________________
दलशौर्यशरणशिष्यश्रेणिविस्फारितयशोनिचयाः अनेके शिष्या भुजिष्याः । प्रादुर्भूतश्चाभाग्यवाप्रवाहपोषितसतद्धिकस्तूरिपरिमलानां “ब्राह्मणश्रमणं" इतिन्यायसत्यापनसादराणां दिवसनाथालोकप्रसर इवोलूकानां द्विजातीनां मत्सरोऽनूनो विवेकेक्षणक्षोदकः । तोरमुष्मादेव श्रीमतां परमपुण्यपाथेयपुष्टात्मश्रीमद्वर्णनीयपादानामागमनोत्सवेऽकाण्ड एवारब्धं विवादलास्यं वाराणसीवासवासितानिवत्तेनीयासममोहनीयमलमुषितान्तःकरणनिलयज्योतिरालयाविवेकालयेन शङ्करग्रामण्या, पर्यनुयुक्ताः परमगुरवः शैशवयौवनवार्धक्यरूपावस्थात्रितयविहितानेकदुर्दमवादि
वृन्दजागर्जद्गजघटाकुम्भकषणकण्ठीरवायमाणा वाद्युपाध्यलङ्कृताः स्वाभाविकसौभाग्यभङ्गीपरिवृतकरणाः प्रतिभाप्राग्भारशपिराभूतपीयूषपायिप्रणयार्चितचरणदेवाचार्याः श्रीमदाराध्यपादाः श्रीमद्देवाचार्याः कान्तासम्मिततया शब्दार्थप्राधान्यं
प्रोज्झ्य केवलरसप्राधान्यावगाढानेकस्वरूपे काव्यविषयेऽर्थप्राधान्यमनुसृत्य साधनीयार्थसिद्धिसाधनसाधनसावधानायामान्वीक्षिक्यां चौष्ठगोष्ठीमिषेण । तादृशे चावसरेऽवसरवेदवेधसामन्तिषदामुपस्थानं नासमञ्जसं प्रत्युतोभयपक्षनिप्पक्षपातप्रशंसाप्रबन्धास्पदम्, अन्तर्भाषणादिप्रतिबन्धकापत्तिस्त्वापाद्यमानास्थानधर्माख्यानकुशलवा वृत्तान्तप्रख्येष्वन्तेवास्यधिकारबहिर्भूतेषु, श्रीमतां च चौलुक्यचन्द्रश्रीसिद्धराजमौलिमुकुटद्योतिचरणचरणरहामनेके अभूवन् श्रीमन्तो रत्नप्रभमाणिक्यमुनिमहेन्द्रसिंहाद्याः गुरुप्रवरपरिचर्यापर्याप्त्याप्तपरमार्षादिप्रचुरतरराद्धान्तसिद्धान्ता वादविजयाहवाहूतजयश्रियः सिद्धान्ततत्त्वनदीष्णताकनकनिकषपट्टा विदिता जगतीतले जगजन्तुजातजीवितत्राणक्षमक्षमादिगुणगणाङ्गीभूताः, समापतितश्च मल्लप्रतिमल्लन्यायेन वादसमरो जगज्जनयितृविषयस्तत्र मुनिमाणिक्येन माणिक्यदृढताति