SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ॥ अहं॥ श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारग्रन्थाङ्के श्रीमद्रत्ननन्दीकृता जल्पकल्पलता। जिनवर ! वरद ! त्वं सेवके देव ! केली-ममृतलहरिकल्पां कारयेह स्वदृष्टिम् । रचय मयि च वाचां देवि! चेतः कृपालु, त्रिभुवनभवभावाभासने भानुभानः ॥१॥ जल्पकल्पलतामेतामस्तोकस्तबकत्रयाम् । कुर्वे सर्वेप्सितां मुग्धभृङ्गवाचालतावहाम् ॥२॥ इह हि पुरा पुरारिसरित्तरङ्गायमाणभणितिभङ्गीभत्सितोत्सर्पदीालुवादीन्द्राहकारकालुष्याः शिष्या
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy