Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जल्प
॥ १॥
वलिव्याजबहुरूपकल्पनपुरस्सर सतत सेवासक्त सुरसूरयः श्रीदेवसूरथः खदारविन्दविन्यासपचितविश्वभर विहरमाणाः प्राफु प्रमाणापेतकेतक श्वेतकेवलव्यवहारिनिकेतकेतनपटकपदपाणिचालना कार्यमामाष्टकाष्ठाकमलाकमलाकमणहिल्लपाटकपुरम् । तत्र च प्रवेशोत्सवे शोभासम्भारभासुरे भवति सति कलिन्दिकाकादम्बिनीबिन्दुनिकुरुम्बसम्बसम्पर्कोल्लसदभिनिवेशाङ्कुरः शङ्करनामा प्रामाणिकग्रामणीर्वाणारसीवासी रत्नाकरस्तुहिनकरमिव गुरुवरं वीक्ष्य विस्तारयामास तास्ता वचो वीचीः, तथाहि - ननु भोः सहृदय ! हृदयालवालोद्गतायाः कुशलतात्रिदशलतायाः सकलकामितपदार्थप्रदानैकपटुकले मुनय आमनन्ति द्वे फले । यदुक्तम्- " वक्तृत्वं च कवित्वं च, विद्वत्तायाः फलं विदुः । न कवित्वं न वक्तृत्वं, सोऽधीतोऽपि नरः खरः ॥ १ ॥” तद्यदि भवतां मत्याः सरखत्या इव हृदरविन्दे वसन्त्याः साहित्यामृतनित्याखादतः सौहित्यावाप्तिस्तदा काप्योष्ठगोष्ठी नव्यश्रव्यकाव्या क्रियतां, व्याक्रियतां वा सप्रपञ्चं काव्यादिगतं किंचिदेकं कवित्वम् । यदि च निबिडजडिमकदलीकाननकर्त्तनकर्कशास्त्रे तर्कशास्त्रे कुशकोटिनिशिततां शेश्रीयते श्रीमतां मतिः । तदा सर्वदुर्वादिकगपूर्वपर्वतख (ख) र्वणधामायमानं विधीयतां किंचिदनुमानम् । अथ पृथुबुद्धितया द्वितयमप्यदो वेविद्यते वस्तदा भो वाग्देवतासुताः ! सुतरां भव्यमभवत् । यक्तः-- "वाग्मित्वं कवित्तान्वितं यदि तदा गङ्गाम्बुना दक्षिणावर्त्तः कम्बुरपूर मञ्जरितवानुर्वीरुहः स्वर्गिणाम् । जातः शीतकरः कलङ्करहितः सौभाग्यवत्याः शिरस्याबद्धं मुकुटं स्फुरत्सुरभितालब्धाञ्चनं काञ्चनम् || २ ||” सम्भवति चैवं, न खलु शारदापद्मयोरिव साहित्यान्वीक्षिकीवि
क० ल०
स्त० १
॥ १ ॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56