________________
ગાંભૂ
જેને સૂત્રના આદિ ટીકાકાર શીલાંકાચા “આચારાંગસૂત્ર”ની ટીકા આ ગામમાં રહીને જ શકસંવત્ ૭૮૪ (વિ. સં. ૯૧૯)માં પૂરી કરી હતી. પ્રાચીન વૈદ્યક ગ્રંથ “સુશ્રુતની રચનાનું માન આ ગામને જ મળે છે. તેઓ ४ छ:
"अहं हि धन्वन्तरिरादिदेवो, जरारुजामृत्युहरोऽमराणाम् ।।
शल्याङ्गमङ्गैरपरैरुपेतं(तः) प्राप्तोऽस्मि गांभूय इहोपदेष्टुम् ॥" આ ગ્રંથની રચના કોણે, ક્યારે કરી એ સંબંધી કશું જાણવા મળતું નથી પરંતુ ગ્રંથના આત્યંતર નિરીક્ષણથી તેઓ કોઈ રાજમાન્ય જૈન ચૈત્યવાસી હોય એ આભાસ મળે છે. તેમણે અહીંના જૈનમંદિરમાં રહીને સુકૃતની રચના કરી હોય એમ જણાય છે.
મંત્રીશ્વર વિમલના પૂર્વજ નીના શેઠ શ્રીમાલનગરથી પ્રથમ ગભૂમાં આવીને રહ્યા હતા. ગૂર્જરનરેશ વનરાજે (ઈ. સ. ૭૪૬ થી ૮૦૬) તેમને પાટણમાં રહેવાને આમંત્રણ આપ્યું અને તેમના પુત્ર લહરને દંડનાયક તરીકે અને તેના પરના શિલાલેખે મળી આવે તે ઈતિહાસમાં અપૂર્વ પ્રકાશ પાડનારું સાધન ગણાય છે. બીજા તામ્રપત્રમાં જણાવ્યા મુજબ આ સમતિનાથ મંદિર કેવી ગામના મહામાત્ય શ્રીયશરાજે સ્થાપ્યું હતું. આ યશરાજ શ્રેષ્ઠી કેશુ હતો એનો પત્તો એવો શિલાલેખીય સાધનામાંથી મળી આવે. એ બંને મૂળ દાનપત્રો જેવાં પ્રકાશિત થયાં છે તેવાં અહીં સંગ્રહને ખાતર નોંધવામાં આવે છે –
(१) श्री. एप ताम्रपत्र:
१. विक्रम संवत् ११४० पौप वदि १४ मोमेऽद्य दयावढावासितश्रीमद्विजयिकटके समस्तराजावलीदिराजितमहाराजाधिराजश्रीमत्रिलोक्यमल्लश्रीकर्णदेवः स्वभुज्यमानगंभूताप्रतिवद्धचतुवस्वारिंशदधिकमानशतान्तःपातिनः समस्तराजपुरुषान् ब्राह्मणोत्तरांस्तनिवासिजनपदांश्च बोधयत्यस्तु वः संविदितं यया । अद्योत्तरायगपर्वणि चराचरगुरुं भगवंत भवानीपतिमभ्यर्च्य संसारस्यासारतां विचित्य नलिनीदलगतजललतरलतरं प्राणितव्यमाकलय्य ऐहिकमामुष्मिक च फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोभिवृदये टाक्रववीग्राममहामात्यश्रीप्रद्यम्नकारितवसतिकायां श्रीसुमतिनाथदेवाय काणोदाग्रामे ग्रामस्य पूर्वदिक विभागे भूमि हलवाद २. विशापक १८ रूपक ३ रूपकत्रयोपेताष्टादशविज्ञापकाधिकहलवाद्दद्वयभूमी तच्चास्याच पृष्ठतो विंशापकं यतिवीजवापव्रीहि से ९ नवसेतिका इति प्रत्या केदारः सनन्विता शासनेनोदकपूर्वमस्माभिः प्रदत्ता। अस्याप्य पूर्वस्यां दिशि वणिक् हरिसुया । वणिक् हरिया। ब्राह्मण वराह । चणिक साम्बिय । वणिक पास । विश्वरूप | महलुयादीनां क्षेत्राणि । दक्षिणस्याम् क्षेत्राणां मार्गः । पश्चिमायाँ काणोदाग्रामपाद्र । उत्तरस्यां वारपक्षेत्र काकावासणीयसीमा । मालावरवापनक्षेत्र च । इति चतुराघाटोपलक्षितां भूमिमेनामवगम्य एतनिवासिजनपदैर्यच्चादीयमानभागभोगकरहिरण्यादि सर्वदा सर्वमाज्ञाश्रवणविषयत्वास्मै देवाय समुपनेतव्यं । सामान्य चैतत्पुग्यफलं मरवाऽस्मद्वंशजरन्यैरपि भाविमोक्तृभिरस्मदप्रदत्तधर्मदायोयमनुमंतव्यः पालनीयश्च उक्तं च भगवता व्यासेन ॥ पठिं वर्पसहस्त्राणि स्वर्गे. तिष्ठति भूमिदः । आक्षेप्ता चानुमंता च तान्येव नरकं वसेत् ॥ लिखितमिदं शासन कायस्थवटेश्वरसुतकेशकेन । दूतकोऽत्र महासांधिविग्रहिकश्रीप्रभाकरः ।
श्रीकर्णदेवस्य । (२) श्री. जयसिहरनु ताम्रपत्र
राजावलीपूर्ववत्परमभधारकमहाराजाधिराजपरमेश्वर--श्रीमूलराजदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजश्रीचामुंडराजदेवपादानुध्यातपरमभधारकमहाराजाधिराजश्रीदाभराजदेवपादानुध्यातपरमभधारकराजाधिराजश्रीभीमदेवपादानुध्यातपरमभटारफमहाराजाधिराज-श्रीमनिलोक्यमलश्रीकर्णदेवपादानुध्यातपरमभतारकमहाराजश्रीजयसिंहदेवः स्वभुज्यमानगंभूताप्रतिवद्धचतुश्चत्वारिंशदधिकग्रामशतान्तःपातिनः समस्तराजपुरुषान् ब्राह्मणोत्तरांस्तन्निवासिजनपदांश्च वोधयत्यस्तु वः सविदितं यथा । विक्रमसम्बत् ११५६ आपाढ शुदि १५ सोमे । अद्यइ श्रीमदणहीलपाटके आपाढोपर्वणि चराचरगुरुं भगदत भवानीपतिमभ्यर्च्य संसारासारतां विचित्य नलिनीदलगतजललवतरलतरं प्राणितव्यमाकलय्य ऐहिकमामुष्मिकं च फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोभिवृद्धये टाकोवीप्राममहामात्यधीपज्जकसुतठक्कुरश्रीवेलहलेन कारितवाण्यै गंभूतायां भूमि विध ४ वहंति हल १८ अष्टादशहलानां सप्तान्तमी शासनेनोदकपूर्वमस्माभिः प्रदत्ता । अस्याच भूमेः पूर्वस्यां दिशि कालोमाममाग्नः । दक्षिणस्यां दिशि गंभूताग्रामपाद्रं किंचहदीजीर्णकपथः । पश्चिमायां मालमतदागिका । वडालवीग्रामटाकववीप्रानयोः सुतः मार्गः उत्तरस्यां दिशि आशापुरीयविनायकः । क्षेत्रमार्ग आमाक्षेत्र देगडिक्षेत्र अजितक्षेत्र चेति चतुरापाटोपलक्षितां भमिमेनामवगम्य तनिवासिजनपदैर्यथादीयमानभागभगोकरहिरण्यादि सर्व सर्वदाज्ञाश्रवणविपर्यभूत्वास्य वायै समुपनेतव्यं । सामान्यं चैतत्पुण्यफलं मत्वाऽस्मदंशजरन्यरपिभाविभोक्तृभिरस्नद्प्रदत्तधर्मदायोयमनुमंतव्यः पालनीयाचा तथा टाकोवीग्राममहामात्यश्रीयशोराजीयसुमतिनाथदेवायोटाकोवीग्रामसक तलावत्रीयाणक | बुंधकाधुणकरादीनां सतराभाच्याई । तथा द्वितीयमईमस्य वाण्यै च शासनेन प्रदत्तमिति मत्वा परिपंथिना केनापिन कार्या उफ च भगवता व्यासेन ।
यानीह दत्तानि पुरा नरेन्द्रनानि धर्थियशस्कराणि । निर्माल्यवंति(त्य प्रतिमानि तानि को नाम साधुः पुनराददीत ॥
बहुभिर्वसुधा भुका राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ . . लिखितमिदं शासनं कायस्थवटेश्वरपौत्र-आक्षपटलिकश्रीबीजसश्रेण । पूतकोऽत्र महासांधिविप्रहिकोचाहिलः । श्रीजयसिंहदेवत्य ।।