________________
जल्प
॥१॥
श्रीजल्पकल्पलता - प्रस्तावना.
श्रीगणधरेन्द्राय नतिततिः प्रपोस्फोरीतु
000000000
विदित पूर्वमेतद्विदुषां समेषामपेतद्वेषपुषां हृद्गुहाहितधर्म धैर्य के सरि किशोरपोषाणां यद्वैक्रमीये त्रयोदशे शतके निखिल - खिलस्खलनास्खलितबलप्राग्भारपुण्यसंभार भ्राजिष्णुभूषनहतमारविकारसंचारविधिवद्विधूतराज्यादिसमस्तसारनिकरानादिकालीन कर्म त तिनिहतिप्रभुप्रभावलब्धरमारामादिसङ्गव्यासक्तपारगतपुरुषोत्तमपशुपतिप्रभृतिलौकिकगणार्य देवसंदोहावितर्क्य परमयोगिवेद्य केवलावलोकनलम्पट केवलविच्छ्रीमज्जिनेन्द्रशासनानुसारिशासनश्रीपत्यास्थाने दिवाकरायितं श्रीमद्भिराशाम्बरपराभूतिसमर्पणप्रवणैर्यथार्थाभिधानैः श्रीदेवसूरिभिः ।
स्पष्टं
चैतत्स्पष्टितगुर्वावलीगुर्वावलीबोधजातस्वान्तपरिकर्मणां “श्रीदेवसूरिरपरश्च जगत्प्रसिद्धो, वादीश्वरोऽस्तगुणचन्द्रमदोऽपि बाल्ये ॥ १३ ॥ येनार्दितश्चतुरशीति सुवादिवेला- लब्धोल्लसज्जयरमामदकेलिशाली । वादाहवे कुमुदचन्द्रदिगम्बरेन्द्रः, श्रीसिद्धभूमिपतिसंसदि पत्तनेऽस्मिन् ॥ १४ ॥ " इत्यादिविलोककानामखिलविन्मतजोषकाणाम् । समजायन्त च श्रीसिद्धाधिपहृदरविन्दावासपद्मापरिवृढा वादाद्यगण्यलब्धिनिधानभूता लोके समस्तसारेतरनिरीक्षणचणे वन्द्यतम चरणकमलाः श्रीमन्तोऽनेकवाद विजयलब्धकीर्त्तिमुखरितदिचक्रवालवादिगजघटाविशरणनदीष्णशा
क० ल०
प्रस्ता०
॥ १ ॥