________________
जल्प
॥ १७ ॥
रणे जीवस्साक्स्ससचे अणसणाओ अजीक्याक्ती हव । अह - पचूसावसरे गुणा वि र (वि) णो तेणेव कोडीकया, वीसुं वित्थरिकण किं न किरणा भासिंति भूमंडलं । एवं अप्पसगासपत्तपसरं नाणंषि नाणापयस्थाणं फासिअ पायडेह पडलं वा बुत्तदोसो कहूं ? ॥ ३ ॥ एअपि अविआरिज्जमाणरमणिज्जं, किरणाण गुणतणासिद्धी धम्म्रिणो समीवाओ धम्मस्स दूरवित्थरणे अवरदिताऽदरिसणाओ, तप्पभिइणो खलु तेउपमुहपुग्गलमयत्तेण दत्र्वं चैवावज्जंति, जो पुण किरणाण पगासरूवो गुणो सो तेहिंतो कयावि न पिहू होइ । तहाय धम्मसंगहणीए सिरिहरिभद्दायरियपाया – “किरणा गुणा न दव्वं, तेसि पयासो गुणो नया दव्वो । जं नाणं आयगुणो, कहमदव्वो स अण्णत्थ ॥४॥ लोहोवलस्स सत्ती, आयत्था चेव भिन्नदेसंपि । लोहं आगरिसंती, दीसह इह कपचक्खा ॥ ५ ॥ एवमिह नाणसत्ती, आयत्था चेव हंदि लोगंतं । जइ परिछिंदह सम्म, को णु विरोहो भवे तत्थ ॥ ६ ॥” तम्हा पडिहरिणो रहंगं व पपउत्तं दूषणं तुह चेव | लग्गं ॥ प्राकृतजल्पः ॥
किश्च तत्सार्वश्यं केन प्रमाणेन गृहीतम् ? अनुमानेन चेत्, किं तेनाविनाभूतं साधनं ? यदनुमानमुत्थापयेत्, विष्टपवैचित्र्यमेव चेत्, न तस्य शुभाशुभकर्मविपाकादिवशेनोत्पद्यमानत्वात् तन्न ज्ञानात्मनापि विश्वविभुः । प्रयोगोऽत्र 'शर्वो, न सर्ववेदी, विसंवाद्यर्थवादित्वाद्, युष्मदादिवत्' तेन प्रणीतेषु तत्त्वेष्वाद्यस्य द्रव्यस्वैव तावत्तदुक्तनवसंख्याकत्वव्यभिचारतो नायमसिद्धः स्वाद्धेतुः । ननु कथमिदमिति चेत्, एते वदामः 'भूज
क० ल०
स्त० ३
॥ १७ ॥