SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ जल्प- ल. कर्षसमा जाति,यथा यदि घटवत्कृतकत्वाद्भङ्गुरः शब्दो घटवदेव मूर्तोऽपि भवेत् न चेन्मूर्ती घटवद्भ-| कुरोऽपि मा भूदिति शब्देन्यं धर्ममुत्कर्षयतीति।सा च दूषणं न भवेत्, किन्तु दूषणक्दाभासतेऽतः कामपि शहां नास्माकमुत्पादयेत् । दृष्टान्तेन समं दार्शन्तिकस्य च यदि समग्रं साम्यं गवेष्यते तर्हि सर्वत्र हेतूनां विसंवादितैव स्याद, इति चेत्, ब्रूहि बहुशः शोभना भणितीः । परमसौ दोषाणामाकरो न हेतुभविता, न हि रासभस्ताडितस्तुरङ्गतां दुग्धेन क्षालितो मौकुलिः कलहंसा वा कलयेत् । कुतः इति चेत् तदाकीतां, नर्सक्येक स्सन्या मण्डपं विडम्बयितरि तुण्डे वितण्डायास्ताण्डवं मण्डितवतां जडानां तापदेतदेव पल्लवन, यद जातीयानां जल्पनं न तु मौसिकानां शुक्राय इव यशसां प्रसविन्यो युक्तयः। क: स्वालु जाम्बूनदस्य भल्ली जम्बाले क्षिपेत् ? सा तुचोत्कर्षसमाया जाते. स प्रयोगावासायावासायते, यत्र साध्यं श्लिष्ट, ततः सा तत्र खैरं कथं न प्रसरमासादयेत्। वरं सा प्रसरिसतु यदि श्लिष्टं साध्यं स्यात् अत्र तु स्वमेऽपि तनास्तीति चेन्न, पक्षे नित्यत्वे सति समभुवानाथा: सपक्षे च ततो विपरीताया बुद्धराश्रयस्य कर्तुर्विवक्षणेन साध्ये सुपरिश्लेषस्य दर्शनात् । ननु कश्चित्कमप्याख्यद् यदुत तक माता मे मात्रा श्मशाने दया, तदान्येनोक्तम्-तर्हि तेऽपितत्र मातान लक्षणवती या तत्र यायादित्युपाख्यानेन वितण्डां वितन्वान इकन जातिं प्रयुञ्जानोऽपि जमो जानत्तरो जल्पनीय इति चेत्, तदस्माकं प्रियम्भावुकं, परमस्माभिःसूनृत एव | दोष उद्घुष्याते न तु जातिः,जगतो बुद्धिमता हेतुना कृतास्वे सिद्ध्यति सति बुद्धेः कायस्थ नियतमपेक्षणेन तद्वतो। साव्य तितलि चन्च, पक्षे विदर्शनात् । कल कविता या तत्र यापादियाभावुक, परमसाक्षिणेन तहतो
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy