________________
ॐ
जल्प-1 व्यापितापप्रसरविरलखेदसन्दोहदम्भाजाने पानीयमस्योत्तरति नरपतिप्रौढमानाधिरूढम् ।१६। यदिच
तदिरहिताः? तर्हि तामसाः परमाणवो नावयविनमारभन्ते स्पर्शरहितत्वान्मनोवदिति प्रयोगः पिङ्गजट इव ॥२०॥
जागर्ति जनितजागर्जदन्धकारातिविध्वंसः । अथ नित्यानित्योऽन्धकारस्तहीह विधायामसाध्यं विरोधव्याधिनं धन्वन्तरिप्रतिनिधिरपिधीनिधिनि(ननि)धुनीते,तस्मादिविजाचार्यविचार्यमाणमपिन केवलं द्रव्यतया भाव तयापि न संभवतीति भासामभाव एव तमः । तथा सति च तिमिरमाधारमसाधितपूर्विणस्तव कृष्णरूपस्था-IN पनमनिर्जिततेजस्विनस्तजनकसज्जनवजानाति सज्जनसमानः। अत्रोत्तरयामो-यत्तावकं विकल्पवयं तत्र वयं निनित्यानित्यमङ्गीकुर्मः कूर्मगुप्तेन्द्रियाः। समस्तवस्तूनामन्योऽन्यमनन्याभ्यां द्रव्यपर्यायाभ्यां नित्यतानित्यतयोःप्रत्ययनात्, तथाभ्युपगमे च विरोधव्याधिरनुभूतिराकाशकार्यताधिकारे प्रकाशयामासे। ननु भो! श
म्भोनभोमूर्तिकीर्तिमालतीमालयार्चयितुमेकचित्तद्रव्यं परमाणवः,पर्यायस्तदारब्धस्तमोऽवयवी, तदुभयस्थैर्यच व्ययरूपं च नित्यानित्यत्वमेवेतिभवभिप्राय हृदयभुवि कुनाभिप्रायं वयमवेमः, किन्तु स्पर्शो नास्ति, तत्की
कार्यम् ? सत्यम्, भो भघटातुरापाट् खादकुरुते तव हृदि स्पर्शाभावः।परमेतदर्थं न कदर्थनीयं त्वया च मया चिन्तया चेतः। तत्र तंचितुम(तंवितुमुलं साधयितुमलम्भूष्णुः स्वयमस्ति प्रतिभूरालोकः स हि यदि स्पर्शवांस्तदयमपि भवेन्न चेत्तस्याप्यणूनां तदभावात्तदनारम्भकत्वप्रसङ्गोऽभिमलभङ्गाय भवेत् । यदि च स तत्रास्ति परमनुद्भूतस्तदिहापि तदुत्तरं कुर्वतः किमपि वकं न बक्रीभवेत् । यच्चोतं-तत्र स्पर्शानुपलम्भेऽपि
॥२०॥