SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ P जल्प क. ल. प्रस्ता० नदर्शिता उपाधिभेदा अपि । स्तबके चास्तोकयुक्तिस्तबके तृतीयस्मिन्नुदीराम्बभूवे महाप्रभावेण यत्स्रष्टुः सृष्टेरैक्यमि- तरद्वा, व्यापकत्वे तस्य वपुषाऽशुचिपदार्थपतिपरीतता, ज्ञानरूपेण तु तथात्वे न विधायिता विश्वस्य, असार्वश्याविनाभूता यथार्थोदितिनोदनपटिष्ठता पशुपतेरिव द्रव्यादिनवानवार्थतावादिनः, तमश्छाययोरप्यपराभवनीयच्छाययोरबाधबोधविषयत्वात् । पर्यन्ते प्रस्पष्टं स्पष्टितं च धर्माधर्माकाशकालपुद्गलादीनां यथायथं रूपं संक्षेपेणातितमेनावगम्य चागमेशितृशयवासपवित्रपवित्राङ्गे यथार्थमवगमं सोऽबीभणदर्भकभारत्यभिधया यतिवर्यम् । सर्व चैतच्छ्रीमद्रत्नमण्डनसिद्धान्ततत्त्वरत्नमण्डितात्मान आविर्भावितवन्तः श्रीमन्तो रत्नमण्डनाः। श्रीमन्तश्च श्रीमद्रनशेखरसूरिवर्येषु भासमानेषु श्रीमजिनशासननभोभागभानुमालिषु श्रीमन्नन्दिरत्नपादमकरन्दमुग्धमनोमधुपाः । सूरिवराणां भूमण्डलभामिनीमण्डनकालश्च षोडशशतीयो वैक्रम इति श्रीहीरसौभाग्यसोमसौभाग्यविजयप्रशस्तिप्रभृतिग्रन्थतत्यवलोकनतो निश्चेचीयते निर्णयचणैर्मनीषिभिरिति श्रीप्रभूणामपि स एवानेहा, नचोपलब्धिमृतिमायाता इतरे श्रीमतीया ग्रन्थाः, भविष्यन्ति परमष्टमपत्रेऽवोचाम चेत्युपलब्धेरनुमितेः, परं स्युश्चेदवगता निपुणैर्जापनीयोऽहमिति प्रार्थये सुध्यनघकृपावृष्टिमभिलाषुकःx x x x x x ॥ वीरात् २४३८ तम वर्षे भाद्रपद-पूर्णिमायां लिखितम् ॥
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy