Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ धयोर्विद्यते विरोधः। यतः-"येषां कोमलकाव्यकौशलकलालीलावती भारती, तेषां कर्कशतर्कवक्रवचनोद्वारेऽपि किं हीयते?। यैः कान्ताकुचमण्डले कररूहाः सानन्दमारोपिलास्तैः किंमतकरीन्द्रकुम्भशिखरे नारोपणीया नखा? ॥३॥" श्रूयते हि पङ्गुलेतिगुरुबिरुदजयन्तचन्द्रकाशीन्द्रसदसि कविप्रामाणिकतया विष्टरद्वयं ताम्बूलयुगलं चाससाद सादरं श्रीहर्षनामा विदुरपुरन्दरः। स एव च विरचयामासैवं सौवस्तवम्-"साहित्ये | सुकुमारवस्तुनि दृढन्यायग्रहग्रन्थिले, तर्के वा मयि संविधातरि समं लीलायते भारती । शय्या वास्तु मृदूत्तरच्छदवती दर्भाकरैरास्तृता, भूमिर्वा हृदयङ्गमो यदि पतिस्तुल्या रतियोषिताम् ॥४॥” तस्मात्प्रतिपदयमकानुप्रासा(दा)दिसन्दर्भहृदयङ्गमगद्यपद्यसन्दोहसुन्दरं किमप्युच्यतां सिच्यतां सुधासारैःसुधीजनघटाकर्णघण्टा|पथः । अथेदमभिमानिनो भट्टभद्दारकस्य भणितमाकर्ण्य कर्णान्तक इव श्रीगुरुकरुणयाऽमात्रशास्त्रोपनिषदां पारङ्गतः सङ्गतः सुर इब श्रीदेवसूरिसादरपादारविन्दपरिचर्यया मुनिमाणिक्यं माणिक्यनामा व्यतरदनुत्तरं तत्कालमुत्तरं दत्सरङ्गं विद्वत्तराणाम् । यथा-"साम्यं पिप्पलपारिजातकरभक्ष्माभृहषयोमणी-खद्योतद्युतिमालिसागरसरःखारकूटादिवत् । षट्तर्कोपनिषनिषण्णमतिना तल्लेशलब्धोष्मणामेतेन प्रभुणा भणामि भवतां जाघहि महाः कथम् ?॥५॥" परमुररीकृतबहुलबालभावयोरावयोरेव रेवाप्रवाहान्तरे वारणयोरिवान्तर्वाणिविसरे वाक्तरङ्गैः क्रीडितुं समः समायोगः, तद्वदन्तु हिरावृत्या कुतः श्रीमतामिहागमनमासीदसीमानन्दकृत् । निरुपमाऽपवर्गरमाङ्गनापाङ्गमार्गप्रेमनिर्गच्छदनर्गलदृग्धारासुभगरङ्गत्तरङ्गशृङ्गायमाणोदकाभोग

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56