Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जल्प
॥ २ ॥
भागीरथीसङ्गमगलत्पातकपङ्कपूरपौरपदपातुकनाक्लोकश्रियस्तन्मस्तकासीनमुक्तिपुर्याश्च कासीनगर्याः । इति चेत्तदा - " त्वत्तीरे तरुकोटरान्तरगतो गङ्गे ! विहङ्गो वरं, त्वन्नीरे नरकान्तकारिणि वरं मत्स्योऽथवा कच्छपः । नैवान्यत्र मदान्धसिन्धुरघटासङ्घघण्टारणत्कारत्रस्तसमस्त भूपललनालब्धस्तुतिर्भूपतिः ॥६॥" इत्यादिवाक्यव्रजव्यञ्जितात्यन्तरतिभिरपि युष्मादृशैः किमिति पर्यहारि दूरेण दूरणसमीरणनिभागीयमाना भागीरथी । हन्त भोस्तपोधनकिशोर ! - "पीयूषद्रवकुण्डनिर्गतबृहज्जम्बालपिण्डोजवलं, भुञ्जानो दधि माहिषं किमगमस्त्वं जाड्यमुद्रामरम् ? । किंवा तावकहृन्निकेतनमिदं वस्त्रप्रक्लृप्तानन-द्वारा बन्धनशङ्किताऽपशकुना विद्या विवेशैव न ? ॥७॥” येनैतावदप्यविश्रान्तश्रुतश्रेणिकठिनपाठकुण्ठितरसनः सेवितसंविदाकरोऽपि न विदाङ्करोतु भवान् यदुत-सर्ववस्तुनः स्वीकारपरिहारयोः कारयिता स एव स्वेच्छाकारी परमेश्वरो, येन जघटे जगज्जङ्गमस्थावरम् । ननु अस्मदस्मयमनोमनोरथपूरणदिविजघटे येन जघटे जगदितिवाक्ये वादिगजघटे भारिभिर्युष्माभिः कर्णगोचरीकारिते चिरचरिकरिष्यमाणायाः प्रामाणिकाचार केलेः प्रस्तावनेयमासीदिति दितिजंगुरुणाप्यवर्णनीयां मुदं वयमनुबोभूयामहे । ततः कथयत यं कञ्चिद्विष्टपसृष्टिपरसूर्यकाष्र्ष्ट परमेश्वरं स किं वृद्धपरम्परोपदिष्टः प्रमाणपथपथिकतां प्रापितो वेति ? पक्षयुगलोज्ज्वलो जल्पकेलीमरालो विमलमवगाहते मानसं सुमनसाम् । तत्र प्राचीनो मनोविनोदाय नो जायते, वृद्धानां रागाद्यपगुणागारतया सम्यगुपदेशदानासम्भवेन तदुपदिष्टार्थस्य
१ कामघटे २ सुरगुरुणा
क० उ०
स्त० १
॥२॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56