________________
३८
'जैन सिद्धांतसंग्रह"
अन्यथां शरणं नास्ति, त्वमेवशरणं मम । तस्मात्कारुण्यभावेन, रक्ष रक्ष जिनेश्वर ॥ नहि त्राता हि त्राता, नहि त्राता जगत्त्रये ।' वीतरागात्परो देवों न मूर्ती' न भविष्यति ॥
•
जिने भक्तिर्जिने भक्ति - जिने भक्तिदिने दिने । सदा मेऽस्तु सदा मेरतु, सदा मेातु भवे भवें ॥ जिनधर्म विनिर्मुक्तो मा भूतं चक्रवर्त्यपि । स्यंचितोऽपि दरिद्रोऽपिं, जिनधर्मानुवासितं ।। जन्मजन्मकृतं पापं जन्म कोटिमुपार्जितं । जन्ममृत्युजरारोगं हन्यते जिनदर्शनात् ॥
अद्याभव सुफलता नयनद्वयस्य । देव त्वदीयचरणांजवीक्षणेन. अद्य त्रिलोकतिलकप्रतिभाषते मे संसारवारिधिरयं चुलकप्रमाणं इति देवदर्शनं ।
वर्तमान चौवीस तीर्थकरों के नाम ।
श्री ऋषम १, अजित २, संभव, अभिनन्दन ४, सुमति” पद्मप्रभु ६, सुपार्श्व ७, चंद्रप्रभु ८, पुष्पदंत ६, शीतल १०, श्रेयान्स ११, वासुपूज्य १२, विमलं ११, अनन्त १४, धर्म १९, शांति १६, कुन्थु १७, अर १८, मल्लि १९, मुनिसुव्रत २०, नाम २१, नेमि २२, पार्श्वनाथ २३, महावीर २४, इति वर्तमानकालसम्बंधिचतुर्विंशतितीर्थंकरेभ्यो नमोनमः ।