhranIradapaTalaTalanojvalAbhistamobhAvasAdhanapratyalAbhistAdRggobhistAvakahRtkamalamullAsya shrvsrvjnytaadikugrhbhRnggkulnishcitiH| kAsayatAt satyastA(saMnyastA) bhAratIdharmatanubhUvaibhASyANAbhAmAbhUmIbhAvuko'rbhakabhAvepi yogabhRtAM bhavatAM| bhASitAbhogazubhodarkAbhyupagamAkiMtu"kenedaM sacarAcaraM viracayAMcakre jagattatpunaH,sal)lokottarasaMvide(su)mu-IN kure saMkrAntamAlokyate / kiMyadvANi kiyanti kAni jagati dravyANi ceti trayaM, vaktuM tvadrasanAsukhAsanasanAsInA zrutakhAminI / 22 / " yadyevaM tadA priyajIvitapadAjivadvizadasaujanye jAgarUkAH zrIjAnakIjAnijanakavaDhazodhitadharAsaudhabaddhAkauzalyAbhogavantaHkhakarNayoH pIyUSa yUyaM(yUSaM) pAyayadhvaM, yathA na tAvadidaM purAripuruSottamapurANapurogeNa kena niSpAditaM, paraM taduparivartisarvakarttavyakarmaThakarmapreraNAdisahakArisAhAyakasahita Page #52 -------------------------------------------------------------------------- ________________ jalpa // 22 // nijanijopAdAnajaM, na jAtvanIdRgbhAvaM jagmivajjagadvidyate / tacca karmaidhaH stomadha tIvratapo'nalakRtamalApo| hajalahalatkurvadAtmaikacAmIkaraprasRmarapuJjamaJjulavimalakevalajJAnavanto'neke bhavasthAH zrIsImandharaprabhRtayaH, nirvRtAH punaranantAH karatAmarasamuktamuktAphalavyaktamAlokate / tathA dharmAdharmAkAzakAlapudgalajIvAH SaD dravyANi / tatra matsyAnAmambha iva gamanapravRttAnAM jIvANUnAM gatyupaSTambhakaheturddharmmaH 1, pazUnAM pRthvIva sthApa (yu)kAnAM teSAM sthityupaSTambhakRdadharmmaH 2, modakAnAM maNika ivA'vagAhakAnAM dharmmAdInAmavakAzadaM sarvagamAkAzaM 3, varttanAlakSaNo narakSetravarttI samayAdibahubhedaH kAlaH 4, varNagandharasasparzamAnAtmAno vicitrapariNAmAH skandhadezapradezANubhedAH prayogavizrasAbhyAM pUraNagalanadharmANa: pudgalAH 5, zubhAzubhakarmakRttatphalabhoktA vapuH parimANaH pariNAmyupayogarUpaH SaTkAyo jIvaH 6, "rUpaM paJca vipudgalA na dadhate paJcAstikAyA vinA, kAlaM pudgalajIvayugmaviyutAzcatvAra evAkriyAH / Adyau lokanabhovibhU tadapare bhoma (ga) bhramavyApRtAH, santyeSu dvitaye'ntimA iti SaDapyastokavAcyAspadam / 23 / " amISAM ca savyAsavyAkhyAyAmUhapratyUhAdinA granthAntaramiva syAdato gItavAditrayordattaM sAramiti nyAyena tattvamAkarNyatAm " zuddhadravyasthitibudhaparIkSAsu labdhaprakarSamudrAM vibhratribhuvanajanasyApi nAmAnurUpAm / sarvAbhISTApaNapaTukalaM TaGkazAlIyamantazcetobhUmi nyasitumucitaM zAsanaM jainameva / 24 / taM jAgarjjadanalpajalpajaladheruttIrya tattIrasattAmbUlItulitAH zrayaMsta ka0 la0 sta0 3 // 22 // Page #53 -------------------------------------------------------------------------- ________________ danu tAstAzcaGgarakAH stutiiH| caJcacAruvacAprapaJcanacamaccakrANaceto'Jcito, bhaddezo'rbhakabhAratIti yatinaM madhyesabhaM so'bhaNat / 25 / evaM nirbharazaGkarasphuradahaGkArAndhakArotkaradhvaMsollAsimahaHsamUhadazadikkukSibharaiH kovidaiH| sotkaNThaM nijakaNThakarNahRdyAlaGkAratAM lambhitaH, zrImAnaprathayajane sa munipo nAmArthamANikyatAm / 26 / asti svastikarastamastirayitA zrInandiratno ravistatpAdapraNaye parAyaNatayA kokAyate yaH kaviH / zliSTastatkRtajalpakalpalatikAmaikAdimatryambakAsijhyAkhyastabakastRtIya udyAMcao sudhImaNDalaH (n)||27|| iti zrItapAgacchazakArayugottamaguruzrIsomasundarasUrirAjapaTTapAthodhitripathagApravAhopamazrImunisundarasUrizrIjayacandrasUrizrIratazekharasUrizacipatizighyaratnamaNDanakRtAyAM jalpakalpalatAyAM maNDanAGkaH khaNDendumukuTaikyAdikhaNDanastRtIya stabakaH samAptaH // 3 // tatsamAptau samAptazcAyaM granthaH / Page #54 -------------------------------------------------------------------------- ________________ jalpa A saMsthA taraphathI mudrita thayela granthonuM sUcIpatra. // 23 // sta03 granthAGka nAmAdika. mUlya-rupiyA. | granthAGka. nAmAdika. mUlya-rupiyA. 1 zrIvItarAgastotram-zrImaddhemacandrAcAryakRtamUlaM, pra- / kAo sahita ane mUlamAtra pachADIjUduM levAmAM Avela cha.0 6 0 bhAnandasUrikRtavivaraNa, zrIvizAlarAjaziSyakRtAva- / 7 zrIkalpasUtravRttiH-zrIvinayavijayopAdhyAyakRtacUrisametam. ___ 'mubodhikA' TIkAsahitA. * 12 0 2 zrIzramaNapratikramaNasUtravRttiH-pUrvAcAryakRtA . 16 8 zrIvandAravRttyaparanAmnI zrAddhapratikramaNasUtra3 zrIsyAdvAdabhASA-zrImacchubhavijayagaNikRtA . 16 vRttiH-zrImaddevendrasUrivararacitA. 4 zrIpAkSikasUtram-AmAM pAkSikasUtra ane khAmaNApara 9 zrIdAnakalpadrumaH-paramaguruzrIsomasundaraziSyazrIzrIyazodevasUrikRtaTIkAno samAveza karavAmAM Avela che0 60 jinakIrtisUrikRtaH, 5 zrIadhyAtmamataparIkSA-nyAyAcArya-zrIyazo vecAtA malavAna ThekA'vijayapraNItaTIkAyukta, ante chuTuM mUla paNa prasiddha maganalAla velacaMda, zeTha devacanda lAlabhAI karavAmAM Avela che. pustakoddhAra phaNDa oNphisa.. 6 zrIpoDazakaprakaraNaM-zrIharibhadrasUrikRtamUlaM, ane CzeTha devacanda lAlabhAI dharmazAlA, zrImadyazobhadra, tathA zrIyazovijayajIkRta banne TI yaDekhA cakalo. suratasiTI. S4 // 23 // Page #55 -------------------------------------------------------------------------- ________________ - idaM pustakaM mumbayyAM zAha nagInabhAI ghelAbhAI-javherIbajAra ityanena nirNayasAgaramudraNamandire kolabhATa vIbhyAM 23 tame gRhe bA. rA. ghANekaradvArA mudrayitvA prakAzitam / Published by Shah Naginbhai Ghelabhai Javeri, No 325 Javeri Bazar, and Printed by B. R. Ghaneker, at N. S. Press, 23 Kolbhat Lane, Bombay. Page #56 -------------------------------------------------------------------------- ________________ iti zrImadanamaNDanakRtA zrIjalpakalpalatA smaaptaa| iti zreSThi-devacandra lAlabhAI-jainapustakoddhAra-granthAGkaH 11.