Book Title: Jain Siddhanta Sangraha
Author(s): Sadbodh Ratnakar Karyalaya Sagar
Publisher: Sadbodh Ratnakar Karyalaya Sagar
View full book text
________________
४१८ ] जैनसिद्धांतसंग्रह । ज्ञानज्ञेयसम्बन्धः, चारित्रचर्यासम्बन्धश्वत्यादिसत्यार्थः, मसत्यार्थः सत्यासत्यार्थश्वेत्युपचरिताऽसदभूतव्यवहारनयस्यार्थः । 1 पुनरप्यध्यात्ममाषपा नया उच्यन्ते । तावन्मूलनयो द्वौ-नि
श्रयो व्यवहारश्च । तत्र निश्रपनयोऽभेरविषयो, उपवहारो मे - ' विषयः । तत्र निश्चयो द्विविधः शुदनियोऽशुद्धनिश्चयश्च । तत्र . निरुपाधिगुणगुण्यमेदविषयकोऽशुदनिश्चयो यथा-केवानानादयो - जीवें इति। . सोपाधिक्रविषयोऽशुद्धनिश्चयो यथा-मविज्ञानादयो जीव इति ।
व्यवहारो द्विविधः सनव्यवहारोऽदितव्यवहारश्च । स्वैमातुविषपः सर्भूतरुपबहारः, भिन्नवस्तुविषयोऽसमूतव्यव. हार सदभूतव्यवहारो द्विविध उपचरितानुपचरितमेदात् । तत्र सोपाधिगुणगुणिनोभेदविषयः उपचरितामृतव्यवहारो यथानीवश्य मतिज्ञानादयो गुणाः । निरुणाषिगुणगुणिनोमदविषयोऽ नुपचरितसमवहारो यधर-जीवस्य केवलज्ञानादयो गुणाः ।
असमूतव्यवहारो द्विविष: उपचरितानुपचरितमेदात । उन संरहितवस्तुसम्वविषय उपचरितामृगव्यवहारो। ययादेव. दत्तस्य घनमिति । संश्लेषसहितवस्तुसम्बन्धविषयेऽनुश्चरितास.. व्यवहारो यथां-जीवस्य शरीरमिति।
इति सुखदोषार्थमालापपतिः । .१ भेदेन ज्ञातुं योग्यः। उपाधिना कर्मानितविकारेण सह पर्वते इति सोपाधि । ३ यथा वृक्ष एक एस तल्लग्ना शाखा मिनाः पान्नु वृक्ष एष नपा अद्भूतध्यवाहारी गुणगुणिनोमिकथनम् । ४ देवदत्तहा इतिचं पाठः ।

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422