Book Title: Jain Siddhanta Sangraha
Author(s): Sadbodh Ratnakar Karyalaya Sagar
Publisher: Sadbodh Ratnakar Karyalaya Sagar
View full book text
________________
M
AM
.::
..
१..
.
AN
.. In
H
i
.
.
.
.
" : एपना
दर
५.
जैन सिद्धांतसंग्रह। । ४१५ नाच पयायोचिकनानित्यस्वभावः । भदकल्पनानिरीक्षणेकस्वभावः । अन्वयद्रव्याथिकनैकस्याप्यनेकद्रव्यस्वभावत्वम् । सद्भूतव्यवहारण गुणगुण्यादिभिभदस्वभावः । भेदकल्पना निरपेक्षेण गुणगुण्यादिभिरभेदस्वभावः । परममावग्राहकेण भव्यामव्यपारिणामिक स्वभावः । शुद्धाशुद्धपरमभावाहिकण चेतनस्वभावो जीवस्य । असस्तव्यवहारेण कमनोकर्मणोरपि चैतनस्वभावः । परमभावप्राहकण कर्मनोकर्मणोरतनस्वभावः ।।
जौवस्थाप्यसद्भतव्यवहरिणाचतनस्वभाव sksenam MEE कर्मनांकमणामुत्तेस्वभावः जीवस्याप्यसंमृतव्यवहारेण मंचस्वभावः।
MINTERais .. ........ परमभावग्राहकणं पुंगलं विहाय इतरषाममूत्तेस्वभावः · पुगलस्योपचारदीप नास्त्यमुतत्वम् । परमभावग्राहकेण कालपुद्गलाणूनामेक प्रदेशस्वभावत्वम् भेदकल्पनानिरपेक्षणेतरेषा धर्माधर्माकोशनीवाना . .चाखण्डवादकप्रदेशत्वम् । भेदकल्पनासापेक्षेण चतुर्णामपि नाना
प्रदेशस्वभावत्वम्। पुद्गलाणोरुपचारतो नानाप्रदेशत्वं न. कालाणी स्निग्धरुक्षत्वाभावात् । अरूक्षत्वाच्चाणोरमूर्चपुद्गलस्यैकविंशतितमो भावो न स्यात् । परोक्षप्रमाणापक्षयाऽसंदर्भूतव्यवहारेणाप्युपरिणा मुर्तत्वं । पुद्गलस्य शुद्धाशुद्धद्रव्याथिकेनं विभावस्वभावत्वम् । शुद्ध द्रव्याथिकेन शुद्धस्वभावः । अशुद्धद्रव्याकिनाशुद्धसमावः । असदभूतव्यवहारेणोंपंचरितस्वभावः । . .
'द्रव्याणां तु यथारूपं तल्लोकेऽपि व्यवस्थितम् । तथा ज्ञानेनं संज्ञात नयोऽपि हि तथाविध ॥ ११॥ . . ..
.इति 'नर्ययोजनिकां । नयेन । २ जीवधर्माधर्माकाशकालानःम । ३ जीवपुद्रलयो ।
६

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422