________________
तेजसा विरलीकृता । तदेवं रूपव्यवस्थापनप्रपञ्चेन सर्वे चाक्षुषा इत्यादि यद्वादि, तन्निरासः प्रत्यपादि । तथा "ध्वान्ते रूपवती(ति)प्रतिष्ठितवति श्यामत्वसम्यग्धिया, साध्यं बाध्यतमंद्धत्यनुमितिःसत्या यदि स्यादियम् । रूपाभावबलेन तर्हि मरुतोऽप्यस्पर्शवत्त्वानुमा,नैवाकीतिरिवाघजात् स्खलयितुं शक्त्या स्फुरन्ती सती। १४।" ननु यदि तमाश्यामता सम्यग्दृश्या मता तर्हि सादृश्यात्तस्या वयस्या व्योम्नः श्यामिकापि स्यात्तात्त्विकी, न, तस्या वियद्दवीयस्त्वादिना प्रतीयमानतयाऽऽभासरूपत्वात्, अन्यथा किंनासन्नाकाशेऽपि साऽऽलोक्यते । यच्च तत्र तत्रोभयवादीत्याद्युक्तं,न तद्युक्तं,जलोद्युक्तहृद्दर्शितप्रयोगेषु बाधकस्यादित एवोभया(यवा)दिसांमत्यास म्भवात्, किंत्वबाधे बो(बा)धके हेतौ कालातीतत्वं,तच्चेह साधितमले नाधे(घि)तकिं बाधितविषयतांस तव हेतुः। ननु भो! विपश्चित्तम द्रव्यमन्तश्चित्तमतश्चेत्तमःपदार्थस्तदा किंनित्योऽनित्यो नित्यानित्यो वेति “आन्वीक्षिकीपक्ष्मलचक्षुरेषा, साक्षात्रिपक्षत्रिवलीविलासम् । त्वां दक्षतालक्षितमीक्षमाणा, साकासहृद्धीक्षयति स्वकीयम् ।१५।” न तावन्नित्यस्तस्य प्रत्यहमादित्यदीधित्यपास्यमानतादर्शनात् । अनित्यश्चेत्तदुत्पादने किमुपादानं? यदि परमाणवस्तर्हि ते स्पर्शवन्तस्तद्विरहिता वेति प्रकारावन्धकारपराकरणराकामृगाङ्करविकिरणकारिणावुद्यते। तत्र न स्पर्शवन्तस्तजन्यवस्तुनि स्पर्शानुपलम्भात् । अथ भोः पृथुप्रज्ञपार्थिवाः! प्रथन्त एव शीतस्पर्शपित्तापत्तापितस्य मन्दस्य वा तापशान्तये वैद्येन तमसि स्थापना(नो)पदेशाविति चेत्तदन(व)दातं यतःकारागारान्धकारप्रकरभृशभृते नष्टनिद्रोपयोगी, तिष्ठत्यापादकण्ठं सुखहरणखलैः शृङ्खलैवेष्टिताङ्गः । तत्रापि