Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 6
________________ जल्प ॥२॥ | शायिना माणिक्येन महात्मना, एष एव महात्माऽपरेष्वप्येतादृशेषु शेषेषु प्रयोजनेषु दिनकर इव दिने स्वप्रभावं प्रादुरभावयदेव । प्रभावकचरितेऽपि श्रीमद्देवसूरीयप्रबन्धे तत्प्रभावः परमो बोबुध्यत एव यतस्तत्र कुमुद - चन्द्रवादप्रकरणे " अथाह देवसूरीणां, माणिक्याख्यो विनेयराट् । कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यङ्क्षिणा, कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काङ्क्षति । कः सन्नह्यति पन्नगेश्वरशिरोरत्नावतंसश्रिये, यः श्वेताम्बरदर्शनस्य कुरुते वन्द्यस्य निन्दामिमाम् ॥ ९४ । - अथ चोवाच माणिक्यं, विज्ञप्तिं लिख मामिकाम् । श्रीमत्पत्तनसङ्घाय, | विनयातिशयस्पृशम् ॥ १११ ॥ " एष एव च महात्मा महो हातुमशक्त इहापीति कुशलोदन्तानुयोगमासूत्र्य भट्टभणितिततिमनतिक्रम्याततवानास्थानं वादस्य जगत्कर्त्तृत्वसद्भावेतरद्रूपं, न चात्र नोद्यमनोद्यधिषणाधिगतधर्माधारागमधारैर्यदुत न तावच्छङ्करोऽनुमन्यते जगत्कर्तृतां यतोऽद्वैतवादरसिको हि सः, स्पष्टं चैतत्तदीयशारीरकमीमांसायां पदे पदे, यतस्तदितिहानुशीलनशालिभिः प्रतिभाभारिभिर्भगवद्गीताभाष्यवाक्यत्रजममरुकमहीपतिमहिषीसमाजिगमिषाविषयक पद्मपादान्तेवासि व्यक्तवचनवीथिविनोदनानुन्नहरिप्रभवानुकरणाख्यानं चावष्टम्भयद्भिः कथमेकान्तो ब्रह्मैकान्तिकः कान्तस्तेषा| मित्येकान्तयितुमेकान्तःकरणीभवितुमाभाव्येत । नैवाथवास्ति तस्य स्ववचननियन्त्रितस्यान्योऽध्वा, यतः प्राक् प्रकटितवान् यदुत सर्वास्तिकवर्गवर्णितप्राप्तिकमनीय कैलासवासासाधारणकारणकाशी विकाशावकाशादागममत्रेति, तेन लब्धापूर्वलाभक्षयकृत्क्रियाकारिताविष्कारादनन्तरं किमन्यद्देयं स्यादनुत्तरमुत्तरमनुत्तममनीषिणामिति तदेवोत्तरितवान् । भवतु वाऽस|म्मतं वेदानुसारिसमस्त सृष्टिस्पृगनुसरणायाश्रितं, परं तत्रोपन्यस्तोऽनेक सभ्य स्तेतराश्रितो हेतुः कार्यत्वाख्यः कार्यसाधकतया | क०ल० प्रस्ता० ॥ २ ॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56