Book Title: Jain Siddhanta Sangraha
Author(s): Sadbodh Ratnakar Karyalaya Sagar
Publisher: Sadbodh Ratnakar Karyalaya Sagar

View full book text
Previous | Next

Page 378
________________ जैनसिद्धांतसंग्रह । [४१७ नक गच्छनीति निगमः, निगमो विस्तास्तत्रभवो नैगमः ।' भमेदरूपतया वस्तुनातं संगृहातीति । सङ्ग्रहेण गृहीतार्थस्य भेदरूपतया वस्तु व्यवहियत इति व्यवहारः । ऋजु मानलं सुत्रयतीति ऋजुसूत्रः । शब्दात व्याकरणात प्रतिप्रत्ययद्वारेण सिद्धः शब्दः शन्दनयः | परस्परेणादिरूढाः सममिरूढाः । शब्दभेदेऽप्यर्थभेदो नास्ति । यथा शक इन्द्रः पुरन्दर इत्यादयः समभिरूढाः। एवं क्रिया प्रधानत्वेन भूयत इत्येवंभूतः । शुद्धाशुद्धनिश्चयौ द्रव्यार्थिकाय भेदी । मभेदानुपचरितया वस्तु निश्चीयत इति निश्चयः । भेदोपचारतया वातु व्यवहियत इति व्यवहारः । गुणगुणिनो: संज्ञादिभेदात् । भेदकः समृतव्यवहारः। अन्यत्र प्रसिद्धस्य धर्मस्थान्यत्र समारोपणमसद्भुतम्यवहारः। मसनव्यवहार एवोपचार: उपचाराइप्युपचारं यः करोति स उपचरितासदभूतव्यवहारः । गुणगुणिनोः पर्यायपर्यायिणोः स्वभावस्वमाविनोः कारकका• रविणोदः सद्भतव्यवहारस्यार्थः, द्रव्ये द्रव्योपचारः, पर्याये पर्यायोपचार:. गुणे गुणोपचारः, द्रव्ये गुणोपचारः, द्रव्ये पर्यायोपचारः, गुणे द्रव्योपचारः, गुणे पर्यायोपचारः, पर्याये द्रव्योपचारः, पर्याये गुणोपचार इति नवविधोऽ दूनव्यवहारस्याओं द्रष्टव्यः । उपचारः पृथग नयो नास्तीति न पृथक् कतः। मुख्यामाचे सति प्रयोजने निमित्त चोपचारः प्रवर्तने सोऽपि सम्बन्धाविनामावः ।। संकेतः सम्बन्धः । परिणामपरिणामिसम्बन्धः, श्रद्धाश्रद्धेयसम्बन्धः, १ घस्तुसमूह । २ एवमित्युक्ते कोऽर्थः क्रियाप्रधानलेनेति विशेषणम् । . ३ पुद्गलादौ । ४ स्वमावस्य । ५ जीपादौ । २७

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422