Book Title: Jain Siddhanta Sangraha
Author(s): Sadbodh Ratnakar Karyalaya Sagar
Publisher: Sadbodh Ratnakar Karyalaya Sagar

View full book text
Previous | Next

Page 377
________________ जनसिदांतसंग्रह। सकलवस्तुप्राहकं प्रमाण, प्रमीयते परिच्छिद्यते वस्तुतचं येन ज्ञानेन तत्प्रमाणम् । तद्वेषा सविकल्पेतरभेदात् । सविकल्प मानसं, तचतुर्विधम् । मतिश्रुतावधिमनःपर्ययरूपम्। निर्विकल्पं मनोरहित केवलज्ञानमिति प्रमाणस्य व्युत्पतिः । प्रमाणेन वस्तु संगृहीतार्थकांशो नयः श्रुतविकल्पो वा, ज्ञातुरभिप्रायो वा नयः,. नानास्व... भावेभ्यो व्यावृत्य एकास्मन्स्वमावे वस्तु नयति प्रांमोतीति.वा. नयः। स द्वेषा सविकल्पनिर्विकल्पमेदादिति नयस्य व्युत्पतिः। प्रमाणनययोनिक्षेप आरोपगं स नामस्थापनादिभेदेन चतुर्विध इति निक्षेपस्य व्युत्पत्तिः। द्रव्यमेवार्थः प्रयोननमस्येति द्रव्याथिकः1. शुद्धद्रव्यमेवार्थः प्रयोजनमस्येति शुद्धद्रव्यार्थिकः अशुबद्रव्यमेवार्थः प्रयोजनमस्येति अशुद्धद्रव्यार्थिक सामान्यगुणादयोऽन्वयरू. पेण द्रव्य व्यमिति द्रवति व्यवस्थापयतीत्यन्वयद्रव्यार्थिकः । स्वद्रव्यादिग्रहणमर्थः प्रयोजनमस्येति स्वद्रव्यादिग्राहकः, परद्रव्या. ग्रहणमर्थः। प्रयोजनमस्येति परद्रव्यादिग्राहकः, परमभावग्रहणमर्थः । प्रयोजनमस्येति परमभाव-राहकः ।। इति द्रष्यायिकस्य व्युत्पत्ति । पर्याय एवार्यः प्रयोजनमस्येति पयोयार्थिकः । अनादिनित्य. पर्याय एवार्थ: प्रयोजनमस्येत्यनादिनित्यपर्यायार्थिकः । सादिनित्य पर्याय एवार्थः प्रयोजनमस्येति सादिनित्यपर्यायार्थिकः । शुद्धपर्याय एवार्थः प्रयोजनमस्येति शुद्धपयार्थिकः । अशुद्धपर्याय एवार्थः प्रयोजनमत्येत्यशुद्धपर्यायार्थिकः । इते पर्यायार्थिकस्य व्युत्पत्तिः । नियायते । २ भादिशब्देन द्रव्यमावो गृोते । ३ सामान्य जीवत्वादि गुणा ज्ञानादयः ।

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422