Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ सर्वथा प्रत्येतुमनर्हत्वात्, दृश्यन्त एव हि परप्रतारणप्रवणान्तःकरणाः पुमांसोऽनेकेऽप्यन्यथा विचिन्त्य अन्यथापि प्ररूपयन्तो, यथा तरङ्गिणीतीरे गुडशकटं विपर्यस्तं धावत धावत भो डिम्भकाः! इत्यादिवादिनः। नाद्येतरोऽपि रोपितप्रीतिवल्लीकस्तर्कविल्लोकहृदयालवालान्तराले, यतस्तत्किमस्ति प्रमाणं ? येन जगन्निर्माणकृदुपलम्भोऽवाबोभोत् । न तावत्प्रत्यक्षं, तस्येन्द्रियार्थसंनिकर्षोत्पादुकतयातीन्द्रियविश्वविधातृग्रहणासमर्थत्वात् । ननु जागर्ति जगतीजनुःसृजोऽनुमापकमनुमानम्-"यच्चण्डद्युतिमण्डलं तुलयति स्मेरीकृतास्मदृशाम्भोज भो! जगदीशदर्शितमतव्योमान्तविद्योतकम् । विद्यागन्धनिधानमानमधुपस्तोमानपेतद्विषचेत:कैरवभैरवस्फुरदनुच्छिष्टार्थयुक्तिछवि ॥ ८॥” तच्चेदम्-भूधरधरायो, बुद्धिमहेतुकाः, कार्यत्वात्, यद्य-| तत्तहुद्धिमद्धेतुकं, यथा घटः । कार्याश्च भूधरधरादयस्तस्माहुद्धिमद्धेतुकाः । यश्च तेषामुदयमाने बुद्धिमान् हेतुः स भगवान् परमेश्वर इति । न तावद्धतुमुद्धतासिद्धतादन्दशूकी दुष्टापि दंष्टुमीष्टे । माद्यवाद्यनिलाऽनोद्यास्मदनुमानोद्यानमध्यस्थपक्षवानीरावनीरुहविहितविश्रामत्वात् १। नाप्यसौ निष्पनकलमकेदारवद्धत्ते दुर्द्धरविरुद्धता, सबलसपक्षवृत्तिप्रगुणगोफणोल्ललद्युक्तिकल्लोलगोलकदुराकलनीयत्वात्२। नच व्यभिचारपिशाचेन च्छलयितुं कचिच्छक्या, सच्छायेऽनुमानवनेऽस्मिन्नस्माकमाकासितसाध्यसाधनायोत्तरसाधकतया विपक्षासम्बन्धशिखाबन्धबन्धुरितत्वात् ३ नापि कालात्ययापदिष्टतादुष्टताताडकया ताडयामासानः, बाधकाभावबाणात्तदुच्छेदनच्छेदकतानुकृतजानकीजानिकत्वात् ४। नापि दुरुद्धर-1

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56