SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ जल्प ॥९ ॥ तच सर्वसंविदामात्मैव । न चासावचेतन इति वाच्यं, तस्य चैतन्याभावे पाषाणप्रायतापत्या जगति जीवाजीवव्यवस्थाविलोपात् यदि च प्रायः समग्रप्रामाणिकग्रामणीप्रमाणीक्रियमाणे यौष्माकीणमतेऽप्य-1 चेतनश्चित्तया परिणमन्नभ्युपगंस्यते तदा-"भूतानां निचयो विचेतनतयाचान्तोऽपि चर्यते, काये सत्यसुचेतनाप्रलपतां लोकायितानामपि । रङ्गादमृदङ्गमङ्गलमिलद्धोकारबद्धोधमा, नतिष्यन्ति गृहाङ्गणे युवतयो वर्धापनं कुर्वताम् ॥ २३ ॥” नन्वात्मा खयमचेतन एवं किन्तु चेतनासमवायेन चेतन: स्यात् इति चेत्तर्हि स भवत्वन्यथा यादृशस्तादृशः परं यदा काचित्तस्माचिदुत्पद्यते तदा समेतचेतनादेवेति मन्तव्यं, अन्यथा हि कारणानुगुणं कार्यमिति योऽङ्गीकारः स्यात्तस्य परिहारः । वद च त्वमेव धवलतन्तुवातव्यूतं वसनं कचन मेचकमचकात्? तन्नाचेतनाच्चिदुत्पादोन्याय्यस्तन्नाद्योऽनवद्यः अभूतभावित्वं चानैकान्तिकताङ्कितं, प्रागुक्ताकाशकार्यतावत्पर्यायरूपेण नित्यपदार्थेष्वपि तद्भावात् उक्तं च-"नच नाशोऽस्ति भावस्य, नचाभावस्य सम्भवः । भावाः कुर्युर्व्ययोत्पादौ पर्यायेषु गुणेषु च ॥ २४॥" तार्तीयीकोऽपि तवाति निवर्तयितुमियति न स्फूत्ति, योगजुषामशेषकर्मक्षये पक्षान्तःपातिनि तस्याप्रवृत्तया पक्षकदेशासिद्धः, कर्मक्षयो हि साधनन्तत्वेन प्रध्वंसाभावरूपो यदाहुः-"सादिरनन्तः प्रध्वंसाभाव" इति । न च तस्य सत्ताखकारणयोः समवायोऽस्ति, वस्तुतापत्तेः। अथ कथं निश्चिकयिथेदम् ? यदुताभावोऽपि पक्षे न्यक्षेऽपि, नहि कोऽपि प्रविश्य मनो द्रष्टुमीष्टे, तस्मादो बहुवुधाकूतबोधवन्धुरबुद्धे योरसरहितो भासुरस एवास्माभिरिह धर्मी मिर्मीयते स्मेति स्मेरतामेति
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy