SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ GS जल्प ॥२१॥ किमालोकावारकातपत्रादेः? किंवा खनिवर्त्तकदीपादेः? इत्युद्भवत्युद्भय(टा)दिभिदोर्युगली दोर्युगललीलेव । क०ल. भीमस्य । तत्र नाद्यश्चेतश्चारी विपश्चितां, निश्चलेऽप्यचलादौ तच्छायायाश्चलनोपलम्भात् । द्वितीयोऽप्य स्त०३ तिभृताम्भस्युम्भस्यौदबिन्दुरिव बहिरेव पतति, तेन साकं तस्य प्रतिकूलवृत्तिप्रतीतेस्तद्यथा-पत्रया(यत्रा)ग-1 च्छति सत्युपेत्य निकटं लेहातिरेकोजरीकृ(ज)म्भद्दीपकदम्भमूर्तिमदनो(ना)गोरोचनश्यामला। आलोके निज-13 भोक्तरि व्रजति सत्यायाति च द्राक्तरां पृष्ट्यै कातरमानिनी किमु निशि च्छायेयमच्छेतरा'।१८। विरोधित्वाच्च कथं तदनुविधानोपपत्तिः। नच द्रव्यं न द्रव्यान्तरानुविधाय(यिकान्तपार्थिवद्रव्योपष्टम्भेनाकरजकनकादिरूपस्य जात्यमाणिक्यादिसंपर्किणो वा तेजोद्रव्यस्य स्थितिपतनादिक्रियादर्शनादुक्तंच-"कण्ठालिङ्गनमश्रमं विलुठनं पीनस्तनोरस्तटे,हस्ताम्भोरुहलालनं मृगदृशो गण्डस्थलीमण्डनम् । श्रोणिस्पर्शनमहिपद्मपतनं किं भूयसा तेजसः, सर्व सौख्यमभून्मणेरधिगमे धिक् चन्द्रचन्द्रद्युतेः॥१९॥" तन्नान्यानुविधानादप्यद्रव्यमाशङ्केथाः। यदिच कायद्यापि विद्यापिकीचूतोद्याने हृद्याशङ्कालता वाहकुला(दकुसुमा)वहा तर्हि साऽप्यतर्हि प्रकाश्यैव, परं न्यायनिष्ठुरनरेशानशासनरेखाञ्जन इवान्धकारो द्रव्यतां नातिवर्तिष्यते । एवं सत्यालोक इव सत्यानेकगुणं वसत्यारामादौ तमस्तेन सा(भा)स्करेत्या(च)पि मृषोद्यं न किं ? आचक्ष्यते स्म च रोमाञ्चकचतुरम ॥२१॥ चर्चिकाश्रीराजशेखराचार्यैः-सादित्वान्नाशित्वादालोकतमोऽभिधानराशियुगात् । निजसामग्युत्पादानालो।
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy